Home > Library > New > Anonymous > Bhagavad Gita > Ii. Atha Dvitiyodhyaya

Ii. Atha Dvitiyodhyaya

II. atha dvityodhyya. (skhyayoga)

sajaya uvca

ta tath kpayviam aruprkulekaam

vidantam ida vkyam uvca madhusdana 2.1

rbhagavn uvca

kutas tv kamalam ida viame samupasthitam

anryajuam asvargyam akrtikaram arjuna 2.2

klaibya m sma gama prtha naitat tvayy

upapadyate

kudra hdayadaurbalya tyaktvottiha paratapa

2.3


arjuna uvca

katha bhmam aha skhye droa ca

madhusdana

iubhi pratiyotsymi pjrhv arisdana 2.4

gurn ahatv hi mahnubhvn

reyo bhoktu bhaikyam apha loke

hatvrthakmstu gurunihaiva

bhujjya bhogn rudhirapradigdhn 2.5

na caitad vidma kataran no garyo

yad v jayema yadi v no jayeyu

yn eva hatv na jijvimas

tevasthit pramukhe dhrtarr 2.6

krpayadoopahatasvabhva

pcchmi tv dharmasamhacet

yac chreya syn nicita brhi tan me

iyasteha dhi m tv prapannam 2.7

na hi prapaymi mampanudyd

yac chokam ucchoaam indriym

avpya bhmv asapatnam ddha

rjya surm api cdhipatyam 2.8

sajaya uvca

evam uktv hkea gukea paratapa

na yotsya iti govindam uktv t babhva ha 2.9

tam uvca hkea prahasann iva bhrata

senayor ubhayor madhye vidantam ida vaca 2.10

rbhagavn uvca

aocyn anvaocas tva prajvd ca bhase

gatsn agats ca nnuocanti pait 2.11

natv evha jtu nsa na tva neme jandhip

na caiva na bhaviyma sarve vayam ata param

2.12


dehinosmin yath dehe kaumra yauvana jar

tath dehntaraprptir dhras tatra na muhyati 2.13

mtrspars tu kaunteya toasukhadukhad

gampyinonitys ts titikasva bhrata 2.14

ya hi na vyathayanty ete purua puruarabha

samadukhasukha dhra somtatvya kalpate 2.15

nsato vidyate bhvo nbhvo vidyate sata

ubhayor api do.antas tv anayos tattvadaribhi 2.16

avini tu tad viddhi yena sarvam ida tatam

vinam avyayasysya na kacit kartum arhati 2.17

antavanta ime deh nityasyokt arria

aninoprameyasya tasmd yudhyasva bhrata 2.18

ya ena vetti hantra ya caina manyate hatam

ubhau tau na vijnto nya hanti na hanyate 2.19

na jyate mriyate v kadcin

nya bhtv bhavit v na bhya

ajo nitya vatoya puro

na hanyate hanyamne arre 2.20

vedvinina nitya ya enam ajam avyayam

katha sa purua prtha ka ghtayati hanti kam

2.21


vssi jrni yath vihya

navni ghti naropari

tath arri vihya jrni

anyni sayti navni deh 2.20

naina chindanti astri naina dahati pvaka

na caina kledayanty po na oayati mruta 2.23

acchedyoyam adhyoyam akledyooya eva ca

nitya sarvagata sthur acaloya santana 2.24

avyaktoyam acintyoyam avikaryoyam ucyate

tasmd eva viditvaina nnuocitum arhasi 2.25

atha caina nityajta nitya v manyase mtam

tathpi tva mahbho naiva ocitum arhasi 2.26

jtasya hi dhruvo mtyur dhruva janma mtasya ca

tasmd aparihryerthe na tva ocitum arhasi 2.27

avyaktdni bhtni vyaktamadhyni bhrata

avyaktanidhanny eva tatra k paridevan 2.28

caryavat payati kacid enam

caryavad vadati tathaiva cnya

caryavac cainam anya oti

rutvpy ena veda na caiva kacit 2.29

deh nityam avadhyoya dehe sarvasya bhrata

tasmt sarvi bhtni na tva ocitum arhasi 2.30

svadharmam api cvekya na vikampitum arhasi

dharmyd dhi yuddhc chreyonyat katriyasya na

vidyate 2.31

yadcchay copapanna svargadvram apvtam

sukhina katriy prtha labhante yuddham dam

2.32


atha cet tvam ima dhrmya sagrma na

kariyasi

tata svadharma krti ca hitv ppam avpsyasi

2.33


akrti cpi bhtni kathayiyanti tevyaym

sabhvitasya ckrtir marad atiricyate 2.34

bhayd rad uparata masyante tv mahrath

ye ca tva bahumato bhtv ysyasi lghavam

2.35


avcyavd ca bahn vadiyanti tavhit

nindantas tava smarthya tato dukhatara nu kim

2.36


hato v prpsyasi svarga jitv v bhokyase mahm

tasmd uttiha kaunteya yuddhya ktanicaya 2.37

sukhadukhe same ktv lbhlbhau jayjayau

tato yuddhya yujyasva naiva ppam avpsyasi 2.38

e tebhihit skhye buddhir yoge tv im u

buddhy yukto yay prtha karmabandha

prahsyasi 2.39

nehbhikramanosti pratyavyo na vidyate

svalpam apy asya dharmasya tryate mahato bhayt

2.40


vyavasytmik buddhir ekeha kurunandana

bahukh hy anant ca buddhayovyavasyinm 2.41

ym im pupit vca pravadanty avipacita

vedavdarat prtha nnyad astti vdina 2.42

kmtmna svargapar janmakarmaphalapradm

kriyvieabahul bhogaivaryagati prati 2.43

bhogaivaryaprasaktn taypahtacetasm

vyavasytmik buddhi samdhau na vidhyate 2.44

traiguyaviay ved nistraiguyo bhavrjuna

nirdvandvo nityasatvastho niryogakema tmavn 2.45

yvn artha udapne sarvata saplutodake

tvn sarveu vedeu brhmaasya vijnata 2.46

karmay evdhikras te m phaleu kadcana

m karmaphalahetur bhr m te sagostv akarmai

2.47


yogastha kuru karmi saga tyaktv dhanajaya

siddhyasiddhyo samo bhtv samatva yoga ucyate

2.48


drea hy avara karma buddhiyogd dhanajaya

buddhau araam anviccha kpa phalahetava 2.49

buddhiyukto jahtha ubhe suktadukte

tasmd yogya yujyasva yoga karmasu kaualam 2.50

karmaja buddhiyukt hi phala tyaktv mania

janmabandhavinirmukt pada gacchhanty

anmayam 2.51

yad te mohakalila buddhir vyatitariyati

tad gantsi nirveda rotavyasya rutasya ca 2.52

rutivipratipann te yad sthsyati nical

samdhv acal buddhis tad yogam avpsyasi 2.53

arjuna uvca

sthitaprajasya k bh samdhisthasya keava

sthitadh ki prabheta kim sta vrajeta kim 2.54

rbhagavn uvca

prajahti yad kmn sarvn prtha manogatn

tmany evtman tua sthitaprajas tadocyate 2.55

dukhev anudvignaman sukheu vigataspha

vtargabhayakrodha sthitadhr munir ucyate 2.56

ya sarvatrnabhisnehas tattatprpya ubhubham

nbhinandati na dvei tasya praj pratihit 2.57

yad saharate cya krmognva sarvaa

indriyndriyrthebhyas tasya praj pratihit 2.58

viay vinivartante nirhrasya dehina

rasavarja rasopy asya para dv nivartate 2.59

yatato hy api kaunteya puruasya vipacita

indriyi pramthni haranti prasabha mana 2.60

tni sarvi sayamya yukta sta matpara

vae hi yasyendriyi tasya praj pratihit 2.61

dhyyato viayn pusa sagas tepajyate

sagt sajyate kma kmt krodhobhijyate 2.62

krodhd bhavati samoha samoht

smtivibhrama

smtibhrad buddhino buddhint praayati

2.63


rgadveavimuktais tu viayn indriyai caran

tmavayair vidheytm prasdam adhigacchati 2.64

prasde sarvadukhn hnir asyopajyate

prasannacetaso hy u buddhi paryavatihate 2.65

nsti buddhir ayuktasya na cyuktasya bhvan

na cbhvayata ntir antasya kuta sukham 2.66.

indriy hi carat yan manonuvidhyate

tad asya harati praj vyur nvam ivmbhasi 2.67

tasmd yasya mahbho nightni sarvaa

indriyndriyrthebhyas tasya praj pratihit 2.68

y ni sarvabhtn tasy jgarti sayam

yasy jgrati bhtni s ni payato mune 2.69

pryamam acalapratiha

samudram pa pravianti yadvat

tadvat km ya pravianti sarve

sa ntim pnoti na kmakm 2.70

vihya kmn ya sarvn pum carati nispha

nirmamo nirahakra sa ntim adhigacchhati 2.71

e brhm sthiti prtha nain prpya vimuhyati

sthitvsym antaklepi brahmanirvam cchati 2.72
celtic elemental fairy kingdom name welsh| celtic welsh folklore
Home > Library > New > Anonymous > Bhagavad Gita > Ii. Atha Dvitiyodhyaya