Home > Library > New > Anonymous > Bhagavad Gita > Iii. Atha Ttiyodhyaya

Iii. Atha Ttiyodhyaya

III. atha ttyodhyya. (karmayoga)

arjuna uvca

jyyas cet karmaas te mat buddhir janrdana

tat ki karmai ghore m niyojayasi keava 3.1

vymireeva vkyena buddhi mohayasva me

tad eka vada nicitya yena reyoham pnuym 3.2

rbhagavn uvca

lokesmin dvividh nih pur prokt maynagha

jnayogena skhyn karmayogena yoginm 3.3

na karmam anrambhn naikarmya puruonute

na ca sanyasand eva siddhi samadhigacchati 3.4

na hi kacit kaam api jtu tihaty akarmakt

kryate hy avaa karma sarva praktijair guai 3.5

karmendriyi sayamya ya ste manas smaran

indriyrthn vimhtm mithycra sa ucyate 3.6

yas tv indriyi manas niyamyrabhaterjuna

karmaindriyai karmayogam asakta sa viiyate 3.7

niyata kuru karma tva karma jyyo hy akarmaa

arraytrpi ca te na prasidhyed akarmaa 3.8

yajrtht karmaonyatra lokoya karmabandhana

tadartha karma kaunteya muktasaga samcara 3.9

sahayaj praj sv purovca prajpati

anena prasaviyadhvam ea vostv iakmadhuk 3.10

devn bhvayatnena te dev bhvayantu va

paraspara bhvayanta reya param avpsyatha

3.11


in bhogn hi vo dev dsyante yajabhvit

tair dattn apradyaibhyo yo bhukte stena eva sa

3.12


yajaiina santo mucyante sarvakilbiai

bhujate te tv agha pp ye pacanty tmakrat

3.13


annd bhavanti bhtni parjanyd annasabhava

yajd bhavati parjanyo yaja karmasamudbhava

3.14


karma brahmodbhava viddhi

brahmkarasamudbhavam

tasmt sarvagata brahma nitya yaje pratihitam

3.15


eva pravartita cakra nnuvartayatha ya

aghyur indriyrmo mogha prtha sa jvati 3.16

yas tv tmaratir eva syd tmatpta ca mnava

tmany eva ca satuas tasya krya na vidyate

3.17


naiva tasya ktenrtho nkteneha kacana

na csya sarvabhteu kacid arthavyapraya 3.18

tasmd asakta satata krya karma samcara

asakto hy caran karma param pnoti prua 3.19

karmaaiva hi sasiddhim sthit janakdaya

lokasagraham evpi sapayan kartum arhasi 3.20

yadyad carati rehas tattad evetaro jana

sa yat prama kurute lokas tad anuvartate 3.21

na me prthsti kartavya triu lokeu kicana

nnavptam avptavya varta eva ca karmai 3.22

yadi hy aha na varteya jtu karmay atandrita

mama vartmnuvartante manuy prtha sarvaa

3.23


utsdeyur ime lok na kury karma ced aham

sakarasya ca kart sym upahanym im praj

3.24


sakt karmay avidvso yath kurvanti bhrata

kuryd vidvs tathsakta cikrur lokasagraham

3.25


na buddhibheda janayed ajn karmasaginm

joayet sarvakarmi vidvn yukta samcaran 3.26

prakte kriyamni guai karmi sarvaa

ahakravimhtm kartham iti manyate 3.27

tattvavit tu mahbho guakarmavibhgayo

gu gueu vartanta iti matv na sajjate 3.28

prakter guasamh sajjante guakarmasu

tn aktsnavido mandn ktsnavin na viclayet 3.29

mayi sarvi karmi sanyasydhytmacetas

nirr nirmamo bhtv yudhyasva vigatajvara 3.30

ye me matam ida nityam anutihanti mnav

raddhvantonasyanto mucyante tepi karmabhi 3.31

ye tv etad abhyasyanto nnutihanti me matam

sarvajnavimhs tn viddhi nan acetasa 3.32

sada ceate svasy prakter jnavn api

prakti ynti bhtni nigraha ki kariyati 3.33

indriyasyendriyasyrthe rgadveau vyavasthitau

tayor na vaam gacchhet tau hy asya paripanthinau

3.34


reyn svadharmo vigua paradharmt svanuhitt

svadharme nidhana reya paradharmo bhayvaha

3.35


arjuna uvca

atha kena prayuktoya ppa carati prua

anicchann api vreya bald iva niyojita 3.36

rbhagavn uvca

kma ea krodha ea rajoguasamudbhava

mahano mahppm viddhy enam iha vairiam 3.37

dhmenvriyate vanhir yathdaro malena ca

yatholbenvto garbhas tath tenedam vtam 3.38

vta jnam etena jnino nityavairi

kmarupea kaunteya duprenalena ca 3.39

indriyi mano buddhir asydhihnam ucyate

etair vimohayaty ea jnam vtya dehinam 3.40

tasmt tvam indriyy dau niyamya bharatarabha

ppmna prajahi hy ena jnavijnananam 3.41

indriyi pary hur indriyebhya para mana

manasas tu par buddhir yo buddhe paratas tu sa

3.42


eva buddhe para buddhv sastabhytmnam

tman

jahi atru mahbho kmarpa dursadam 3.43

devi bhagavatam| devi bhagavatam
Home > Library > New > Anonymous > Bhagavad Gita > Iii. Atha Ttiyodhyaya