Home > Library > New > Anonymous > Bhagavad Gita > Ix. Atha Navamodhyaya

Ix. Atha Navamodhyaya

IX. atha navamodhyya. (rjavidyrjaguhyayoga)

rbhagavn uvca

ida tu te guhyatama pravakymy anasyave

jna vijnasahita yaj jtv mokyaseubht 9.1

rjavidy rjaguhya pavitram idam uttamam

pratyakvagama dharmya susukha kartum

avyayam 9.2

araddadhn puru dharmasysya paratapa

aprpya m nivartante mtyusasravartmani 9.3

may tatam ida sarva jagad avyaktamrtin

matsthni sarvabhtni na cha tev avasthita 9.4

na ca matsthni bhtni paya me yogam aivaram

bhtabhn na ca bhtastho mamtm bhtabhvana

9.5


yathkasthito nitya vyu sarvatrago mahn

tath sarvi bhtni matsthnty upadhraya 9.6

sarvabhtni kaunteya prakti ynti mmikm

kalpakaye punas tni kalpdau visjmy aham 9.7

prakti svm avaabhya visjmi puna puna

bhtagrmam ima ktsnam avaa prakter vat 9.8

na ca m tni karmi nibadhnanti dhanajaya

udsnavad snam asakta teu karmasu 9.9

maydhyakea prakti syate sacarcaram

hetunnena kaunteya jagad viparivartate 9.10

avajnanti m mh mnu tanum ritam

para bhvam ajnanto mama bhtamahevaram 9.11

mogh moghakarmo moghajn vicetasa

rkasm sur caiva prakti mohin rit 9.12

mahtmnas tu m prtha daiv praktim rit

bhajanty ananyamanaso jtv bhtdim avyayam

9.13


satata krtayanto m yatanta ca dhavrat

namasyanta ca m bhakty nityayukt upsate 9.14

jnayajena cpy anye yajanto mm upsate

ekatvena pthaktvena bahudh vivatomukham 9.15

aha kratur aha yaja svadhham aham auadham

mantro.aham aham evjyam aham agnir aha hutam

9.16


pitham asya jagato mt dht pitmaha

vedya pavitram okra k sma yajur eva ca 9.17

gatir bhart prabhu sk nivsa araa suht

prabhava pralaya sthna nidhna bjam avyam

9.18


tapmy aham aha vara nighmy utsjmi ca

amta caiva mtyu ca sad asac cham arjuna 9.19

traividy m somap ptapp

yajair iv svargati prrthayante

te puyam sdya surendraloka

ananti divyn divi devabhogn 9.20

te ta bhuktv svargaloka vila

ke puye martyaloka vianti

eva traydharmam anuprapann

gatgata kmakm labhante 9.21

anany cintayanto m ye jan paryupsate

te nitybhiyuktn yogakema vahmy aham

9.22


yepy anyadevatbhakt yajante raddhaynvit

tepi mm eva kaunteya yajanty avidhiprvakam 9.23

aha hi sarvayajn bhokt ca prabhur eva ca

na tu mm abhijnanti tattventa cyavanti te 9.24

ynti devavrat devn pitn ynti pitvrat

bhtni ynti bhtejy ynti madyjinopi mm 9.25

patra pupa phala toya yo me bhakty

prayacchati

tad aha bhaktyupahtam anmi prayattmana

9.26


yat karoi yad ansi yaj juhoi dadsi yat

yat tapasyasi kaunteya tat kuruva madarpaam 9.27

ubhubhaphalair eva mokyase karmabandhanai

sanysayogayukttm vimukto mm upaiyasi 9.28

samoha sarvabhteu na me dveyosti na priya

ye bhajanti tu m bhakty mayi te teu cpy aham

9.29


api cet sudurcro bhajate mm ananyabhk

sdhur eva sa mantavya samyag vyavasito hi sa

9.30


kipra bhavati dharmtm avacchnti

nigacchhati

kaunteya pratijnhi na me bhakta praayati 9.31

m hi prtha vyapritya yepi syu ppayonaya

striyo vaiys tath drs tepi ynti par gatim

9.32


ki punar brhma puy bhakt rjarayas tath

anityam asukha lokam ima prpya bhajasva mm

9.33


manman bhava madbhakto madyj m namaskuru

mm evaiyasi yuktvaivam tmna matparyaa

9.34

anansi storie| the anansi storie
Home > Library > New > Anonymous > Bhagavad Gita > Ix. Atha Navamodhyaya