Home > Library > New > Anonymous > Bhagavad Gita > V. Atha Pancamodhyaya

V. Atha Pancamodhyaya

V. atha pacamodhyya. (sanysayoga)

arjuna uvca

sanysa karma ka punar yoga ca asasi

yac chreya etayor eka tan me brhi sunicitam 5.1

rbhagavn uvca

sanysa karmayoga ca nireyasakarv ubhau

tayos tu karmasanyst karmayogo viiyate 5.2

jeya sa nityasanys yo na dvei na kkati

nirdvandvo hi mahbho sukha bandht pramucyate

5.3


skhyayogau pthag bl pravadanti na pait

ekam apy sthita samyag ubhayor vindate phalam

5.4


yat skhyai prpyate sthna tad yogair api

gamyate

eka skhya ca yoga ca ya payati sa payati 5.5

sanysas tu mahbho dukham ptum ayogata

yogayukto munir brahma naciredhigacchati 5.6

yogayukto viuddhtm vijittm jitendriya

sarvabhttmabhttm kurvann api na lipyate 5.7

naiva kicit karomti yukto manyeta tattvavit

paya van spa jighrann anan gacchan svapa

vasan 5.8

pralapan visjan ghann unmian nimiann api

indriyndriyrtheu vartanta iti dhrayan 5.9

brahmay dhya karmi saga tyaktv karoti ya

lipyate na sa ppena padmapatram ivmbhas 5.10

kyena manas buddhy kevalair indriyair api

yogina karma kurvanti saga tyaktvtmauddhaye

5.11


yukta karmaphala tyaktv ntim pnoti

naihikm

ayukta kmakrea phale sakto nibadhyate 5.12

sarvakarmi manas sanyasyste sukha va

navadvre pure deh naiva kurvan na krayan 5.13

na karttva na karmi lokasya sjati prabhu

na karmaphalasayoga svabhvas tu pravartate 5.14

ndatte kasyacit ppa na caiva sukta vibhu

ajnenvta jna tena muhyanti jantava 5.15

jnena tu tad ajna ye nitam tmana

tem dityavaj jna prakayati tat param 5.16

tadbuddhayas tadtmnas tannihs tatparya

gacchanty apunarvtti jnanirdhtakalma 5.17

vidyvinayasapanne brhmae gavi hastini

uni caiva vapke ca pait samadarina 5.18

ihaiva tair jita sargo ye smye sthita mana

nirdoa hi sama brahma tasmd brahmai te

sthit 5.19

na prahyet priya prpya nodvijet prpya cpriyam

sthirabuddhir asamho brahmavid brahmai

sthita 5.20

bhyasparev asakttm vindaty tmani yat sukham

sa brahmayogayukttm sukham akayam anute 5.21

ye hi sasparaj bhog dukhayonaya eva te

dyantavanta kaunteya na teu ramate budha 5.22

aknothaiva ya sohu prk arravimokat

kmakrodhodbhava vega sa yukta sa sukh nara

5.23


yontasukhontarrmas tathntarjyotir eva ya

sa yog brahmanirva brahmabhtodhigacchati 5.24

labhante brahmanirvam aya kakalma

chinnadvaidh yattmna sarvabhtahite rat 5.25

kmakrodhaviyuktn yatn yatacetasm

abhito brahmanirva vartate vidittmanm 5.26

sparn ktv bahir bhy caku caivntare

bhruvo

prpnau samau ktv nsbhyantaracriau 5.27

yatendriyamanobuddhirmunir mokaparyaa

vigatecchbhayakrodho ya sad mukta eva sa 5.28

bhoktra yajatapas sarvalokamahevaram

suhda sarvabhtn jtv m ntim cchati

5.29

isaiah chapter 2| isaiah chapter 2
Home > Library > New > Anonymous > Bhagavad Gita > V. Atha Pancamodhyaya