Home > Library > New > Anonymous > Bhagavad Gita > Vii. Atha Saptamodhyaya

Vii. Atha Saptamodhyaya

VII. atha saptamodhyya. (jnavijnayoga)

rbhagavn uvca

mayy saktaman prtha yoga yujan madraya

asaaya samagra m yath jsyasi tac chu

7.1


jna teha savijnam ida vakymy aeata

yaj jtv neha bhyo.anyaj jtavyam avaiyate 7.2

manuy sahasreu kacid yatati siddhaye

yatatm api siddhn kacin m vetti tattvata

7.3


bhmir ponalo vyu kha mano buddhir eva ca

ahakra itya me bhinn praktir aadh 7.4

apareyam itas tvany prakti viddhi me parm

jvabht mahbho yayeda dhryate jagat 7.5

etadyonni bhtni sarvty upadhraya

aha ktsnasya jagata prabhava pralayas tath 7.6

matta paratara nnyat kicid asti dhanajaya

mayi sarvam ida prota stre maiga iva 7.7

raso.aham apsu kaunteya prabhsmi aisryayo

praava sarvavedeu abda khe paurua nu 7.8

puyo gandha pthivy ca teja csmi vibhvasau

jvana sarvabhteu tapa csmi tapasviu 7.9

bja m sarvabhtn viddhi prtha santanam

buddhir buddhimatm asmi tejas tejasvinm aham

7.10


bala balavat cha kmargavivarjitam

dharmviruddho bhteu kmo.asmi bharatarabha

7.11.


ye caiva stvik bhv rjass tmas ca ye

matta eveti tn viddhi na tv aha teu te mayi 7.12

tribhir guamayair bhvair ebhi sarvam ida jagat

mohita nbhijnti mm ebhya param avyayam

7.13


daiv hy e guamay mama my duratyay

mm eva ye prapadyante mym et taranti te 7.14

na m duktino mh prapadyante nardham

myaypahtajn sura bhvam rit 7.15

caturvidh bhajante m jan suktinorjuna

rto jijsur arthrth jn ca bharatarabha 7.16

te jn nityayukta ekabhaktir viiyate

priyo hi jninotyartham aha sa ca mama priya

7.17


udr sarva evaite jn tv tmaiva me matam

sthita sa hi yukttm mm evnuttam gatim

7.18


bahn janmanm ante jnavn m prapadyate

vsudeva sarvam iti sa mahtm sudurlabha 7.19

kmais tais tair htajn prapadyantenyadevat

ta ta niyamam sthya prakty niyat svay

7.20


yo yo y y tanu bhakta raddhayrcitum

icchati

tasya tasycal raddh tm eva vidadhmy aham

7.21


sa tay raddhay yuktas tasyrdhanam hate

labhate ca tata kmn mayaiva vihitn hi tn 7.22

antavat tu phala te tad bhavaty alpamedhasm

devn devayajo ynti madbhakt ynti mm api 7.23

avyakta vyaktim panna manyante mm

abuddhaya

para bhvam ajnanto mamvyayam anuttamam

7.24


nha praka sarvasya yogamysamvta

mhoya nbhijnti loko mm ajam avyayam 7.25

vedha samattni vartamnni crjuna

bhaviyi ca bhtni m tu veda na kacana 7.26

icchdveasamutthena dvandvamohena bhrata

sarvabhtni samoha sarge ynti paratapa 7.27

ye tv antagata ppa jann puyakarmam

te dvandvamohanirmukt bhajante m dhavrat

7.28


jarmaraamokya mm ritya yatanti ye

te brahma tad vidu ktsnam adhytma karma

ckhilam 7.29

sdhibhtdhidaiva m sdhiyaja ca ye vidu

prayaklepi ca m te vidur yuktacetasa 7.30
gospel of st barnaba| gospel of st barnaba
Home > Library > New > Anonymous > Bhagavad Gita > Vii. Atha Saptamodhyaya