Home > Library > New > Anonymous > Bhagavad Gita > X. Atha Da'samodhyaya

X. Atha Da'samodhyaya

X. atha daamodhyya. (vibhtiyoga)

rbhagavnuvca

bhya eva mahbho u me parama vaca

yat teha pryamya vakymi hitakmyay 10.1

na me vidu suraga prabhava na maharaya

aham dir hi devn mahar ca sarvaa 10.2

yo mm ajam andi ca vetti lokamahevaram

asamha sa martyeu sarvappai pramucyate

10.3


buddhir jnam asamoha kam satya dama

ama

sukha dukha bhavobhvo bhaya cbhayam eva

ca 10.4

ahis samat tuis tapo dna yaoyaa

bhavanti bhv bhtn matta eva pthagvidh

10.5


maharaya sapta prve catvro manavas tath

madbhv mnas jt ye loka im praj 10.6

et vibhti yoga ca mama yo vetti tattvata

sovikampena yogena yujyate ntra saaya 10.7

aha sarvasya prabhavo matta sarva pravartate

iti matv bhajante m budh bhvasamanvit 10.8

maccitt madgatapr bodhayanta parasparam

kathayanta ca m nitya tuyanti ca ramanti ca

10.9


te satatayuktn bhajat prtiprvakam

dadmi buddhiyoga ta yena mm upaynti te

10.10


tem evnukamprtham aham ajnaja tama

naymy tmabhvastho jnadpena bhsvat 10.11

arjuna uvca

para brahma para dhma pavitra parama

bhavn

purua vata divyam didevam aja vibhum

10.12


hus tvm aya sarve devarir nradas tath

asito devalo vysa svaya caiva bravi me 10.13

sarvam etad ta manye yan m vadasi keava

na hi te bhagavan vyakti vidur dev na dnav

10.14


svayam evtmantmna vettha tva puruottama

bhtabhvana bhtea devadeva jagatpate 10.15

vaktum arhasy aeea divy hy tmavibhtaya

ybhir vibhtibhir lokn ims tva vypya tihasi

10.16


katha vidym aha yogis tv sad paricintayan

keu keu ca bhveu cintyosi bhagavan may 10.17

vistaretmano yoga vibhti ca janrdana

bhya kathaya tptir hi vato nsti memtam 10.18

rbhagavn uvca

hanta te kathayiymi divy hy tmavibhtaya

prdhnyata kurureha nsty anto vistarasya me

10.19


aham tm gukea sarvabhtayasthita

aham di ca madhya ca bhtnm anta eva ca

10.20


ditynm aha viur jyoti ravir aumn

marcir marutm asmi nakatrm aha a 10.21

vedn smavedosmi devnm asmi vsava

indriy mana csmi bhtnm asmi cetan 10.22

rudr akara csmi vitteo yakarakasm

vasn pvaka csmi meru ikharim aham 10.23

purodhas ca mukhya m viddhi prtha

bhaspatim

sennnm aha skanda sarasm asmi sgara 10.24

mahar bhgur aha girm asmy ekam akaram

yajn japayajosmi sthvar himlaya 10.25

avattha sarvavk devar ca nrada

gandharv citraratha siddhn kapilo muni

10.26


uccairavasam avn viddhi mm amtodbhavam

airvata gajendr nar ca nardhipam 10.27

yudhnm aha vajra dhennm asmi kmadhuk

prajana csmi kandarpa sarpm asmi vsuki

10.28


ananta csmi ngn varuo ydasm aham

pitm aryam csmi yama sayamatm aham

10.29


pralhda csmi daityn kla kalayatm aham

mg ca mgendroha vainateya ca pakim

10.30


pavana pavatm asmi rma astrabhtm aham

jha makara csmi strotasm asmi jhnav 10.31

sargm dir anta ca madhya caivham arjuna

adhytmavidy vidyn vda pravadatm aham

10.32


akarm akrosmi dvandva smsikasya ca

aham evkaya klo dhtha vivatomukha 10.33

mtyu sarvahara cham udbhava ca bhaviyatm

krti rr vk ca nr smtir medh dhti kam

10.34


bhatsma tath smn gyatr chandasm aham

msn mrgaroham tn kusumkara 10.35

dyuta chalayatm asmi tejas tejasvinm aham

jayosmi vyavasyosmi sattva sattvavatm aham

10.36


vn vsudevosmi pavn dhanajaya

munnm apy aha vysa kavnm uan kavi 10.37

dao damayatm asmi ntir asmi jigatm

mauna caivsmi guhyn jna jnavatm

aham 10.38

yac cpi sarvabhtn bja tad aham arjuna

na tad asti vin yat syn may bhta carcaram

10.39


nntosti mama divyn vibhtn paratapa

ea tddeata prokto vibhter vistaro may 10.40

yad yad vibhtimat sattva rmad rjitam eva v

tat tad evvagaccha tva mama tejoasabhavam

10.41


athav bahunaitena ki jtena tavrjuna

viabhyham ida ktsnam ekena sthito jagat

10.42

lucky charms superstition| charms and animal superstition
Home > Library > New > Anonymous > Bhagavad Gita > X. Atha Da'samodhyaya