Home > Library > New > Anonymous > Bhagavad Gita > Xi. Athaikada'sodhyaya

Xi. Athaikada'sodhyaya

XI. athaikdaodhyya. (vivarpadaranayoga)

arjuna uvca

madanugrahya parama guhyam

adhytmasajitam

yat tvayokta vacas tena mohoya vigato mama 11.1

bhavpyayau hi bhtn rutau vistarao may

tvatta kamalapatrka mhtmyam api cvyayam

11.2


evam etad yathttha tvam tmna paramevara

draum icchmi te rpam aivara puruottama 11.3

manyase yadi tac chakya may draum iti prabho

yogevara tato me tva daraytmnam avyayam 11.4

rbhagavn uvca

paya me prtha rpi ataotha sahastraa

nnvidhni divyni nnvarktni ca 11.5

paydityn vasn rudrn avinau marutas tath

bahny adaprvi paycaryi bhrata 11.6

ihaikastha jagat ktsna paydya sacarcaram

mama dehe gukea yac cnyad draum icchasi 11.7

na tu m akyase draum anenaiva svacaku

divya dadmi te caku paya me yogam aivaram 11.8

sajaya uvca

evam uktv tato rjan mahyogevaro hari

daraym sa prthya parama rpam aivaram 11.9

anekavaktranayanam anekdbhutadaranam

anekadivybharaa divynekodyatyudham 11.10

divyamlymbaradhara divyagandhnulepanam

sarvcaryamaya devam ananta vivatomukham

11.11


divi sryasahastrasya bhaved yugapad utthit

yadi bh sad s syd bhsas tasya mahtmana

11.12


tatraikastha jagat ktsna pravibhaktam anekadh

apayad devadevasya arre pavas tad 11.13

tata sa vismayvio harom dhanajaya

praamya iras deva ktjalir abhata 11.14

arjuna uvca

paymi devs tava deva dehe

sarvs tath bhtavieasaghn

brahmam a kamalsanastha

ca sarvn urag ca divyn 11.15

anekabhdaravaktranetra

paymi tv sarvatonantarpam

nnta na madhya na punas tavdi

paymi vivevara vivarpa 11.16

kirina gadina cakria ca

tejori sarvato dptimantam

paymi tv durnirkya samantd

dptnalrkadyutim aprameyam 11.17

tvam akara parama veditavya

tvam asya vivasya para nidhnam

tvam avyaya vatadharmagopt

santanas tva puruo mato me 11.18

andimadhyntam anantavryam

anantabhu aisryanetram

paymi tv dptahutavaktra

svatejas vivam ida tapantam 11.19

dyvpthivyor idam antara hi

vypta tvayaikena dia ca sarv

dvdbhuta rupam ugra taveda

lokatraya pravyathita mahtman 11.20

am hi tv surasagh vianti

kecid bht prjalayo ganti

svastty uktv maharisiddhasagh

stuvanti tv stutibhi pukalbhi 11.21

rudrdity vasavo ye ca sdhy

vivevinau maruta comap ca

gandharvayaksurasiddhasagh

vkante tv vismit caiva sarve 11.22

rpa mahat te bahuvaktranetra

mahbho bahubhrupdam

bahdara bahudarkarla

dv lok pravyathits tathham 11.23

nabhaspa dptam anekavara

vyttnana dptavilanetram

dv hi tv pravyathitntartm

dhti na vindmi ama ca vio 11.24

darkarlni ca te mukhni

dvaiva klnalasanibhni

dio na jne na labhe ca arma

prasda devea jagannivsa 11.25

am ca tv dhtarrasya putr

sarve sahaivvaniplasaghai

bhmo droa staputras tathsau

sahsmadyair api yodhamukhyai 11.26

vaktri te tvaram vianti

darkarlni bhaynakni

kecid vilagn daanntareu

sadyante critair uttamgai 11.27

yath nadn bahavombuveg

samudram evbhimukh dravanti

tath tavm naralokavr

vianti vaktry abhivijvalanti 11.28

yath pradpta jvalana patag

vianti nya samddhaveg

tathaiva nya vianti loks

tavpi vaktri samddhaveg 11.29

lelihyase grasamna samantl

lokn samagrn vadanair jvaladbhi

tejobhir prya jagat samagra

bhsas tavogr pratapanti vio 11.30

khyhi me ko bhavn ugrarpo

namostu te devavara prasda

vijtum icchmi bhavantam dya

na hi prajnmi tava pravttim 11.31

rbhagavn uvca

klosmi lokakayakt pravddho

lokn samhartum iha pravtta

tepi tv na bhaviyanti sarve

yevasthit pratyankeu yodh 11.32

tasmt tvam uttiha yao labhasva

jitv atrn bhukva rjya samddham

mayaivaite nihat prvam eva

nimittamtra bhava savyascin 11.33

droa ca bhma ca jayadratha ca

kara tathnyn api yodhavrn

may hats tva jahi m vyathih

yudhyasva jetsi rae sapatnn 11.34

sajaya uvca

etac chrutv vacana keavasya

ktjalir vepamna kir

namasktv bhya evha ka

sagadgada bhtabhta praamya 11.35

arjuna uvca

sthne hkea tava prakrty

jagat prahyaty anurajyate ca

raksi bhtni dio dravanti

sarve namasyanti ca siddhasagh 11.36

kasmc ca te na nameran mahtman

garyase brahmaopy dikartre

ananta devea jagannivsa

tvam akara sad asat tatpara yat 11.37

tvam dideva purua puras

tvam asya vivasya para nidhnam

vettsi vedya ca para ca dhma

tvay tata vivam anantarpa 11.38

vyur yamognir varua aka

prajpatis tva prapitmaha ca

namo namas testu sahastraktva

puna ca bhyopi namo namas te 11.39

nama purastd atha phatas te

namostu te sarvata eva sarva

anantavrymitavikramas tva

sarva sampnoi tatosi sarva 11.40

sakheti matv prasabha yad ukta

he ka he ydava he sakheti

ajnat mahimna taveda

may pramdt praayena vpi 11.41

yac cvahsrtham asatktosi

vihraayysanabhojaneu

ekothavpy acyuta tatsamaka

tat kmaye tvm aham aprameyam 11.42

pitsi lokasya carcarasya

tvam asya pjya ca gurur garyn

na tvatsamosty abhyadhika kutonyo

lokatrayepy apratimaprabhva 11.43

tasmt praamya praidhya kya

prasdaye tvm aham am yam

piteva putrasya sakheva sakhyu

priya priyyrhasi deva sohum 11.44

adaprva hitosmi dv

bhayena ca pravyathita mano me

tad eva me daraya deva rpa

prasda devea jagannivsa 11.45

kirina gadina cakrahasta

icchmi tv draum aha tathaiva

tenaiva rpea caturbhujena

sahastrabho bhava vivamrte 11.46

rbhagavn uvca

may prasannena tavrjuneda

rpa para daritam tmayogt

tejomaya vivam anantam dya

yan me tvadanyena na daprvam 11.47

na veda yajdhyayanair na dnai

na ca kriybhir na tapobhir ugrai

evarpa akya aha nloke

drau tvadanyena kurupravra 11.48

m te vyath m ca vimhabhvo

dv rpa ghoram d mamedam

vyapetabh prtaman punas tva

tad eva me rpam ida prapaya 11.49

sajaya uvca

ity arjuna vsudevas tathoktv

svaka rpa daraym sa bhya

vsaym sa ca bhtam ena

bhtv puna saumyavapur mahtm 11.50

arjuna uvca

dveda mnua rpa tava saumya janrdana

idnm asmi savtta sacet prakti gata 11.51

rbhagavn uvca

sudurdaram ida rpa dvn asi yan mama

dev apy asya rpasya nitya daranakkia 11.52

nha vedair na tapas na dnena na cejyay

akya evavidho drau davn asi m yath

11.53


bhakty tv ananyay akya aham evavidhorjuna

jtu drau ca tattvena praveu ca paratapa

11.54


matkarmakn matparamo madbhakta sagavarjita

nirvaira sarvabhteu ya sa mm eti pava 11.55
umma theologica 2| www sacred earth eu
Home > Library > New > Anonymous > Bhagavad Gita > Xi. Athaikada'sodhyaya