Home > Library > New > Anonymous > Bhagavad Gita > Xiii. Atha Trayoda'sodhyaya

Xiii. Atha Trayoda'sodhyaya

XIII. atha trayodaodhyya.

(ketraketrajavibhgayoga)

arjuna uvca

prakti purua caiva ketra ketrajam eva ca

etad veditum icchmi jna jeya ca keava 13.1

rbhagavn uvca

ida arra kaunteya ketram ity abhidhyate

etad yo vetti ta prhu ketraja iti tadvida 13.2

ketraja cpi m viddhi sarvaketreu bhrata

ketraketrajayor jna yat taj jna mata

mama 13.3

tat ketra yac ca ydk ca yadvikri yata ca yat

sa ca yo yatprabhva ca tat samsena me u 13.4

ibhir bahudh gta chandobhir vividhai pthak

brahmastrapadai caiva hetumadbhir vinicitai 13.5

mahbhtny ahakro buddhir avyaktam eva ca

indriyi daaika ca paca cendriyagocar 13.6

icch dvea sukha dukha saghta cetan

dhti

etat ketra samsena savikram udhtam 13.7

amnitvam adambhitvam ahis kntir rjavam

cryopsana auca sthairyam tmavinigraha

13.8


indriyrtheu vairgyam anahakra eva ca

janmamtyujarvydhidukhadonudaranam 13.9

asaktir anabhivaga putradraghdiu

nitya ca samacittatvam iniopapattiu 13.10

mayi cnanyayogena bhaktir avyabhicri

viviktadeasevitvam aratir janasasadi 13.11

adhytmajnanityatva tattvajnrthadaranam

etaj jnam iti proktam ajna yad atonyath 13.12

jeya yat tat pravakymi yaj jtvmtam anute

andimat para brahma na sat tan nsad ucyate

13.13


sarvata pipda tat sarvatokiiromukham

sarvata rutimal loke sarvam vtya tihati 13.14

sarvendriyagubhsa sarvendriyavivarjitam

asakta sarvabhc caiva nirgua guabhokt ca

13.15


bahir anta ca bhtnm acara caram eva ca

skmatvt tad avijeya drastha cntike ca tat

13.16


avibhakta ca bhteu vibhaktam iva ca sthitam

bhtabhart ca taj jeya grasiu prabhaviu ca

13.17


jyotim api taj jyotis tamasa param ucyate

jna jeya jnagamya hdi sarvasya vihitam

13.18


iti ketra tath jna jeya cokta sansata

madbhakta etad vijya madbhvyopapadyate 13.19

prakti purua caiva viddhy andi ubhv api

vikr ca gu caiva viddhi praktisabhavn

13.20


krya kraa karttve hetu praktir ucyate

purua sukhadukhn bhokttve hetur ucyate

13.21


purua praktistho hi bhukte praktijn gun

kraa guasagosya sadasadyonijanmasu 13.22

upadranumant ca bhart bhokt mahevara

paramtmeti cpyukto dehesmin purua para 13.23

ya eva vetti purua prakti ca guai saha

sarvath vartamnopi na sa bhyobhijyate 13.24

dhynentmani payanti kecid tmnam tman

anye skhyena yogena karmayogena cpare 13.25

anye tv evam ajnanta rutvnyebhya upsate

tepi ctitaranty eva mtyu rutiparya 13.26

yvat sajyate kicit sattva sthvarajagamam

ketraketrajasayogt tad viddhi bharatarabha

13.27


sama sarveu bhteu tihanta paramevaram

vinayatsv avinayanta ya payati sa payati 13.28

sama payan hi sarvatra samavasthitam varam

na hinasty tmantmna tato yti par gatim

13.29


praktyaiva ca karmi kriyamni sarvaa

ya payati tathtmnam akartra sa payati 13.30

yad bhtapthagbhvam ekastham anupayati

tata eva ca vistra brahma sapadyate tad 13.31

anditvn nirguatvt paramtmyam avyaya

arrasthopi kaunteya na karoti na lipyate 13.32

yath sarvagata saukmyd ka nopalipyate

sarvatrvasthito dehe tathtm nopalipyate 13.33

yath prakayaty eka ktsna lokam ima ravi

ketra ketr tath ktsna prakayati bhrata

13.34


ketraketrajayor evam antara jnacaku

bhtapraktimoka ca ye vidur ynti te param 13.35
rig veda book 7 hymn 31| rig veda book 7 hymn 31
Home > Library > New > Anonymous > Bhagavad Gita > Xiii. Atha Trayoda'sodhyaya