Home > Library > New > Anonymous > Bhagavad Gita > Xiv. Atha Caturda'sodhyaya

Xiv. Atha Caturda'sodhyaya

XIV. atha caturdaodhyya.

(guatrayavibhgayoga)

rbhagavn uvca

para bhya pravakymi jnn jnam

uttamam

yaj jtv munaya sarve par siddhim ito gat

14.1


ida jnam upritya mama sdharmyam gat

sargepi nopajyante pralaye na vyathanti ca 14.2

mama yonir mahad brahma tasmin garbha dadhmy

aham

sabhava sarvabhtn tato bhavati bhrata 14.3

sarvayoniu kaunteya mrtaya sabhavanti y

ts brahma mahad yonir aha bjaprada pit 14.4

sattva rajas tama iti gu praktisambhav

nibadhnanti mahbho dehe dehinam avyayam 14.5

tatra sattva nirmalatvt prakakam anmayam

sukhasagena badhnti jnasagena cnagha 14.6

rajo rgtmaka viddhi tsagasamudbhavam

tan nibadhnti kaunteya karmasagena dehinam 14.7

tamas tv ajnaja viddhi mohana sarvadehinm

pramdlasyanidrbhis tan nibadhnti bhrata 14.8

sattva sukhe sajayati raja karmai bhrata

jnam vtya tu tama pramde sajayaty uta 14.9

rajas tama cbhibhya sattva bhavati bhrata

raja sattva tama caiva tama sattva rajas tath

14.10


sarvadvreu dehesmin praka upajyate

jna yad tad vidyd vivddha sattvam ity uta

14.11


lobha pravttir rambha karmam aama sph

rajasy etni jyante vivddhe bharatarabha 14.12

aprakopravtti ca pramdo moha eva ca

tamasy etni jyante vivddhe kurunandana 14.13

yad sattve pravddhe tu pralaya yti dehabht

tadottamavid lokn amaln pratipadyate 14.14

rajasi pralaya gatv karmasagiu jyate

tath pralnas tamasi mhayoniu jyate 14.15

karmaa suktasyhu sttvika nirmala phalam

rajasas tu phala dukham ajna tamasa phalam

14.16


sattvt sajyate jna rajaso lobha eva ca

pramdamohau tamaso bhavatojnam eva ca 14.17

rdhva gacchanti sattvasth madhye tihanti

rjas

jaghanyaguavttisth adho gacchhanti tmas 14.18

nnya guebhya kartra yad dranupayati

guebhya ca para vetti madbhva sodhigacchhati

14.19


gun etn attya trn deh dehasamudbhavn

janmamtyujardukhair vimuktomtam anute 14.20

arjuna uvca

kair ligais trn gun etn atto bhavati prabho

kimcra katha caits trn gun ativartate 14.21

rbhagavn uvca

praka ca pravtti ca moham eva ca pava

ta dvei sapravttni na nivttni kkati 14.22

udsnavad sno guair yo na viclyate

gu vartanta ity eva yovatihati negate 14.23

samadukhasukha svastha samalomakcana

tulyapriypriyo dhras tulyanindtmasastuti 14.24

mnpamnayos tulyas tulyo mitrripakayo

sarvrambhaparityg gutta sa ucyate 14.25

m ca yovyabhicrea bhaktiyogena sevate

sa gun samattyaitn brahmabhyya kalpate 14.26

brahmao hi pratihham amtasyvyayasya ca

vatasya ca dharmasya sukhasyaikntikasya ca 14.27
how has the physical geography influenced the human geography| how has the physical geography influenced the human geography
Home > Library > New > Anonymous > Bhagavad Gita > Xiv. Atha Caturda'sodhyaya