Home > Library > New > Anonymous > Bhagavad Gita > Xviii. Athaada'sodhyaya

Xviii. Athaada'sodhyaya

XVIII. athdaodhyya. (mokasanysayoga)

arjuna uvca

sanysasya mahbho tattvam icchmi veditum

tygasya ca hkea pthak keinidana 18.1

rbhagavn uvca

kmyn karma nysa sanysa kavayo

vidu

sarvakarmaphalatyga prhus tyga vicaka

18.2


tyjya doavad ity eke karma prhur mania

yajadnatapakarma na tyjyam iti cpare 18.3

nicaya u me tatra tyge bharatasattama

tygo hi puruavyghra trividha saprakrtita 18.4

yajadnatapakarma na tyjya kryam eva tat

yajo dna tapa caiva pvanni manim 18.5

etny api tu karmi saga tyaktv phalni ca

kartavynti me prtha nicita matam uttamam 18.6

niyatasya tu sanysa karmao nopapadyate

moht tasya paritygas tmasa parikrtita 18.7

dukham ity eva yat karma kyakleabhayt tyajet

sa ktv rjasa tyga naiva tygaphala labhet

18.8


kryam ity eva yat karma niyata kriyaterjuna

saga tyaktv phala caiva sa tyga sttviko

mata 18.9

na dvey akuala karma kuale nnuajjate

tyg sattvasamvio medhv chinnasaaya 18.10

na hi dehabht akya tyaktu karmy aeata

yas tu karmaphalatyg sa tygty abhidhyate 18.11

aniam ia mira ca trividha karmaa phalam

bhavaty atygin pretya na tu sanysin kvacit

18.12


pacaitni mahbho krani nibodha me

skhye ktnte proktni siddhaye sarvakarmam

18.13


adhihna tath kart karaa ca pthagvidham

vividh ca pthakce daiva caivtra pacamam

18.14


arravmanobhir yat karma prrabhate nara

nyyya v viparta v pacaite tasya hetava

18.15


tatraiva sati kartram tmna kevala tu ya

payaty aktabuddhitvn na sa payati durmati 18.16

yasya nhakto bhvo buddhir yasya na lipyate

hatv.api sa iml lokn na hanti na nibadhyate 18.17

jna jeya parijt trividh karmacodan

karaa karma karteti trividha karmasagraha

18.18


jna karma ca kart ca tridhaiva guabhedata

procyate guasakhyne yathvac chu tny api

18.19


sarvabhteu yenaika bhvam avyayam kate

avibhakta vibhakteu taj jna viddhi sttvikam

18.20


pthaktvena tu yaj jna nnbhvn pthagvidhn

vetti sarveu bhteu taj jna viddhi rjasam 18.21

yat tu ktsnavad ekasmin krye saktam ahetukam

atattvrthavad alpa ca tat tmasam udhtam 18.22

niyata sagarahitam argadveata ktam

aphalaprepsun karma yat tat sttvikam ucyate 18.23

yat tu kmepsun karma shakrea v puna

kriyate bahulysa tad rjasam udhtam 18.24

anubandha kaya hism anapekya ca pauruam

mohd rabhyate karma yat tat tmasam ucyate 18.25

muktasagonahavd dhtyutshasamanvita

siddhyasiddhyor nirvikra kart sttvika ucyate

18.26


rg karmaphalaprepsur lubdho histmakouci

haraoknvita kart rjasa parikrtita 18.27

ayukta prkta stabdha aho naiktikolasa

vid drghastr ca kart tmasa ucyate 18.28

buddher bheda dhte caiva guatas trividha u

procyamnam aeea pthaktvena dhanajaya 18.29

pravtti ca nivtti ca krykrye bhaybhaye

bandha moka ca y vetti buddhi s prtha

sttvik 18.30

yay dharmam adharma ca krya ckryam eva ca

ayathvat prajnti buddhi s prtha rjas 18.31

adharma dharmam iti y manyate tamasvt

sarvrthn vipart ca buddhi s prtha tmas

18.32


dhty yay dhrayate manaprendriyakriy

yogenvyabhicriy dhti s prtha sttvik 18.33

yay tu dharmakmrthn dhty dhrayaterjuna

prasagena phalkk dhti s prtha rjas 18.34

yay svapna bhaya oka vida madam eva ca

na vimucati durmedh dhti s prtha tmas 18.35

sukha tv idn trividha u me bharatarabha

abhysd ramate yatra dukhnta ca nigacchhati

18.36


yat tadagre viam iva parimemtopamam

tat sukha sttvika proktam

tmabuddhiprasdajam 18.37

viayendriyasayogd yat tad agremtopamam

parime viam iva tat sukha rjasa smtam 18.38

yad agre cnubandhe ca sukha mohanam tmana

nidrlasyapramdottha tat tmasam udhtam 18.39

na tad asti pthivy v divi deveu v puna

sattva praktijair mukta yad ebhi syt tribhir

guai 18.40

brhmaakatriyavi dr ca paratapa

karmi pravibhaktni svabhvaprabhavair guai

18.41


amo damas tapa auca kntir rjavam eva ca

jna vijnam stikya brahmakarma svabhvajam

18.42


aurya tejo dhtir dkya yuddhe cpy apalyanam

dnam varabhva ca ktra karma svabhvajam

18.43


kigaurakyavijya vaiyakarma svabhvajam

paricarytmaka karma drasypi svabhvajam

18.44


sve sve karmay abhirata sasiddhi labhate nara

svakarmanirata siddhi yath vindati tac chu

18.45


yata pravttir bhtn yena sarvam ida tatam

svakarma tam abhyarcya siddhi vindati mnava

18.46


reyn svadharmo vigua paradharmot svanuhitt

svabhvaniyata karma kurvan npnoti kilbiam

18.47


sahaja karma kaunteya sadoam api na tyajet

sarvrambh hi doea dhmengnir ivvt 18.48

asaktabuddhi sarvatra jittm vigataspha

naikarmyasiddhi param sanysendhigacchati

18.49


siddhi prpto yath brahma tathpnoti nibodha me

samsenaiva kaunteya nih jnasya y par 18.50

buddhy viuddhay yukto dhtytmna niyamya ca

abddn viays tyaktv rgadveau vyudasya ca

18.51


viviktasev laghv yatavkkyamnasa

dhynayogaparo nitya vairgya samuprita

18.52


ahakra bala darpa kma krodha

parigraham

vimucya nirmama nto brahmabhyya kalpate

18.53


brahmabhta prasanntm na ocati na kkati

sama sarveu bhteu madbhakti labhate parm

18.54


bhakty mm abhijnti yvn ya csmi tattvata

tato m tattvato jtv viate tadanantaram 18.55

sarvakarmy api sad kurvo madvyapraya

matprasdd avpnoti vata padam avyayam

18.56


cetas sarvakarmi mayi sanyasya matpara

buddhiyogam upritya maccitta satata bhava

18.57


maccitta sarvadurgi matprasdat tariyasi

atha cet tvam ahakrn na royasi vinakyasi

18.58


yad ahakram ritya na yotsya iti manyase

mithyaia vyavasyas te praktis tv niyokyati

18.59


svabhvajena kaunteya nibaddha svena karma

kartu necchasi yan moht kariyasy avaopi tat

18.60


vara sarvabhtn hddeerjuna tihati

bhrmayan sarvabhtni yantrrhni myay 18.61

tam eva araa gaccha sarvabhvena bhrata

tatprasdt par nti sthna prpsyasi

vatam 18.62

iti te jnam khyta guhyd guhyatara may

vimyaitad aeea yathecchasi tath kuru 18.63

sarvaguhyatama bhya u me parama vaca

iosi me dham iti tato vakymi te hitam 18.64

manman bhava madbhakto madyj m namaskuru

mm evaiyasi satya te pratijne priyosi me 18.65

sarvadharmn parityajya mm eka araa vraja

aha tv sarvappebhyo mokyayiymi m uca

18.66


ida te ntapaskya nbhaktya kadcana

na curave vcya na ca m yobhyasyati 18.67

ya ida parama guhya madbhaktev abhidhsyati

bhakti mayi par ktv mm evaiyaty asaaya

18.68


na ca tasmn manuyeu kacin me priyakttama

bhavit na ca me tasmd anya priyataro bhuvi 18.69

adhyeyate ca ya ima dharmya savdam vayo

jnayajena tenham ia sym iti me mati 18.70

raddhvn anasya ca uyd api yo nara

sopi mukta ubhl lokn prpnuyt

puyakarmam 18.71

kaccid etac chruta prtha tvayaikgrea cetas

kaccid ajnasamoha pranaas te dhanajaya

18.72


arjuna uvca

nao moha smtir labdh tvatprasdn maycyuta

sthitosmi gatasadeha kariye vacana tava 18.73

sajaya uvca

ity aha vsudevasya prthasya ca mahtmana

savdam imam arauam adbhuta romaharaam

18.74


vysaprasdc chrutavn etad guhyam aha param

yoga yogevart kt skt kathayata svayam

18.75


rjan sasmtya sasmtya savdam imam

adbhutam

keavrjunayo puya hymi ca muhur muhu

18.76


tac ca sasmtya sasmtya rpam atyadbhuta

hare

vismayo me mahn rjan hymi ca puna puna

18.77


yatra yogevara ko yatra prtho dhanurdhara

tatra rr vijayo bhtir dhruv ntir matir mama 18.78

AUM

beagle voyage map| econd voyage of the beagle
Home > Library > New > Anonymous > Bhagavad Gita > Xviii. Athaada'sodhyaya