Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 1

Book 1. Chapter 1

The Mahabharata In Sanskrit


Book 1 Chapter 1

0

नारायणं नमस्कृत्य नरं चैव नरॊत्तमम

देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत

1

लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादशवार्षिके सत्रे

2

समासीनान अभ्यगच्छद बरह्मर्षीन संशितव्रतान

विनयावनतॊ भूत्वा कदा चित सूतनन्दनः

3

तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः

चित्राः शरॊतुं कथास तत्र परिवव्रुस तपस्विनः

4

अभिवाद्य मुनींस तांस तु सर्वान एव कृताञ्जलिः

अपृच्छत स तपॊवृद्धिं सद्भिश चैवाभिनन्दितः

5

अथ तेषूपविष्टेषु सर्वेष्व एव तपस्विषु

निर्दिष्टम आसनं भेजे विनयाल लॊमहर्षणिः

6

सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च

अथापृच्छद ऋषिस तत्र कश चित परस्तावयन कथाः

7

कृत आगम्यते सौते कव चायं विहृतस तवया

कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम

8

[सूत]

जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः

समीपे पार्थिवेन्द्रस्य सम्यक पारिक्षितस्य च

9

कृष्णद्वैपायन परॊक्ताः सुपुण्या विविधाः कथाः

कथिताश चापि विधिवद या वैशम्पायनेन वै

10

शरुत्वाहं ता विचित्रार्था महाभारत संश्रिताः

बहूनि संपरिक्रम्य तीर्थान्य आयतनानि च

11

समन्तपञ्चकं नाम पुण्यं दविजनिषेवितम

गतवान अस्मि तं देशं युद्धं यत्राभवत पुरा

पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम

12

दिदृक्षुर आगतस तस्मात समीपं भवताम इह

आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः

13

अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः

कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः

भवन्त आसते सवस्था बरवीमि किम अहं दविजाः

14

पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः

इतिवृत्तं नरेन्द्राणाम ऋषीणां च महात्मनाम

15

[रसयह]

दवैपायनेन यत परॊक्तं पुराणं परमर्षिणा

सुरैर बरह्मर्षिभिश चैव शरुत्वा यद अभिपूजितम

16

तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः

सूक्ष्मार्थ नयाययुक्तस्य वेदार्थैर भूषितस्य च

17

भारतस्येतिहासस्य पुण्यां गरन्थार्थ संयुताम

संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम

18

जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान

यथावत स ऋषिस तुष्ट्या सत्रे दवैपायनाज्ञया

19

वेदैश चतुर्भिः समितां वयासस्याद्भुत कर्मणः

संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम

20

[सूत]

आद्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम

ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम

21

असच च सच चैव च यद विश्वं सद असतः परम

परावराणां सरष्टारं पुराणं परम अव्ययम

22

मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम

नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम

23

महर्षेः पूजितस्येह सर्वलॊके महात्मनः

परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः

24

आचख्युः कवयः के चित संप्रत्याचक्षते परे

आख्यास्यन्ति तथैवान्ये इतिहासम इमं भुवि

25

इदं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम

विस्तरैश च समासैश च धार्यते यद दविजातिभिः

26

अलंकृतं शुभैः शब्दैः समयैर दिव्यमानुषैः

छन्दॊ वृत्तैश च विविधैर अन्वितं विदुषां परियम

27

निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते

बृहद अण्डम अभूद एकं परजानां बीजम अक्षयम

28

युगस्यादौ निमित्तं तन महद दिव्यं परचक्षते

यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम

29

अद्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम

अव्यक्तं कारणं सूक्ष्मं यत तत सदसद आत्मकम

30

यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः

बरह्मा सुरगुरुः सथाणुर मनुः कः परमेष्ठ्य अथ

31

पराचेतसस तथा दक्षॊ दष्क पुत्राश च सप्त ये

ततः परजानां पतयः पराभवन्न एकविंशतिः

32

पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विदुः

विश्वे देवास तथादित्या वसवॊ ऽथाश्विनाव अपि

33

यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तथा

ततः परसूता विद्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः

34

राजर्षयश च बहवः सर्वैः समुदिता गुणैः

आपॊ दयौः पृथिवी वायुर अन्तरिक्षं दिशस तथा

35

संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात

यच चान्यद अपि तत सर्वं संभूतं लॊकसाक्षिकम

36

यद इदं दृश्यते किं चिद भूतं सथावरजङ्गमम

पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये

37

यथर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये

दृश्यन्ते तानि तान्य एव तथा भावा युगादिषु

38

एवम एतद अनाद्य अन्तं भूतसंहार कारकम

अनादि निधनं लॊके चक्रं संपरिवर्तते

39

तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च

तरयस तरिंशच च देवानां सृष्टिः संक्षेप लक्षणा

40

दिवः पुत्रॊ बृहद भानुश चक्षुर आत्मा विभावसुः

सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः

41

पुत्रा विवस्वतः सर्वे मह्यस तेषां तथावरः

देव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः

42

सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः

दश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान

43

दश पुत्रसहस्राणि दश जयॊतेर महात्मनः

ततॊ दशगुणाश चान्ये शतज्यॊतेर इहात्मजाः

44

भूयस ततॊ दशगुणाः सहस्रज्यॊतिषः सुताः

तेभ्यॊ ऽयं कुरुवंशश च यदूनां भरतस्य च

45

ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः

संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः

46

भूतस्थानानि सर्वाणि रहस्यं विविधं च यत

वेद यॊगं सविज्ञानं धर्मॊ ऽरथः काम एव च

47

धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च

लॊकयात्रा विधानं च संभूतं दृष्टवान ऋषिः

48

इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च

इह सर्वम अनुक्रान्तम उक्तं गरन्थस्य लक्षणम

49

विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत

इष्टं हि विदुषां लॊके समास वयास धारणम

50

मन्वादि भारतं के चिद आस्तीकादि तथापरे

तथॊपरिचराद्य अन्ये विप्राः सम्यग अधीयते

51

विविधं संहिता जञानं दीपयन्ति मनीषिणः

वयाख्यातुं कुशलाः के चिद गरन्थं धारयितुं परे

52

तपसा बरह्मचर्येण वयस्य वेदं सनातनम

इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः

53

पराशरात्मजॊ विद्वान बरह्मर्षिः संशितव्रतः

मातुर नियॊगाद धर्मात्मा गाङ्गेयस्य च धीमतः

54

कषेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा

तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान

55

उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम एव च

जगाम तपसे धीमान पुनर एवाश्रमं परति

56

तेषु जातेषु वृद्धेषु गतेषु परमां गतिम

अब्रवीद भारतं लॊके मानुषे ऽसमिन महान ऋषिः

57

जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः

शशास शिष्यम आसीनं वैशम्पायनम अन्तिके

58

स सदस्यैः सहासीनः शरावयाम आस भारतम

कर्मान्तरेषु यज्ञस्य चॊद्यमानः पुनः पुनः

59

विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम

कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग दवैपायनॊ ऽबरवीत

60

वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम

दुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः

61

चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम

उपाख्यानैर विना तावद भारतं परॊच्यते बुधैः

62

ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः

अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम

63

इदं दवैपायनः पूर्वं पुत्रम अध्यापयच छुकम

ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परददौ परभुः

64

नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन

गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः

65

दुर्यॊधनॊ मन्युमयॊ महाद्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः

दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी

66

युधिष्ठिरॊ धर्ममयॊ महाद्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः

माद्री सुतौ पुष्पफले समृद्धे; मूलं कृष्णॊ बरह्म च बराह्मणाश च

67

पाण्डुर जित्वा बहून देशान युधा विक्रमणेन च

अरण्ये मृगया शीलॊ नयवसत सजनस तदा

68

मृगव्यवाय निधने कृच्छ्रां पराप स आपदम

जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः

69

मात्रॊर अभ्युपपत्तिश च धर्मॊपनिषदं परति

धर्मस्य वायॊः शक्रस्य देवयॊश च तथाश्विनॊः

70

तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः

मेध्यारण्येषु पुण्येषु महताम आश्रमेषु च

71

ऋषिभिश च तदानीता धार्तराष्ट्रान परति सवयम

शिशवश चाभिरूपाश च जटिला बरह्मचारिणः

72

पुत्राश च भरातरश चेमे शिष्याश च सुहृदश च वः

पाण्डवा एत इत्य उक्त्वा मुनयॊ ऽनतर्हितास ततः

73

तांस तैर निवेदितान दृष्ट्वा पाण्डवान कौरवास तदा

शिष्टाश च वर्णाः पौरा ये ते हर्षाच चुक्रुशुर भृशम

74

आहुः के चिन न तस्यैते तस्यैत इति चापरे

यदा चिरमृतः पाण्डुः कथं तस्येति चापरे

75

सवागतं सर्वथा दिष्ट्या पाण्डॊः पश्याम संततिम

उच्यतां सवागतम इति वाचॊ ऽशरूयन्त सर्वशः

76

तस्मिन्न उपरते शब्दे दिशः सर्वा विनादयन

अन्तर्हितानां भूतानां निस्वनस तुमुलॊ ऽभवत

77

पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः

आसन परवेशे पार्थानां तद अद्भुतम इवाभवत

78

तत परीत्या चैव सर्वेषां पौराणां हर्षसंभवः

शब्द आसीन महांस तत्र दिवस्पृक कीर्तिवर्धनः

79

ते ऽपय अधीत्याखिलान वेदाञ शास्त्राणि विविधानि च

नयवसन पाण्डवास तत्र पूजिता अकुतॊभयाः

80

युधिष्ठिरस्य शौचेन परीताः परकृतयॊ ऽभवन

धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च

81

गुरुशुश्रूषया कुन्त्या यमयॊर विनयेन च

तुतॊष लॊकः सकलस तेषां शौर्यगुणेन च

82

समवाये ततॊ राज्ञां कन्यां भर्तृस्वयंवराम

पराप्तवान अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम

83

ततः परभृति लॊके ऽसमिन पूज्यः सर्वधनुष्मताम

आदित्य इव दुष्प्रेक्ष्यः समरेष्व अपि चाभवत

84

स सर्वान पार्थिवाञ जित्वा सर्वांश च महतॊ गणान

आजहारार्जुनॊ राज्ञे राजसूयं महाक्रतुम

85

अन्नवान दक्षिणावांश च सर्वैः समुदितॊ गुणैः

युधिष्ठिरेण संप्राप्तॊ राजसूयॊ महाक्रतुः

86

सुनयाद वासुदेवस्य भीमार्जुनबलेन च

घातयित्वा जरासंधं चैद्यं च बलगर्वितम

87

दुर्यॊधनम उपागच्छन्न अर्हणानि ततस ततः

मणिकाञ्चनरत्नानि गॊहस्त्यश्वधनानि च

88

समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा शरियम

ईर्ष्या समुत्थः सुमहांस तस्य मन्युर अजायत

89

विमानप्रतिमां चापि मयेन सुकृतां सभाम

पाण्डवानाम उपहृतां स दृष्ट्वा पर्यतप्यत

90

यत्रावहसितश चासीत परस्कन्दन्न इव संभ्रमात

परत्यक्षं वासुदेवस्य भीमेनानभिजातवत

91

स भॊगान विविधान भुञ्जन रत्नानि विविधानि च

कथितॊ धृतराष्ट्रस्य विवर्णॊ हरिणः कृशः

92

अन्वजानाद अतॊ दयूतं धृतराष्ट्रः सुतप्रियः

तच छरुत्वा वासुदेवस्य कॊपः समभवन महान

93

नातिप्रीति मनाश चासीद विवादांश चान्वमॊदत

दयूतादीन अनयान घॊरान परवृद्धांश चाप्य उपैक्षत

94

निरस्य विदुरं दरॊणं भीष्मं शारद्वतं कृपम

विग्रहे तुमुले तस्मिन्न अहन कषत्रं परस्परम

95

जयत्सु पाण्डुपुत्रेषु शरुत्वा सुमहद अप्रियम

दुर्यॊधन मतं जञात्वा कर्णस्य शकुनेस तथा

धृतराष्ट्रश चिरं धयात्वा संजयं वाक्यम अब्रवीत

96

शृणु संजय मे सर्वं न मे ऽसूयितुम अर्हसि

शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः

97

न विग्रहे मम मतिर न च परीये कुरु कषये

न मे विशेषः पुत्रेषु सवेषु पाण्डुसुतेषु च

98

वृद्धं माम अभ्यसूयन्ति पुत्रा मन्युपरायणाः

अहं तव अचक्षुः कार्पण्यात पुत्र परीत्या सहामि तत

मुह्यन्तं चानुमुह्यामि दुर्यॊधनम अचेतनम

99

राजसूये शरियं दृष्ट्वा पाण्डवस्य महौजसः

तच चावहसनं पराप्य सभारॊहण दर्शने

100

अमर्षितः सवयं जेतुम अशक्तः पाण्डवान रणे

निरुत्साहश च संप्राप्तुं शरियम अक्षत्रियॊ यथा

गान्धारराजसहितश छद्म दयूतम अमन्त्रयत

101

तत्र यद यद यथा जञातं मया संजय तच छृणु

शरुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः

ततॊ जञास्यसि मां सौते परज्ञा चक्षुषम इत्य उत

102

यदाश्रौषं धनुर आयम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम

कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय

103

यदाश्रौषं दवारकायां सुभद्रां; परसह्यॊढां माधवीम अर्जुनेन

इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय

104

यदाश्रौषं देवराजं परवृष्टं; शरैर दिव्यैर वारितं चार्जुनेन

अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय

105

यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम

अन्वागतं भरातृभिर अप्रमेयैस; तदा नाशंसे विजयाय संजय

106

यदाश्रौषं दरौपदीम अश्रुकण्ठीं; सभां नीतां दुःखिताम एकवस्त्राम

रजस्वलां नाथवतीम अनाथवत; तदा नाशंसे विजयाय संजय

107

यदाश्रौषं विविधास तात चेष्टा; धर्मात्मनां परस्थितानां वनाय

जयेष्ठप्रीत्या कलिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय

108

यदाश्रौषं सनातकानां सहस्रैर; अन्वागतं धर्मराजं वनस्थम

भिक्षाभुजां बराह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय

109

यदाश्रौषम अर्जुनॊ देवदेवं; किरात रूपं तर्यम्बकं तॊष्य युद्धे

अवाप तत पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय

110

यदाश्रौषं तरिदिवस्थं धनंजयं; शक्रात साक्षाद दिव्यम अस्त्रं यथावत

अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय

111

यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम अन्यांश च पार्थान

तस्मिन देशे मानुषाणाम अगम्ये; तदा नाशंसे विजयाय संजय

112

यदाश्रौषं घॊषयात्रा गतानां; बन्धं गन्धर्वैर मॊक्षणं चार्जुनेन

सवेषां सुतानां कर्ण बुद्धौ रतानां; तदा नाशंसे विजयाय संजय

113

यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत

परश्नान उक्तान विब्रुवन्तं च सम्यक; तदा नाशंसे विजयाय संजय

114

यदाश्रौषं मामकानां वरिष्ठान; धनंजयेनैक रथेन भग्नान

विराट राष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय

115

यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम उत्तराम अर्जुनाय

तां चार्जुनः परत्यगृह्णात सुतार्थे; तदा नाशंसे विजयाय संजय

116

यदाश्रौषं निर्जितस्याधनस्य; परव्राजितस्य सवजनात परच्युतस्य

अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय

117

यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतॊ नारदस्य

अहं दरष्टा बरह्मलॊके सदेति; तदा नाशंसे विजयाय संजय

118

यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम

यस्येमां गां विक्रमम एकम आहुस; तदा नाशंसे विजयाय संजय

119

यदाश्रौषं कर्णदुर्यॊधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य

तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय

120

यदाश्रौषं वासुदेवे परयाते; रथस्यैकाम अग्रतस तिष्ठमानाम

आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय

121

यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम

भारद्वाजं चाशिषॊ ऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय

122

यदाश्रौषं कर्ण उवाच भीष्मं; नाहं यॊत्स्ये युध्यमाने तवयीति

हित्वा सेनाम अपचक्राम चैव; तदा नाशंसे विजयाय संजय

123

यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर गाण्डिवम अप्रमेयम

तरीण्य उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय

124

यदाश्रौषं कश्मलेनाभिपन्ने; रथॊपस्थे सीदमाने ऽरजुने वै

कृष्णं लॊकान दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय

125

यदाश्रौषं भीष्मम अमित्रकर्शनं; निघ्नन्तम आजाव अयुतं रथानाम

नैषां कश चिद वध्यते दृश्यरूपस; तदा नाशंसे विजयाय संजय

126

यदाश्रौषं भीष्मम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम

शिखण्डिनं पुरतः सथापयित्वा; तदा नाशंसे विजयाय संजय

127

यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः

भीष्मं कृत्वा सॊमकान अल्पशेषांस; तदा नाशंसे विजयाय संजय

128

यदाश्रौषं शांतनवे शयाने; पानीयार्थे चॊदितेनार्जुनेन

भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय

129

यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम अनुलॊमौ जयाय

नित्यं चास्माञ शवापदा वयाभषन्तस; तदा नाशंसे विजयाय संजय

130

यदा दरॊणॊ विविधान अस्त्रमार्गान; विदर्शयन समरे चित्रयॊधी

न पाण्डवाञ शरेष्ठतमान निहन्ति; तदा नाशंसे विजयाय संजय

131

यदाश्रौषं चास्मदीयान महारथान; वयवस्थितान अर्जुनस्यान्तकाय

संसप्तकान निहतान अर्जुनेन; तदा नाशंसे विजयाय संजय

132

यदाश्रौषं वयूहम अभेद्यम अन्यैर; भारद्वाजेनात्त शस्त्रेण गुप्तम

भित्त्वा सौभद्रं वीरम एकं परविष्टं; तदा नाशंसे विजयाय संजय

133

यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः

महारथाः पार्थम अशक्नुवन्तस; तदा नाशंसे विजयाय संजय

134

यदाश्रौषम अभिमन्युं निहत्य; हर्षान मूढान करॊशतॊ धार्तराष्ट्रान

करॊधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय

135

यदाश्रौषं सैन्धवार्थे परतिज्ञां; परतिज्ञातां तद वधायार्जुनेन

सत्यां निस्तीर्णां शत्रुमध्ये च; तेन तदा नाशंसे विजयाय संजय

136

यदाश्रौषं शरान्तहये धनंजये; मुक्त्वा हयान पाययित्वॊपवृत्तान

पुनर युक्त्वा वासुदेवं परयातं; तदा नाशंसे विजयाय संजय

137

यदाश्रौषं वाहनेष्व आश्वसत्सु; रथॊपस्थे तिष्ठता गाण्डिवेन

सर्वान यॊधान वारितान अर्जुनेन; तदा नाशंसे विजयाय संजय

138

यदाश्रौषं नागबलैर दुरुत्सहं; दरॊणानीकं युयुधानं परमथ्य

यातं वार्ष्णेयं यत्र तौ कृष्ण पार्थौ; तदा नाशंसे विजयाय संजय

139

यदाश्रौषं कर्णम आसाद्य मुक्तं; वधाद भीमं कुत्सयित्वा वचॊभिः

धनुष्कॊट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय

140

यदा दरॊणः कृतवर्मा कृपश च; कर्णॊ दरौणिर मद्रराजश च शूरः

अमर्षयन सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय

141

यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं वयंसितां माधवेन

घटॊत्कचे राक्षसे घॊररूपे; तदा नाशंसे विजयाय संजय

142

यदाश्रौषं कर्ण घटॊत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम

यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय

143

यदाश्रौषं दरॊणम आचार्यम एकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम

रथॊपस्थे परायगतं विशस्तं; तदा नाशंसे विजयाय संजय

144

यदाश्रौषं दरौणिना दवैरथस्थं; माद्रीपुत्रं नकुलं लॊकमध्ये

समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय

145

यदा दरॊणे निहते दरॊणपुत्रॊ; नारायणं दिव्यम अस्त्रं विकुर्वन

नैषाम अन्तं गतवान पाण्डवानां; तदा नाशंसे विजयाय संजय

146

यदाश्रौषं कर्णम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम

तस्मिन भरातॄणां विग्रहे देव गुह्ये; तदा नाशंसे विजयाय संजय

147

यदाश्रौषं दरॊणपुत्रं कृपं च; दुःशासनं कृतवर्माणम उग्रम

युधिष्ठिरं शून्यम अधर्षयन्तं; तदा नाशंसे विजयाय संजय

148

यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत

सदा संग्रामे सपर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय

149

यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन

हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय

150

यदाश्रौषं शरान्तम एकं शयानं; हरदं गत्वा सतम्भयित्वा तद अम्भः

दुर्यॊधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय

151

यदाश्रौषं पाण्डवांस तिष्ठमानान; गङ्गा हरदे वासुदेवेन सार्धम

अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय

152

यदाश्रौषं विविधांस तात मार्गान; गदायुद्धे मण्डलं संचरन्तम

मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय

153

यदाश्रौषं दरॊणपुत्रादिभिस तैर; हतान पाञ्चालान दरौपदेयांश च सुप्तान

कृतं बीभत्समय शस्यं च कर्म; तदा नाशंसे विजयाय संजय

154

यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं परयुक्तम

करुद्धेनैषीकम अवधीद येन गर्भं; तदा नाशंसे विजयाय संजय

155

यदाश्रौषं बरह्मशिरॊ ऽरजुनेन मुक्तं; सवस्तीत्य अस्त्रम अस्त्रेण शान्तम

अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय

156

यदाश्रौषं दरॊणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे

दवैपायनः केशवॊ दरॊणपुत्रं; परस्परेणाभिशापैः शशाप

157

शॊच्या गान्धारी पुत्रपौत्रैर विहीना; तथा वध्वः पितृभिर भरातृभिश च

कृतं कार्यं दुष्करं पाण्डवेयैः; पराप्तं राज्यम असपत्नं पुनस तैः

158

कष्टं युद्धे दश शेषाः शरुता मे; तरयॊ ऽसमाकं पाण्डवानां च सप्त

दव्यूना विंशतिर आहताक्षौहिणीनां; तस्मिन संग्रामे विग्रहे कषत्रियाणाम

159

तमसा तव अभ्यवस्तीर्णॊ मॊह आविशतीव माम

संज्ञां नॊपलभे सूत मनॊ विह्वलतीव मे

160

इत्य उक्त्वा धृतराष्ट्रॊ ऽथ विलप्य बहुदुःखितः

मूर्च्छितः पुनर आश्वस्तः संजयं वाक्यम अब्रवीत

161

संजयैवं गते पराणांस तयक्तुम इच्छामि माचिरम

सतॊकं हय अपि न पश्यामि फलं जीवितधारणे

162

तं तथा वादिनं दीनं विलपन्तं महीपतिम

गावल्गणिर इदं धीमान महार्थं वाक्यम अब्रवीत

163

शरुतवान असि वै राज्ञॊ महॊत्साहान महाबलान

दवैपायनस्य वदतॊ नारदस्य च धीमतः

164

महत्सु राजवंशेषु गुणैः समुदितेषु च

जातान दिव्यास्त्रविदुषः शक्र परतिमतेजसः

165

धर्मेण पृथिवीं जित्वा यज्ञैर इष्ट्वाप्त दक्षिणैः

अस्मिँल लॊके यशः पराप्य ततः कालवशं गताः

166

वैन्यं महारथं वीरं सृञ्जयं जयतां वरम

सुहॊत्रं रन्ति देवं च कक्षीवन्तं तथौशिजम

167

बाह्लीकं दमनं शैब्यं शर्यातिम अजितं जितम

विश्वामित्रम अमित्रघ्नम अम्बरीषं महाबलम

168

मरुत्तं मनुम इक्ष्वाकुं गयं भरतम एव च

रामं दाशरथिं चैव शशबिन्दुं भगीरथम

169

ययातिं शुभकर्माणं देवैर यॊ याजितः सवयम

चैत्ययूपाङ्किता भूमिर यस्येयं सवनाकरा

170

इति राज्ञां चतुर्विंशन नारदेन सुरर्षिणा

पुत्रशॊकाभितप्ताय पुरा शैब्याय कीर्तिताः

171

तेभ्यश चान्ये गताः पूर्वं राजानॊ बलवत्तराः

महारथा महात्मानः सर्वैः समुदिता गुणैः

172

पूरुः कुरुर यदुः शूरॊ विष्वग अश्वॊ महाधृतिः

अनेना युवनाश्वश च ककुत्स्थॊ विक्रमी रघुः

173

विजिती वीति हॊत्रश च भवः शवेतॊ बृहद गुरुः

उशीनरः शतरथः कङ्कॊ दुलिदुहॊ दरुमः

174

दम्भॊद्भवः परॊ वेनः सगरः संकृतिर निमिः

अजेयः परशुः पुण्ड्रः शम्भुर देवावृधॊ ऽनघः

175

देवाह्वयः सुप्रतिमः सुप्रतीकॊ बृहद्रथः

महॊत्साहॊ विनीतात्मा सुक्रतुर नैषधॊ नलः

176

सत्यव्रतः शान्तभयः सुमित्रः सुबलः परभुः

जानु जङ्घॊ ऽनरण्यॊ ऽरकः परिय भृत्यः शुभव्रतः

177

बलबन्धुर निरामर्दः केतुशृङ्गॊ बृहद्बलः

धृष्टकेतुर बृहत केतुर दीप्तकेतुर निरामयः

178

अविक्षित परबलॊ धूर्तः कृतबन्धुर दृढेषुधिः

महापुराणः संभाव्यः परत्यङ्गः परहा शरुतिः

179

एते चान्ये च बहवः शतशॊ ऽथ सहस्रशः

शरूयन्ते ऽयुतशश चान्ये संख्याताश चापि पद्मशः

180

हित्वा सुविपुलान भॊगान बुद्धिमन्तॊ महाबलाः

राजानॊ निधनं पराप्तास तव पुत्रैर महत्तमाः

181

येषां दिव्यानि कर्माणि विक्रमस तयाग एव च

माहात्म्यम अपि चास्तिक्यं सत्यता शौचम आर्जवम

182

विद्वद्भिः कथ्यते लॊके पुराणैः कवि सत्तमैः

सर्वर्द्धि गुणसंपन्नास ते चापि निधनं गताः

183

तव पुत्रा दुरात्मानः परतप्ताश चैव मन्युना

लुब्धा दुर्वृत्त भूयिष्ठा न ताञ शॊचितुम अर्हसि

184

शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः

येषां शास्त्रानुगा बुद्धिर न ते मुह्यन्ति भारत

185

निग्रहानुग्रहौ चापि विदितौ ते नराधिप

नात्यन्तम एवानुवृत्तिः शरूयते पुत्र रक्षणे

186

भवितव्यं तथा तच च नातः शॊचितुम अर्हसि

दैवं परज्ञा विशेषेण कॊ निवर्तितुम अर्हति

187

विधातृविहितं मार्गं न कश चिद अतिवर्तते

कालमूलम इदं सर्वं भावाभावौ सुखासुखे

188

कालः पचति भूतानि कालः संहरति परजाः

निर्दहन्तं परजाः कालं कालः शमयते पुनः

189

कालॊ विकुरुते भावान सर्वाँल लॊके शुभाशुभान

कालः संक्षिपते सर्वाः परजा विसृजते पुनः

कालः सर्वेषु भूतेषु चरत्य अविधृतः समः

190

अतीतानागता भावा ये च वर्तन्ति सांप्रतम

तान कालनिर्मितान बुद्ध्वा न संज्ञां हातुम अर्हसि

191

[स]

अत्रॊपनिषदं पुण्यां कृष्णद्वैपायनॊ ऽबरवीत

भारताध्ययनात पुण्याद अपि पादम अधीयतः

शरद्दधानस्य पूयन्ते सर्वपापान्य अशेषतः

192

देवर्षयॊ हय अत्र पुण्या बरह्म राजर्षयस तथा

कीर्त्यन्ते शुभकर्माणस तथा यक्षमहॊरगाः

193

भगवान वासुदेवश च कीर्त्यते ऽतर सनातनः

स हि सत्यम ऋतं चैव पवित्रं पुण्यम एव च

194

शाश्वतं बरह्म परमं धरुवं जयॊतिः सनातनम

यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः

195

असत सत सद असच चैव यस्माद देवात परवर्तते

संततिश च परवृत्तिश च जन्ममृत्युः पुनर्भवः

196

अध्यात्मं शरूयते यच च पञ्च भूतगुणात्मकम

अव्यक्तादि परं यच च स एव परिगीयते

197

यत तद यति वरा युक्ता धयानयॊगबलान्विताः

परतिबिम्बम इवादर्शे पश्यन्त्य आत्मन्य अवस्थितम

198

शरद्दधानः सदॊद्युक्तः सत्यधर्मपरायणः

आसेवन्न इमम अध्यायं नरः पापात परमुच्यते

199

अनुक्रमणिम अध्यायं भारतस्येमम आदितः

आस्तिकः सततं शृण्वन न कृच्छ्रेष्व अवसीदति

200

उभे संध्ये जपन किं चित सद्यॊ मुच्येत किल्बिषात

अनुक्रमण्या यावत सयाद अह्ना रात्र्या च संचितम

201

भारतस्य वपुर हय एतत सत्यं चामृतम एव च

नव नीतं यथा दध्नॊ दविपदां बराह्मणॊ यथा

202

हरदानाम उदधिः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम

यथैतानि वरिष्ठानि तथा भरतम उच्यते

203

यश चैनं शरावयेच छराद्धे बराह्मणान पादम अन्ततः

अक्षय्यम अन्नपानं तत पितॄंस तस्यॊपतिष्ठति

204

इतिहास पुराणाभ्यां वेदं समुपबृंहयेत

बिभेत्य अल्पश्रुताद वेदॊ माम अयं परतरिष्यति

205

कार्ष्णं वेदम इमं विद्वाञ शरावयित्वार्थम अश्नुते

भरूण हत्या कृतं चापि पापं जह्यान न संशयः

206

य इमं शुचिर अध्यायं पठेत पर्वणि पर्वणि

अधीतं भारतं तेन कृत्स्नं सयाद इति मे मतिः

207

यश चेमं शृणुयान नित्यम आर्षं शरद्धासमन्वितः

स दीर्घम आयुः कीर्तिं च सवर्गतिं चाप्नुयान नरः

208

चत्वार एकतॊ वेदा भारतं चैकम एकतः

समागतैः सुरर्षिभिस तुलाम आरॊपितं पुरा

महत्त्वे च गुरुत्वे च धरियमाणं ततॊ ऽधिकम

209

महत्त्वाद भारवत्त्वाच च महाभारतम उच्यते

निरुक्तम अस्य यॊ वेद सर्वपापैः परमुच्यते

210

तपॊ न कल्कॊ ऽधययनं न कल्कः; सवाभाविकॊ वेद विधिर न कल्कः

परसह्य वित्ताहरणं न कल्कस; तान्य एव भावॊपहतानि कल्कः

0

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam

devīṃ sarasvatīṃ caiva tato jayam udīrayet

1

lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre

2

samāsīnān abhyagacchad brahmarṣīn saṃśitavratān

vinayāvanato bhūtvā kadā cit sūtanandana

3

tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ

citrāḥ śrotuṃ kathās tatra parivavrus tapasvina

4

abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ

apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinandita

5

atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu

nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇi

6

sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca

athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ

7

kṛta āgamyate saute kva cāyaṃ vihṛtas tvayā

kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama

8

[sūta]

janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ

samīpe pārthivendrasya samyak pārikṣitasya ca

9

kṛṣṇadvaipāyana proktāḥ supuṇyā vividhāḥ kathāḥ

kathitāś cāpi vidhivad yā vaiśampāyanena vai

10

rutvāhaṃ tā vicitrārthā mahābhārata saṃśritāḥ

bahūni saṃparikramya tīrthāny āyatanāni ca

11

samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam

gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā

pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām

12

didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha

āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ

13

asmin yajñe mahābhāgāḥ sūryapāvaka varcasaḥ

kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ

bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ

14

purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ

itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām

15

[rsayah]

dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā

surair brahmarṣibhiś caiva śrutvā yad abhipūjitam

16

tasyākhyāna variṣṭhasya vicitrapadaparvaṇaḥ

sūkṣmārtha nyāyayuktasya vedārthair bhūṣitasya ca

17

bhāratasyetihāsasya puṇyāṃ granthārtha saṃyutām

saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām

18

janamejayasya yāṃ rājño vaiśampāyana uktavān

yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā

19

vedaiś caturbhiḥ samitāṃ vyāsasyādbhuta karmaṇaḥ

saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām

20

[sūta]

ādyaṃ puruṣam īśānaṃ puruhūtaṃ puru ṣṭutam

ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam

21

asac ca sac caiva ca yad viśvaṃ sad asataḥ param

parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam

22

maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim

namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim

23

maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ

pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmita tejasa

24

cakhyuḥ kavayaḥ ke cit saṃpratyācakṣate pare

ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi

25

idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam

vistaraiś ca samāsaiś ca dhāryate yad dvijātibhi

26

alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ

chando vṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam

27

niṣprabhe 'smin nirāloke sarvatas tamasāvṛte

bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam

28

yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate

yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam

29

adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam

avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasad ātmakam

30

yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ

brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha

31

prācetasas tathā dakṣo daṣka putrāś ca sapta ye

tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśati

32

puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ

viśve devās tathādityā vasavo 'thāśvināv api

33

yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā

tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ

34

rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ

āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā

35

saṃvatsarartavo māsāḥ pakṣāho rātrayaḥ kramāt

yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam

36

yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam

punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye

37

yathartāv ṛtuliṅgāni nānārūpāṇi paryaye

dṛśyante tāni tāny eva tathā bhāvā yugādiṣu

38

evam etad anādy antaṃ bhūtasaṃhāra kārakam

anādi nidhanaṃ loke cakraṃ saṃparivartate

39

trayas triṃśat sahasrāṇi trayas triṃśac chatāni ca

trayas triṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepa lakṣaṇā

40

divaḥ putro bṛhad bhānuś cakṣur ātmā vibhāvasuḥ

savitā ca ṛcīko 'rko bhānur āśā vaho ravi

41

putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ

deva bhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛta

42

subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ

daśa jyotiḥ śatajyotiḥ sahasrajyotir ātmavān

43

daśa putrasahasrāṇi daśa jyoter mahātmanaḥ

tato daśaguṇāś cānye śatajyoter ihātmajāḥ

44

bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ

tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca

45

yayātīkṣvāku vaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ

saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ

46

bhūtasthānāni sarvāṇi rahasyaṃ vividhaṃ ca yat

veda yogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca

47

dharmakāmārtha śāstrāṇi śāstrāṇi vividhāni ca

lokayātrā vidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣi

48

itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca

iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam

49

vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt

iṣṭaṃ hi viduṣāṃ loke samāsa vyāsa dhāraṇam

50

manvādi bhārataṃ ke cid āstīkādi tathāpare

tathoparicarādy anye viprāḥ samyag adhīyate

51

vividhaṃ saṃhitā jñānaṃ dīpayanti manīṣiṇaḥ

vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare

52

tapasā brahmacaryeṇa vyasya vedaṃ sanātanam

itihāsam imaṃ cakre puṇyaṃ satyavatī suta

53

parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ

mātur niyogād dharmātmā gāṅgeyasya ca dhīmata

54

kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā

trīn agnīn iva kauravyāñ janayām āsa vīryavān

55

utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca

jagāma tapase dhīmān punar evāśramaṃ prati

56

teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim

abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣi

57

janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ

śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike

58

sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam

karmāntareṣu yajñasya codyamānaḥ punaḥ puna

59

vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām

kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt

60

vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām

durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣi

61

caturviṃśatisāhasrīṃ cakre bhārata saṃhitām

upākhyānair vinā tāvad bhārataṃ procyate budhai

62

tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ

anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām

63

idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam

tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhu

64

nārado 'śrāvayad devān asito devalaḥ pitṝn

gandharvayakṣarakṣāṃsi śrāvayām āsa vai śuka

65

duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ

duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī

66

yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ

mādrī sutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca

67

pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca

araṇye mṛgayā śīlo nyavasat sajanas tadā

68

mṛgavyavāya nidhane kṛcchrāṃ prāpa sa āpadam

janmaprabhṛti pārthānāṃ tatrācāra vidhikrama

69

mātror abhyupapattiś ca dharmopaniṣadaṃ prati

dharmasya vāyoḥ śakrasya devayoś ca tathāśvino

70

tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ

medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca

71

ibhiś ca tadānītā dhārtarāṣṭrān prati svayam

śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇa

72

putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ

pāṇḍavā eta ity uktvā munayo 'ntarhitās tata

73

tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā

śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam

74

huḥ ke cin na tasyaite tasyaita iti cāpare

yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare

75

svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim

ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśa

76

tasminn uparate śabde diśaḥ sarvā vinādayan

antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat

77

puṣpavṛṣṭiṃ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ

san praveśe pārthānāṃ tad adbhutam ivābhavat

78

tat prītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ

śabda āsīn mahāṃs tatra divaspṛk kīrtivardhana

79

te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca

nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ

80

yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan

dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca

81

guruśuśrūṣayā kuntyā yamayor vinayena ca

tutoṣa lokaḥ sakalas teṣāṃ auryaguṇena ca

82

samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām

prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram

83

tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām

āditya iva duṣprekṣyaḥ samareṣv api cābhavat

84

sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān

ājahārārjuno rājñe rājasūyaṃ mahākratum

85

annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ

yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratu

86

sunayād vāsudevasya bhīmārjunabalena ca

ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam

87

duryodhanam upāgacchann arhaṇāni tatas tataḥ

maṇikāñcanaratnāni gohastyaśvadhanāni ca

88

samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam

īrṣyā samutthaḥ sumahāṃs tasya manyur ajāyata

89

vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām

pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata

90

yatrāvahasitaś cāsīt praskandann iva saṃbhramāt

pratyakṣaṃ vāsudevasya bhīmenānabhijātavat

91

sa bhogān vividhān bhuñjan ratnāni vividhāni ca

kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśa

92

anvajānād ato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ

tac chrutvā vāsudevasya kopaḥ samabhavan mahān

93

nātiprīti manāś cāsīd vivādāṃś cānvamodata

dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata

94

nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam

vigrahe tumule tasminn ahan kṣatraṃ parasparam

95

jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam

duryodhana mataṃ jñātvā karṇasya śakunes tathā

dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt

96

śṛ
u saṃjaya me sarvaṃ na me 'sūyitum arhasi

śrutavān asi medhāvī buddhimān prājñasaṃmata

97

na vigrahe mama matir na ca prīye kuru kṣaye

na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca

98

vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ

ahaṃ tv acakṣuḥ kārpaṇyāt putra prītyā sahāmi tat

muhyantaṃ cānumuhyāmi duryodhanam acetanam

99

rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ

tac cāvahasanaṃ prāpya sabhārohaṇa darśane

100

amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe

nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā

gāndhārarājasahitaś chadma dyūtam amantrayat

101

tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu

śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ

tato jñāsyasi māṃ saute prajñā cakṣuṣam ity uta

102

yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām

kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya

103

yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena

indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya

104

yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena

agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya

105

yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām

anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya

106

yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām

rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya

107

yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya

jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya

108

yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham

bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya

109

yadāśrauṣam arjuno devadevaṃ; kirāta rūpaṃ tryambakaṃ toṣya yuddhe

avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya

110

yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat

adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya

111

yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān

tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya

112

yadāśrauṣaṃ ghoṣayātrā gatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena

sveṣāṃ sutānāṃ karṇa buddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya

113

yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta

praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya

114

yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaika rathena bhagnān

virāṭa rāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya

115

yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya

tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya

116

yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya

akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya

117

yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇrjunau vadato nāradasya

ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya

118

yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam

yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya

119

yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya

taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya

120

yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām

ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya

121

yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śātanavaṃ ca teṣām

bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya

122

yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti

hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya

123

yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam

trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya

124

yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai

kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya

125

yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām

naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya

126

yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam

śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya

127

yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ

bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya

128

yadāśrauṣaṃ śātanave śayāne; pānīyārthe coditenārjunena

bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya

129

yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya

nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya

130

yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī

na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya

131

yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya

saṃsaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya

132

yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenātta śastreṇa guptam

bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya

133

yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ

mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya

134

yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān

krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya

135

yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tad vadhāyārjunena

satyāṃ nistīrṇāṃ atrumadhye ca; tena tadā nāśaṃse vijayāya saṃjaya

136

yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān

punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya

137

yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena

sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya

138

yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya

yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇa pārthau; tadā nāśaṃse vijayāya saṃjaya

139

yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ

dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya

140

yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ

amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya

141

yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena

ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya

142

yadāśrauṣaṃ karṇa ghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim

yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya

143

yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam

rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya

144

yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye

samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya

145

yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan

naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya

146

yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam

tasmin bhrātṝṇāṃ vigrahe deva guhye; tadā nāśaṃse vijayāya saṃjaya

147

yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram

yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya

148

yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta

sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya

149

yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena

hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya

150

yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ

duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya

151

yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgā hrade vāsudevena sārdham

amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya

152

yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam

mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya

153

yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān

kṛtaṃ bībhatsamaya śasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya

154

yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam

kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya

155

yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ; svastīty astram astreṇa śāntam

aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya

156

yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre

dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa

157

ocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca

kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas tai

158

kaṣṭaṃ yuddhe daśa śeṣāḥ rutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta

dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām

159

tamasā tv abhyavastīrṇo moha āviśatīva mām

saṃjñāṃ nopalabhe sūta mano vihvalatīva me

160

ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ

mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt

161

saṃjayaivaṃ gate prāṇāṃs tyaktum icchāmi māciram

stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe

162

taṃ tathā vādinaṃ dīnaṃ vilapantaṃ mahīpatim

gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt

163

rutavān asi vai rājño mahotsāhān mahābalān

dvaipāyanasya vadato nāradasya ca dhīmata

164

mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca

jātān divyāstraviduṣaḥ śakra pratimatejasa

165

dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāpta dakṣiṇaiḥ

asmiṁl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ

166

vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam

suhotraṃ ranti devaṃ ca kakṣīvantaṃ tathauśijam

167

bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam

viśvāmitram amitraghnam ambarīṣaṃ mahābalam

168

maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca

rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham

169

yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam

caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā

170

iti rājñāṃ caturviṃśan nāradena surarṣiṇā

putraśokābhitaptāya purā śaibyāya kīrtitāḥ

171

tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ

mahārathā mahātmānaḥ sarvaiḥ samuditā guṇai

172

pūruḥ kurur yaduḥ śūro viṣvag aśvo mahādhṛtiḥ

anenā yuvanāśvaś ca kakutstho vikramī raghu

173

vijitī vīti hotraś ca bhavaḥ śveto bṛhad guruḥ

uśīnaraḥ śatarathaḥ kaṅko duliduho druma

174

dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ

ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'nagha

175

devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ

mahotsāho vinītātmā sukratur naiṣadho nala

176

satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ

jānu jaṅgho 'naraṇyo 'rkaḥ priya bhṛtyaḥ śubhavrata

177

balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ

dhṛṣṭaketur bṛhat ketur dīptaketur nirāmaya

178

avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ

mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śruti

179

ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ

śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśa

180

hitvā suvipulān bhogān buddhimanto mahābalāḥ

rājāno nidhanaṃ prāptās tava putrair mahattamāḥ

181

yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca

māhātmyam api cāstikyaṃ satyatā śaucam ārjavam

182

vidvadbhiḥ kathyate loke purāṇaiḥ kavi sattamaiḥ

sarvarddhi guṇasaṃpannās te cāpi nidhanaṃ gatāḥ

183

tava putrā durātmānaḥ prataptāś caiva manyunā

lubdhā durvṛtta bhūyiṣṭhā na tāñ śocitum arhasi

184

rutavān asi medhāvī buddhimān prājñasaṃmataḥ

yeṣāṃ śstrānugā buddhir na te muhyanti bhārata

185

nigrahānugrahau cāpi viditau te narādhipa

nātyantam evānuvṛttiḥ śrūyate putra rakṣaṇe

186

bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi

daivaṃ prajñā viśeṣeṇa ko nivartitum arhati

187

vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate

kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe

188

kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ

nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate puna

189

kālo vikurute bhāvān sarvāṁl loke śubhāśubhān

kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ

kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ sama

190

atītānāgatā bhāvā ye ca vartanti sāṃpratam

tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi

191

[s]

atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt

bhāratādhyayanāt puṇyād api pādam adhīyataḥ

śraddadhānasya pūyante sarvapāpāny aśeṣata

192

devarṣayo hy atra puṇyā brahma rājarṣayas tathā

kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ

193

bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ

sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca

194

śā
vataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam

yasya divyāni karmāṇi kathayanti manīṣiṇa

195

asat sat sad asac caiva yasmād devāt pravartate

saṃtatiś ca pravṛttiś ca janmamṛtyuḥ punarbhava

196

adhyātmaṃ śrūyate yac ca pañca bhūtaguṇātmakam

avyaktādi paraṃ yac ca sa eva parigīyate

197

yat tad yati varā yuktā dhyānayogabalānvitāḥ

pratibimbam ivādarśe paśyanty ātmany avasthitam

198

raddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ

āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate

199

anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ

āstikaḥ satataṃ śṛvan na kṛcchreṣv avasīdati

200

ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt

anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam

201

bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca

nava nītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā

202

hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām

yathaitāni variṣṭhāni tathā bharatam ucyate

203

yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ

akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati

204

itihāsa purāṇābhyāṃ vedaṃ samupabṛṃhayet

bibhety alpaśrutād vedo mām ayaṃ pratariṣyati

205

kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute

bhrūṇa hatyā kṛtaṃ cāpi pāpaṃ jahyān na saṃśaya

206

ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi

adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me mati

207

yaś cemaṃ śṛuyān nityam ārṣaṃ śraddhāsamanvitaḥ

sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān nara

208

catvāra ekato vedā bhārataṃ caikam ekataḥ

samāgataiḥ surarṣibhis tulām āropitaṃ purā

mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam

209

mahattvād bhāravattvāc ca mahābhāratam ucyate

niruktam asya yo veda sarvapāpaiḥ pramucyate

210

tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko veda vidhir na kalkaḥ

prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ
plotinus ennead| plotinus ennead
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 1