Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 103

Book 1. Chapter 103

The Mahabharata In Sanskrit


Book 1

Chapter 103

1

[भस]

गुणैः समुदितं सम्यग इदं नः परथितं कुलम

अत्य अन्यान पृथिवीपालान पृथिव्याम अधिराज्यभाक

2

रक्षितं राजभिः पूर्वैर धर्मविद्भिर महात्मभिः

नॊत्सादम अगमच चेदं कदा चिद इह नः कुलम

3

मया च सत्यवत्या च कृष्णेन च महात्मना

समवस्थापितं भूयॊ युष्मासु कुलतन्तुषु

4

वर्धते तद इदं पुत्र कुलं सागरवद यथा

तथा मया विधातव्यं तवया चैव विशेषतः

5

शरूयते यादवी कन्या अनुरूपा कुलस्य नः

सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च

6

कुलीना रूपवत्यश च नाथवत्यश च सर्वशः

उचिताश चैव संबन्धे ते ऽसमाकं कषत्रियर्षभाः

7

मन्ये वरयितव्यास ता इत्य अहं धीमतां वर

संतानार्थं कुलस्यास्य यद वा विदुर मन्यसे

8

[व]

भवान पिता भवान माता भवान नः परमॊ गुरुः

तस्मात सवयं कुलस्यास्य विचार्य कुरु यद धितम

9

[व]

अथ शुश्राव विप्रेभ्यॊ गान्धारीं सुबलात्मजाम

आराध्य वरदं देवं भग नेत्रहरं हरम

गान्धारी किल पुत्राणां शतं लेभे वरं शुभा

10

इति शरुत्वा च तत्त्वेन भीष्मः कुरुपितामहः

ततॊ गान्धारराजस्य परेषयाम आस भारत

11

अचक्षुर इति तत्रासीत सुबलस्य विचारणा

कुलं खयातिं च वृत्तं च बुद्ध्या तु परसमीक्ष्य सः

ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम

12

गान्धारी तव अपि शुश्राव धृतराष्ट्रम अचक्षुषम

आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत

13

ततः सा पट्टम आदाय कृत्वा बहुगुणं शुभा

बबन्ध नेत्रे सवे राजन पतिव्रतपरायणा

नात्यश्नीयां पतिम अहम इत्य एवं कृतनिश्चया

14

ततॊ गान्धारराजस्य पुत्रः शकुनिर अभ्ययात

सवसारं परया लक्ष्म्या युक्ताम आदाय कौरवान

15

दत्त्वा स भगिनीं वीरॊ यथार्हं च परिच्छदम

पुनर आयात सवनगरं भीष्मेण परतिपूजितः

16

गान्धार्य अपि वरारॊहा शीलाचार विचेष्टितैः

तुष्टिं कुरूणां सर्वेषां जनयाम आस भारत

17

वृत्तेनाराध्य तान सर्वान पतिव्रतपरायणा

वाचापि पुरुषान अन्यान सुव्रता नान्वकीर्तयत

1

[bhs]

guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam

aty anyān pṛthivīpālān pṛthivyām adhirājyabhāk

2

rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ

notsādam agamac cedaṃ kadā cid iha naḥ kulam

3

mayā ca satyavatyā ca kṛṣṇena ca mahātmanā

samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu

4

vardhate tad idaṃ putra kulaṃ sāgaravad yathā

tathā mayā vidhātavyaṃ tvayā caiva viśeṣata

5

rūyate yādavī kanyā anurūpā kulasya naḥ

subalasyātmajā caiva tathā madreśvarasya ca

6

kulīnā rūpavatyaś ca nāthavatyaś ca sarvaśaḥ

ucitāś caiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ

7

manye varayitavyās tā ity ahaṃ dhīmatāṃ vara

saṃtānārthaṃ kulasyāsya yad vā vidura manyase

8

[v]

bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ

tasmāt svayaṃ kulasyāsya vicārya kuru yad dhitam

9

[v]

atha śuśrāva viprebhyo gāndhārīṃ subalātmajām

ārādhya varadaṃ devaṃ bhaga netraharaṃ haram

gāndhārī kila putrāṇāṃ ataṃ lebhe varaṃ śubhā

10

iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ

tato gāndhārarājasya preṣayām āsa bhārata

11

acakṣur iti tatrāsīt subalasya vicāraṇā

kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ

dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm

12

gāndhārī tv api śuśrāva dhṛtarāṣṭram acakṣuṣam

ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata

13

tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā

babandha netre sve rājan pativrataparāyaṇā

nātyaśnīyāṃ patim aham ity evaṃ kṛtaniścayā

14

tato gāndhārarājasya putraḥ śakunir abhyayāt

svasāraṃ parayā lakṣmyā yuktām ādāya kauravān

15

dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam

punar āyāt svanagaraṃ bhīṣmeṇa pratipūjita

16

gāndhāry api varārohā śīlācāra viceṣṭitaiḥ

tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayām āsa bhārata

17

vṛttenārādhya tān sarvān pativrataparāyaṇā

vācāpi puruṣān anyān suvratā nānvakīrtayat
the da vinci code literary analysi| the da vinci code literary analysi
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 103