Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 105

Book 1. Chapter 105

The Mahabharata In Sanskrit


Book 1

Chapter 105

1

[व]

रूपसत्त्वगुणॊपेता धर्मारामा महाव्रता

दुहिता कुन्तिभॊजस्य कृते पित्रा सवयंवरे

2

सिंहदंष्ट्रं गजस्कन्धम ऋषभाक्षं महाबलम

भूमिपाल सहस्राणां मध्ये पाण्डुम अविन्दत

3

स तया कुन्तिभॊजस्य दुहित्रा कुरुनन्दनः

युयुजे ऽमितसौभाग्यः पौलॊम्या मघवान इव

4

यात्वा देवव्रतेनापि मद्राणां पुटभेदनम

विश्रुता तरिषु लॊकेषु माद्री मद्रपतेः सुता

5

सर्वराजसु विख्याता रूपेणासदृशी भुवि

पाण्डॊर अर्थे परिक्रीता धनेन महता तदा

विवाहं कारयाम आस भीष्मः पाण्डॊर महात्मनः

6

सिंहॊरस्कं गजस्कन्धम ऋषभाक्षं मनस्विनम

पाण्डुं दृष्ट्वा नरव्याघ्रं वयस्मयन्त नरा भुवि

7

कृतॊद्वाहस ततः पाण्डुर बलॊत्साह समन्वितः

जिगीषमाणॊ वसुधां ययौ शत्रून अनेकशः

8

पूर्वम आगस्कृतॊ गत्वा दशार्णाः समरे जिताः

पाण्डुना नरसिंहेन कौरवाणां यशॊभृता

9

ततः सेनाम उपादाय पाण्डुर नानाविध धवजाम

परभूतहस्त्यश्वरथां पदातिगणसंकुलाम

10

आगस्कृत सर्ववीराणां वैरी सर्वमहीभृताम

गॊप्ता मगध राष्ट्रस्य दार्वॊ राजगृहे हतः

11

ततः कॊशं समादाय वाहनानि बलानि च

पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः

12

तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ

सवबाहुबलवीर्येण कुरूणाम अकरॊद यशः

13

तं शरौघमहाज्वालम अस्त्रार्चिषम अरिंदमम

पाण्डुपावकम आसाद्य वयदह्यन्त नराधिपाः

14

ते ससेनाः ससेनेन विध्वंसितबला नृपाः

पाण्डुना वशगाः कृत्वा करकर्मसु यॊजिताः

15

तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः

तम एकं मेनिरे शूरं देवेष्व इव पुरंदरम

16

तं कृताञ्जलयः सर्वे परणता वसुधाधिपाः

उपाजग्मुर धनं गृह्य रत्नानि विविधानि च

17

मणिमुक्ता परवालं च सुवर्णं रजतं तथा

गॊरत्नान्य अश्वरत्नानि रथरत्नानि कुञ्जरान

18

खरॊष्ट्रमहिषांश चैव यच च किं चिद अजाविकम

तत सर्वं परतिजग्राह राजा नागपुराधिपः

19

तद आदाय ययौ पाण्डुः पुनर मुदितवाहनः

हर्षयिष्यन सवराष्ट्राणि पुरं च गजसाह्वयम

20

शंतनॊ राजसिंहस्य भरतस्य च धीमतः

परनष्टः कीर्तिजः शब्दः पाण्डुना पुनर उद्धृतः

21

ये पुरा कुरु राष्ट्राणि जह्रुः कुरु धनानि च

ते नागपुरसिंहेन पाण्डुना करदाः कृताः

22

इत्य अभाषन्त राजानॊ राजामात्याश च संगताः

परतीतमनसॊ हृष्टाः पौरजानपदैः सह

23

परत्युद्ययुस तं संप्राप्तं सर्वे भीष्म पुरॊगमाः

ते नदूरम इवाध्वानं गत्वा नागपुरालयाः

आवृतं ददृशुर लॊकं हृष्टा बहुविधैर जनैः

24

नाना यानसमानीतै रत्नैर उच्चावचैस तथा

हस्त्यश्वरथरत्नैश च गॊभिर उष्ट्रैर अथाविकैः

नान्तं ददृशुर आसाद्य भीष्मेण सह कौरवाः

25

सॊ ऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः

यथार्हं मानयाम आस पौरजानपदान अपि

26

परमृद्य परराष्ट्राणि कृतार्थं पुनरागतम

पुत्रम आसाद्य भीष्मस तु हर्षाद अश्रूण्य अवर्तयत

27

स तूर्यशतसंघानां भेरीणां च महास्वनैः

हर्षयन सर्वशः पौरान विवेश गजसाह्वयम

1

[v]

rūpasattvaguṇopetā dharmārāmā mahāvratā

duhitā kuntibhojasya kṛte pitrā svayaṃvare

2

siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam

bhūmipāla sahasrāṇāṃ madhye pāṇḍum avindata

3

sa tayā kuntibhojasya duhitrā kurunandanaḥ

yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva

4

yātvā devavratenāpi madrāṇāṃ puṭabhedanam

viśrutā triṣu lokeṣu mādrī madrapateḥ sutā

5

sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi

pāṇḍor arthe parikrītā dhanena mahatā tadā

vivāhaṃ kārayām āsa bhīṣmaḥ pāṇḍor mahātmana

6

siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam

pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi

7

kṛtodvāhas tataḥ pāṇḍur balotsāha samanvitaḥ

jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśa

8

pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ

pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā

9

tataḥ senām upādāya pāṇḍur nānāvidha dhvajām

prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām

10

gaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām

goptā magadha rāṣṭrasya dārvo rājagṛhe hata

11

tataḥ kośaṃ samādāya vāhanāni balāni ca

pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ

12

tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha

svabāhubalavīryeṇa kurūṇām akarod yaśa

13

taṃ śaraughamahājvālam astrārciṣam ariṃdamam

pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ

14

te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ

pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ

15

tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ

tam ekaṃ menire śūraṃ deveṣv iva puraṃdaram

16

taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ

upājagmur dhanaṃ gṛhya ratnāni vividhāni ca

17

maṇimuktā pravālaṃ ca suvarṇaṃ rajataṃ tathā

goratnāny aśvaratnāni ratharatnāni kuñjarān

18

kharoṣṭramahiṣāṃś caiva yac ca kiṃ cid ajāvikam

tat sarvaṃ pratijagrāha rājā nāgapurādhipa

19

tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ

harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam

20

aṃtano rājasiṃhasya bharatasya ca dhīmataḥ

pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛta

21

ye purā kuru rāṣṭrāṇi jahruḥ kuru dhanāni ca

te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ

22

ity abhāṣanta rājāno rājāmātyāś ca saṃgatāḥ

pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha

23

pratyudyayus taṃ saṃprāptaṃ sarve bhīṣma purogamāḥ

te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ

vṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janai

24

nānā yānasamānītai ratnair uccāvacais tathā

hastyaśvaratharatnaiś ca gobhir uṣṭrair athāvikaiḥ

nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ

25

so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ

yathārhaṃ mānayām āsa paurajānapadān api

26

pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam

putram āsādya bhīṣmas tu harṣād aśrūṇy avartayat

27

sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ

harṣayan sarvaśaḥ paurān viveśa gajasāhvayam
the book of ode| odes book i through iv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 105