Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 108

Book 1. Chapter 108

The Mahabharata In Sanskrit


Book 1

Chapter 108

1

[ज]

जयेष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभॊ

धृतराष्ट्रस्य पुत्राणाम आनुपूर्व्येण कीर्तय

2

[व]

दुर्यॊधनॊ युयुत्सुश च राजन दुःशासनस तथा

दुःसहॊ दुःशलश चैव जलसंधः समः सहः

3

विन्दानुविन्दौ दुर्धर्षः सुबाहुर दुष्प्रधर्षणः

दुर्मर्षणॊ दुर्मुखश च दुष्कर्णः कर्ण एव च

4

विविंशतिर विकर्णश च जलसंधः सुलॊचनः

चित्रॊपचित्रौ चित्राक्षश चारु चित्रः शरासनः

5

दुर्मदॊ दुष्प्रगाहश च विवित्सुर विकटः समः

ऊर्णु नाभः सुनाभश च तथा नन्दॊपनन्दकौ

6

सेनापतिः सुषेणश च कुण्डॊदर महॊदरौ

चित्रबाणश चित्रवर्मा सुवर्मा दुर्विमॊचनः

7

अयॊ बाहुर महाबाहुश चित्राङ्गश चित्रकुण्डलः

भीमवेगॊ भीमबलॊ बलाकी बलवर्धनः

8

उग्रायुधॊ भीमकर्मा कनकायुर दृढायुधः

दृढवर्मा दृढक्षत्रः सॊमकीर्तिर अनूदरः

9

दृढसंधॊ जरासंधः सत्यसंधः सदः सुवाक

उग्रश्रवा अश्वसेनः सेनानीर दुष्पराजयः

10

अपराजितः पण्डितकॊ विशालाक्षॊ दुरावरः

दृढहस्तः सुहस्तश च वातवेगसुवर्चसौ

11

आदित्यकेतुर बह्व आशीनागदन्तॊग्र यायिनौ

कवची निषङ्गी पाशी च दण्डधारॊ धनुर गरहः

12

उग्रॊ भीम रथॊ वीरॊ वीरबाहुर अलॊलुपः

अभयॊ रौद्रकर्मा च तथा दृढरथस तरयः

13

अनाधृष्यः कुण्ड भेदी विरावी दीर्घलॊचनः

दीर्घबाहुर महाबाहुर वयूढॊरुर कनकध्वजः

14

कुण्डाशी विरजाश चैव दुःशला च शताधिका

एतद एकशतं राजन कन्या चैका परकीर्तिता

15

नामधेयानुपूर्व्येण विद्धि जन्म करमं नृप

सर्वे तव अतिरथाः शूराः सर्वे युद्धविशारदाः

16

सर्वे वेदविदश चैव राजशास्त्रेषु कॊविदाः

सर्वे संसर्गविद्यासु विद्याभिजन शॊभिनः

17

सर्वेषाम अनुरूपाश च कृता दारा महीपते

धृतराष्ट्रेण समये समीक्ष्य विधिवत तदा

18

दुःशलां समये राजा सिन्धुराजाय भारत

जयद्रथाय परददौ सौबलानुमते तदा

1

[j]

jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho

dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya

2

[v]

duryodhano yuyutsuś ca rājan duḥśāsanas tathā

duḥsaho duḥśalaś caiva jalasaṃdhaḥ samaḥ saha

3

vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ

durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca

4

viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ

citropacitrau citrākṣaś cāru citraḥ śarāsana

5

durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ

ūrṇu nābhaḥ sunābhaś ca tathā nandopanandakau

6

senāpatiḥ suṣeṇaś ca kuṇḍodara mahodarau

citrabāṇaś citravarmā suvarmā durvimocana

7

ayo bāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ

bhīmavego bhīmabalo balākī balavardhana

8

ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ

dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdara

9

dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥ suvāk

ugraśravā aśvasenaḥ senānīr duṣparājaya

10

aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ

dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau

11

dityaketur bahv āśīnāgadantogra yāyinau

kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanur graha

12

ugro bhīma ratho vīro vīrabāhur alolupaḥ

abhayo raudrakarmā ca tathā dṛḍharathas traya

13

anādhṛṣyaḥ kuṇḍa bhedī virāvī dīrghalocanaḥ

dīrghabāhur mahābāhur vyūḍhorur kanakadhvaja

14

kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā

etad ekaśataṃ rājan kanyā caikā prakīrtitā

15

nāmadheyānupūrvyeṇa viddhi janma kramaṃ nṛpa

sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ

16

sarve vedavidaś caiva rājaśāstreṣu kovidāḥ

sarve saṃsargavidyāsu vidyābhijana śobhina

17

sarveṣām anurūpāś ca kṛtā dārā mahīpate

dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā

18

duḥśalāṃ samaye rājā sindhurājāya bhārata

jayadrathāya pradadau saubalānumate tadā
yoga jnana sittar om sri raja yoga| character building preschool lesson plan
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 108