Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 115

Book 1. Chapter 115

The Mahabharata In Sanskrit


Book 1

Chapter 115

1

[व]

कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च

मद्रराजसुता पाण्डुं रहॊ वचनम अब्रवीत

2

न मे ऽसति तवयि संतापॊ विगुणे ऽपि परंतप

नावरत्वे वरार्हायाः सथित्वा चानघ नित्यदा

3

गान्धार्याश चैव नृपते जातं पुत्रशतं तथा

शरुत्वा न मे तथा दुःखम अभवत कुरुनन्दन

4

इदं तु मे महद दुःखं तुल्यतायाम अपुत्रता

दिष्ट्या तव इदानीं भर्तुर मे कुन्त्याम अप्य अस्ति संततिः

5

यदि तव अपत्यसंतानं कुन्ति राजसुता मयि

कुर्याद अनुग्रहॊ मे सयात तव चापि हितं भवेत

6

सतम्भॊ हि मे सपत्नीत्वाद वक्तुं कुन्ति सुतां परति

यदि तु तवं परसन्नॊ मे सवयम एनां परचॊदय

7

[प]

ममाप्य एष सदा माद्रि हृद्य अर्थः परिवर्तते

न तु तवां परसहे वक्तुम इष्टानिष्ट विवक्षया

8

तव तव इदं मतं जञात्वा परयतिष्याम्य अतः परम

मन्ये धरुवं मयॊक्ता सा वचॊ मे परतिपत्स्यते

9

[व]

ततः कुन्तीं पुनः पाण्डुर विविक्त इदम अब्रवीत

कुलस्य मम संतानं लॊकस्य च कुरु परियम

10

मम चापिण्ड नाशाय पूर्वेषाम अपि चात्मनः

मत्प्रियार्थं च कल्याणि कुरु कल्याणम उत्तमम

11

यशसॊ ऽरथाय चैव तवं कुरु कर्म सुदुष्करम

पराप्याधिपत्यम इन्द्रेण यज्ञैर इष्टं यशॊऽरथिना

12

तथा मन्त्रविदॊ विप्रास तपस तप्त्वा सुदुष्करम

गुरून अभ्युपगच्छन्ति यशसॊ ऽरथाय भामिनि

13

तथा राजर्षयः सर्वे बराह्मणाश च तपॊधनाः

चक्रुर उच्चावचं कर्म यशसॊ ऽरथाय दुष्करम

14

सा तवं माद्रीं पलवेनेव तारयेमाम अनिन्दिते

अपत्यसंविभागेन परां कीर्तिम अवाप्नुहि

15

एवम उक्ताब्रवीन माद्रीं सकृच चिन्तय दैवतम

तस्मात ते भवितापत्यम अनुरूपम असंशयम

16

ततॊ माद्री विचार्यैव जगाम मनसाश्विनौ

ताव आगम्य सुतौ तस्यां जनयाम आसतुर यमौ

17

नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि

तथैव ताव अपि यमौ वाग उवाचाशरीरिणी

18

रूपसत्त्वगुणॊपेताव एताव अन्याञ जनान अति

भासतस तेजसात्यर्थं रूपद्रविण संपदा

19

नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः

भक्त्या च कर्मणा चैव तथाशीर्भिर विशां पते

20

जयेष्ठं युधिष्ठिरेत्य आहुर भीमसेनेति मध्यमम

अर्जुनेति तृतीयं च कुन्तीपुत्रान अकल्पयन

21

पूर्वजं नकुलेत्य एवं सहदेवेति चापरम

माद्रीपुत्राव अकथयंस ते विप्राः परीतमानसाः

अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः

22

कुन्तीम अथ पुनः पाण्डुर माद्र्य अर्थे समचॊदयत

तम उवाच पृथा राजन रहस्य उक्ता सती सदा

23

उक्ता सकृद दवन्द्वम एषा लेभे तेनास्मि वञ्चिता

बिभेम्य अस्याः परिभवान नारीणां गतिर ईदृशी

24

नाज्ञासिषम अहं मूढा दवन्द्वाह्वाने फलद्वयम

तस्मान नाहं नियॊक्तव्या तवयैषॊ ऽसतु वरॊ मम

25

एवं पाण्डॊः सुताः पञ्च देवदत्ता महाबलाः

संभूताः कीर्तिमन्तस ते कुरुवंशविवर्धनाः

26

शुभलक्षणसंपन्नाः सॊमवत परियदर्शनाः

सिंहदर्पा महेष्वासाः सिंहविक्रान्त गामिनः

सिंहग्रीवा मनुष्येन्द्रा ववृधुर देव विक्रमाः

27

विवर्धमानास ते तत्र पुण्ये हैमवते गिरौ

विस्मयं जनयाम आसुर महर्षीणां समेयुषाम

28

ते च पञ्चशतं चैव कुरुवंशविवर्धनाः

सर्वे ववृधुर अल्पेन कालेनाप्स्व इव नीरजाः

1

[v]

kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca

madrarājasutā pāṇḍuṃ raho vacanam abravīt

2

na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa

nāvaratve varārhāyāḥ sthitvā cānagha nityadā

3

gāndhāryāś caiva nṛpate jātaṃ putraśataṃ tathā

śrutvā na me tathā duḥkham abhavat kurunandana

4

idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā

diṣṭyā tv idānīṃ bhartur me kuntyām apy asti saṃtati

5

yadi tv apatyasaṃtānaṃ kunti rājasutā mayi

kuryād anugraho me syāt tava cāpi hitaṃ bhavet

6

stambho hi me sapatnītvād vaktuṃ kunti sutāṃ prati

yadi tu tvaṃ prasanno me svayam enāṃ pracodaya

7

[p]

mamāpy eṣa sadā mādri hṛdy arthaḥ parivartate

na tu tvāṃ prasahe vaktum iṣṭāniṣṭa vivakṣayā

8

tava tv idaṃ mataṃ jñātvā prayatiṣyāmy ataḥ param

manye dhruvaṃ mayoktā sā vaco me pratipatsyate

9

[v]

tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt

kulasya mama saṃtānaṃ lokasya ca kuru priyam

10

mama cāpiṇḍa nāśāya pūrveṣām api cātmanaḥ

matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam

11

yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram

prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā

12

tathā mantravido viprās tapas taptvā suduṣkaram

gurūn abhyupagacchanti yaśaso 'rthāya bhāmini

13

tathā rājarṣayaḥ sarve brāhmaṇāś ca tapodhanāḥ

cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram

14

sā tvaṃ mādrīṃ plaveneva tārayemām anindite

apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi

15

evam uktābravīn mādrīṃ sakṛc cintaya daivatam

tasmāt te bhavitāpatyam anurūpam asaṃśayam

16

tato mādrī vicāryaiva jagāma manasāśvinau

tāv āgamya sutau tasyāṃ janayām āsatur yamau

17

nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi

tathaiva tāv api yamau vāg uvācāśarīriṇī

18

rūpasattvaguṇopetāv etāv anyāñ janān ati

bhāsatas tejasātyarthaṃ rūpadraviṇa saṃpadā

19

nāmāni cakrire teṣāṃ ataśṛṅganivāsinaḥ

bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate

20

jyeṣṭhaṃ yudhiṣṭhirety āhur bhīmaseneti madhyamam

arjuneti tṛtīyaṃ ca kuntīputrān akalpayan

21

pūrvajaṃ nakulety evaṃ sahadeveti cāparam

mādrīputrāv akathayaṃs te viprāḥ prītamānasāḥ

anusaṃvatsaraṃ jātā api te kurusattamāḥ

22

kuntīm atha punaḥ pāṇḍur mādry arthe samacodayat

tam uvāca pṛthā rājan rahasy uktā satī sadā

23

uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā

bibhemy asyāḥ paribhavān nārīṇāṃ gatir īdṛśī

24

nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam

tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama

25

evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ

saṃbhūtāḥ kīrtimantas te kuruvaṃśavivardhanāḥ

26

ubhalakṣaṇasaṃpannāḥ somavat priyadarśanāḥ

siṃhadarpā maheṣvāsāḥ siṃhavikrānta gāminaḥ

siṃhagrīvā manuṣyendrā vavṛdhur deva vikramāḥ

27

vivardhamānās te tatra puṇye haimavate girau

vismayaṃ janayām āsur maharṣīṇāṃ sameyuṣām

28

te ca pañcaśataṃ caiva kuruvaṃśavivardhanāḥ

sarve vavṛdhur alpena kālenāpsv iva nīrajāḥ
bhagavatam book| bhagavatam book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 115