Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 12

Book 1. Chapter 12

The Mahabharata In Sanskrit


Book 1

Chapter 12

1

[रु]

कथं हिंसितवान सर्पान कषत्रियॊ जनमेजयः

सर्पा वा हिंसितास तात किमर्थं दविजसत्तम

2

किमर्थं मॊक्षिताश चैव पन्नगास तेन शंस मे

आस्तीकेन तद आचक्ष्व शरॊतुम इच्छाम्य अशेषतः

3

[रसि]

शरॊष्यसि तवं रुरॊ सर्वम आस्तीक चरितं महत

बराह्मणानां कथयताम इत्य उक्त्वान्तरधीयत

4

[स]

रुरुश चापि वनं सर्वं पर्यधावत समन्ततः

तम ऋषिं दरष्टुम अन्विच्छन संश्रान्तॊ नयपतद भुवि

5

लब्धसंज्ञॊ रुरुश चायात तच चाचख्यौ पितुस तदा

पिता चास्य तद आख्यानं पृष्टः सर्वं नयवेदयत

1

[ru]

kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ

sarpā vā hiṃsitās tāta kimarthaṃ dvijasattama

2

kimarthaṃ mokṣitāś caiva pannagās tena śaṃsa me

āstīkena tad ācakṣva śrotum icchāmy aśeṣata

3

[rsi]

śroṣyasi tvaṃ ruro sarvam āstīka caritaṃ mahat

brāhmaṇānāṃ kathayatām ity uktvāntaradhīyata

4

[s]

ruruś cāpi vanaṃ sarvaṃ paryadhāvat samantataḥ

tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi

5

labdhasaṃjño ruruś cāyāt tac cācakhyau pitus tadā

pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat
enneads by plotinu| enneads by plotinu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 12