Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 120

Book 1. Chapter 120

The Mahabharata In Sanskrit


Book 1

Chapter 120

1

[ज]

कृपस्यापि महाब्रह्मन संभवं वक्तुम अर्हसि

शरस्तम्भात कथं जज्ञे कथं चास्त्राण्य अवाप्तवान

2

[वै]

महर्षेर गतमस्यासीच छरद्वान नाम नामतः

पुत्रः किल महाराज जातः सह शरैर विभॊ

3

न तस्य वेदाध्ययने तथा बुद्धिर अजायत

यथास्य बुद्धिर अभवद धनुर्वेदे परंतप

4

अधिजग्मुर यथा वेदांस तपसा बरह्मवादिनः

तथा स तपसॊपेतः सर्वाण्य अस्त्राण्य अवाप ह

5

धनुर्वेद परत्वाच च तपसा विपुलेन च

भृशं संतापयाम आस देवराजं स गौतमः

6

ततॊ जालपदीं नाम देवकन्यां सुरेश्वरः

पराहिणॊत तपसॊ विघ्नं कुरु तस्येति कौरव

7

साभिगम्याश्रमपदं रमणीयं शरद्वतः

धनुर बाणधरं बाला लॊभयाम आस गौतमम

8

ताम एकवसनां दृष्ट्वा गौतमॊ ऽपसरसं वने

लॊके ऽपरतिमसंस्थानाम उत्फुल्लनयनॊ ऽभवत

9

धनुश च हि शराश चास्य कराभ्यां परापतन भुवि

वेपथुश चास्य तां दृष्ट्वा शरीरे समजायत

10

स तु जञानगरीयस्त्वात तपसश च समन्वयात

अवतस्थे महाप्राज्ञॊ धैर्येण परमेण ह

11

यस तव अस्य सहसा राजन विकारः समपद्यत

तेन सुस्राव रेतॊ ऽसय स च तन नावबुध्यत

12

स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः

जगाम रेतस तत तस्य शरस्तम्बे पपात ह

13

शरस्तम्बे च पतितं दविधा तद अभवन नृप

तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः

14

मृगयां चरतॊ राज्ञः शंतनॊस तु यदृच्छया

कश चित सेना चरॊ ऽरण्ये मिथुनं तद अपश्यत

15

धनुश च सशरं दृष्ट्वा तथा कृष्णाजिनानि च

वयवस्य बराह्मणापत्यं धनुर्वेदान्तगस्य तत

स राज्ञे दर्शयाम आस मिथुनं सशरं तदा

16

स तद आदाय मिथुनं राजाथ कृपयान्वितः

आजगाम गृहान एव मम पुत्राव इति बरुवन

17

ततः संवर्धयाम आस संस्कारैश चाप्य अयॊजयत

गौतमॊ ऽपि तदापेत्य धनुर्वेद परॊ ऽभवत

18

कृपया यन मया बालाव इमौ संवर्धिताव इति

तस्मात तयॊर नाम चक्रे तद एव स महीपतिः

19

निहितौ गौतमस तत्र तपसा ताव अविन्दत

आगम्य चास्मै गॊत्रादि सर्वम आख्यातवांस तदा

20

चतुर्विधं धनुर्वेदम अस्त्राणि विविधानि च

निखिलेनास्य तत सर्वं गुह्यम आख्यातवांस तदा

सॊ ऽचिरेणैव कालेन परमाचार्यतां गतः

21

ततॊ ऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः

धृतराष्ट्रात्मजाश चैव पाण्डवाश च महाबलाः

वृष्णयश च नृपाश चान्ये नानादेशसमागताः

1

[j]

kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi

śarastambhāt kathaṃ jajñe kathaṃ cāstrāṇy avāptavān

2

[vai]

maharṣer gatamasyāsīc charadvān nāma nāmataḥ

putraḥ kila mahārāja jātaḥ saha śarair vibho

3

na tasya vedādhyayane tathā buddhir ajāyata

yathāsya buddhir abhavad dhanurvede paraṃtapa

4

adhijagmur yathā vedāṃs tapasā brahmavādinaḥ

tathā sa tapasopetaḥ sarvāṇy astrāṇy avāpa ha

5

dhanurveda paratvāc ca tapasā vipulena ca

bhṛśaṃ saṃtāpayām āsa devarājaṃ sa gautama

6

tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ

prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava

7

sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ

dhanur bāṇadharaṃ bālā lobhayām āsa gautamam

8

tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane

loke 'pratimasaṃsthānām utphullanayano 'bhavat

9

dhanuś ca hi śarāś cāsya karābhyāṃ prāpatan bhuvi

vepathuś cāsya tāṃ dṛṣṭvā śarīre samajāyata

10

sa tu jñānagarīyastvāt tapasaś ca samanvayāt

avatasthe mahāprājño dhairyeṇa parameṇa ha

11

yas tv asya sahasā rājan vikāraḥ samapadyata

tena susrāva reto 'sya sa ca tan nāvabudhyata

12

sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ

jagāma retas tat tasya śarastambe papāta ha

13

arastambe ca patitaṃ dvidhā tad abhavan nṛpa

tasyātha mithunaṃ jajñe gautamasya śaradvata

14

mṛgayāṃ carato rājñaḥ śaṃtanos tu yadṛcchayā

kaś cit senā caro 'raṇye mithunaṃ tad apaśyata

15

dhanuś ca saśaraṃ dṛṣṭvā tathā kṛṣṇjināni ca

vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat

sa rājñe darśayām āsa mithunaṃ saśaraṃ tadā

16

sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ

ājagāma gṛhān eva mama putrāv iti bruvan

17

tataḥ saṃvardhayām āsa saṃskāraiś cāpy ayojayat

gautamo 'pi tadāpetya dhanurveda paro 'bhavat

18

kṛpayā yan mayā bālāv imau saṃvardhitāv iti

tasmāt tayor nāma cakre tad eva sa mahīpati

19

nihitau gautamas tatra tapasā tāv avindata

āgamya cāsmai gotrādi sarvam ākhyātavāṃs tadā

20

caturvidhaṃ dhanurvedam astrāṇi vividhāni ca

nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃs tadā

so 'cireṇaiva kālena paramācāryatāṃ gata

21

tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ

dhṛtarāṣṭrātmajāś caiva pāṇḍavāś ca mahābalāḥ

vṛṣṇayaś ca nṛpāś cānye nānādeśasamāgatāḥ
arabian desert and east sahero arabian xeric shrubland| arabian arabian fee free marriage moslem no single woman
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 120