Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 123

Book 1. Chapter 123

The Mahabharata In Sanskrit


Book 1

Chapter 123

1

[वै]

अर्जुनस तु परं यत्नम आतस्थे गुरु पूजने

अस्त्रे च परमं यॊगं परियॊ दरॊणस्य चाभवत

2

दरॊणेन तु तदाहूय रहस्य उक्तॊ ऽननसाधकः

अन्धकारे ऽरजुनायान्नं न देयं ते कथं चन

3

ततः कदा चिद भुञ्जाने परववौ वायुर अर्जुने

तेन तत्र परदीप्तः स दीप्यमानॊ निवापितः

4

भुङ्क्त एवार्जुनॊ भक्तं न चास्यास्याद वयमुह्यत

हस्तस तेजस्विनॊ नित्यम अन्नग्रहण कारणात

तद अभ्यासकृतं मत्वा रात्राव अभ्यस्त पाण्डवः

5

तस्य जयातलनिर्घॊषं दरॊणः शुश्राव भारत

उपेत्य चैनम उत्थाय परिष्वज्येदम अब्रवीत

6

परयतिष्ये तथा कर्तुं यथा नान्यॊ धनुर्धरः

तवत्समॊ भविता लॊके सत्यम एतद बरवीमि ते

7

ततॊ दरॊणॊ ऽरजुनं भूयॊ रथेषु च गजेषु च

अश्वेषु भूमाव अपि च रणशिक्षाम अशिक्षयत

8

गदायुद्धे ऽसि चर्यायां तॊमरप्रासशक्तिषु

दरॊणः संकीर्ण युद्धेषु शिक्षयाम आस पाण्डवम

9

तस्य तत कौशलं दृष्ट्वा धनुर्वेद जिघृक्षवः

राजानॊ राजपुत्राश च समाजग्मुः सहस्रशः

10

ततॊ निषादराजस्य हिरण्यधनुषः सुतः

एकलब्यॊ महाराज दरॊणम अभ्याजगाम ह

11

न स तं परतिजग्राह नैषादिर इति चिन्तयन

शिष्यं धनुषि धर्मज्ञस तेषाम एवान्ववेक्षया

12

स तु दरॊणस्य शिरसा पादौ गृह्य परंतपः

अरण्यम अनुसंप्राप्तः कृत्वा दरॊणं मही मयम

13

तस्मिन्न आचार्य वृत्तिं च परमाम आस्थितस तदा

इष्वस्त्रे यॊगम आतस्थे परं नियमम आस्थितः

14

परया शरद्धया युक्तॊ यॊगेन परमेण च

विमॊक्षादान संधाने लघुत्वं परम आप सः

15

अथ दरॊणाभ्यनुज्ञाताः कदा चित कुरुपाण्डवाः

रथैर विनिर्ययुः सर्वे मृगयाम अरिमर्दनाः

16

तत्रॊपकरणं गृह्य नरः कश चिद यदृच्छया

राजन्न अनुजगामैकः शवानम आदाय पाण्डवान

17

तेषां विचरतां तत्र तत तत कर्म चिकीर्षताम

शवा चरन स वने मूढॊ नैषादिं परति जग्मिवान

18

स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने

नैषादिं शवा समालक्ष्य भषंस तस्थौ तद अन्तिके

19

तदा तस्याथ भषतः शुनः सप्तशरान मुखे

लाघवं दर्शयन्न अस्त्रे मुमॊच युगपद यथा

20

स तु शवा शरपूर्णास्यः पाण्डवान आजगाम ह

तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः

21

लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा

परेक्ष्य तं वरीडिताश चासन परशशंसुश च सर्वशः

22

तं ततॊ ऽनवेषमाणास ते वने वननिवासिनम

ददृशुः पाण्डवा राजन्न अस्यन्तम अनिशं शरान

23

न चैनम अभ्यजानंस ते तदा विकृतदर्शनम

अथैनं परिपप्रच्छुः कॊ भवान कस्य वेत्य उत

24

[एकलव्य]

निषादाधिपतेर वीरा हिरण्यधनुषः सुतम

दरॊणशिष्यं च मां वित्तधनुर्वेद कृतश्रमम

25

[वै]

ते तम आज्ञाय तत्त्वेन पुनर आगम्य पाण्डवाः

यथावृत्तं च ते सर्वं दरॊणायाचख्युर अद्भुतम

26

कौन्तेयस तव अर्जुनॊ राजन्न एकलव्यम अनुस्मरन

रहॊ दरॊणं समागम्य परणयाद इदम अब्रवीत

27

नन्व अहं परिरभ्यैकः परीतिपूर्वम इदं वचः

भवतॊक्तॊ न मे शिष्यस तवद विशिष्टॊ भविष्यति

28

अथ कस्मान मद्विशिष्टॊ लॊकाद अपि च वीर्यवान

अस्त्य अन्यॊ भवतः शिष्यॊ निषादाधिपतेः सुतः

29

मुहूर्तम इव तं दरॊणश चिन्तयित्वा विनिश्चयम

सव्यसाचिनम आदाय नैषादिं परति जग्मिवान

30

ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम

एकलव्यं धनुष्पाणिम अस्यन्तम अनिशं शरान

31

एकलव्यस तु तं दृष्ट्वा दरॊणम आयान्तम अन्तिकात

अभिगम्यॊपसंगृह्य जगाम शिरसा महीम

32

पूजयित्वा ततॊ दरॊणं विधिवत स निषादजः

निवेद्य शिष्यम आत्मानं तस्थौ पराञ्जलिर अग्रतः

33

ततॊ दरॊणॊ ऽबरवीद राजन्न एकलव्यम इदं वचः

यदि शिष्यॊ ऽसि मे तूर्णं वेतनं संप्रदीयताम

34

एकलव्यस तु तच छरुत्वा परीयमाणॊ ऽबरवीद इदम

किं परयच्छामि भगवन्न आज्ञापयतु मां गुरुः

35

न हि किं चिद अदेयं मे गुरवे बरह्मवित्तम

तम अब्रवीत तवयाङ्गुष्ठॊ दक्षिणॊ दीयतां मम

36

एकलव्यस तु तच छरुत्वा वचॊ दरॊणस्य दारुणम

परतिज्ञाम आत्मनॊ रक्षन सत्ये च निरतः सदा

37

तथैव हृष्टवदनस तथैवादीन मानसः

छित्त्वाविचार्य तं परादाद दरॊणायाङ्गुष्ठम आत्मनः

38

ततः परं तु नैषादिर अङ्गुलीभिर वयकर्षत

न तथा स तु शीघ्रॊ ऽभूद यथापूर्वं नराधिप

39

ततॊ ऽरजुनः परीतमना बभूव विगतज्वरः

दरॊणश च सत्यवाग आसीन नान्यॊ ऽभयभवद अर्जुनम

40

दरॊणस्य तु तदा शिष्यौ गदा यॊग्यां विशेषतः

दुर्यॊधनश च भीमश च कुरूणाम अभ्यगच्छताम

41

अश्वत्थामा रहस्येषु सर्वेष्व अभ्यधिकॊ ऽभवत

तथाति पुरुषान अन्यान सारुकौ यमजाव उभौ

युधिष्ठिरॊ रथश्रेष्ठः सर्वत्र तु धनंजयः

42

परस्थितः सागरान्तायां रथयूथप यूथपः

बुद्धियॊगबलॊत्साहैः सर्वास्त्रेषु च पाण्डवः

43

अस्त्रे गुर्व अनुरागे च विशिष्टॊ ऽभवद अर्जुनः

तुल्येष्व अस्त्रॊपदेशेषु सौष्ठवेन च वीर्यवान

एकः सर्वकुमाराणां बभूवातिरथॊ ऽरजुनः

44

पराणाधिकं भीमसेनं कृतविद्यं धनंजयम

धार्तराष्ट्रा दुरात्मानॊ नामृष्यन्त नराधिप

45

तांस तु सर्वान समानीय सर्वविद्यासु निष्ठितान

दरॊणः परहरण जञाने जिज्ञासुः पुरुषर्षभ

46

कृत्रिमं भासम आरॊप्य वृक्षाग्रे शिल्पिभिः कृतम

अविज्ञातं कुमाराणां लक्ष्यभूतम उपादिशत

47

[दरॊण]

शीघ्रं भवन्तः सर्वे वै धनूंष्य आदाय सत्वराः

भासम एतं समुद्दिश्य तिष्ठन्तां संहितेषवः

48

मद्वाक्यसमकालं च शिरॊ ऽसय विनिपात्यताम

एकैकशॊ नियॊक्ष्यामि तथा कुरुत पुत्रकाः

49

[वै]

ततॊ युधिष्ठिरं पूर्वम उवाचाङ्गिरसां वरः

संधत्स्व बाणं दुर्धर्षं मद्वाक्यान्ते विमुञ्च च

50

ततॊ युधिष्ठिरः पूर्वं धनुर गृह्य महारवम

तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचॊदितः

51

ततॊ विततधन्वानं दरॊणस तं कुरुनन्दनम

स मुहूर्ताद उवाचेदं वचनं भरतर्षभ

52

पश्यस्य एनं दरुमाग्रस्थं भासं नरवरात्मज

पश्यामीत्य एवम आचार्यं परत्युवाच युधिष्ठिरः

53

स मुहूर्ताद इव पुनर दरॊणस तं परत्यभाषत

अथ वृक्षम इमं मां वा भरातॄन वापि परपश्यसि

54

तम उवाच स कौन्तेयः पश्याम्य एनं वनस्पतिम

भवन्तं च तथा भरातॄन भासं चेति पुनः पुनः

55

तम उवाचापसर्पेति दरॊणॊ ऽपरीत मना इव

नैतच छक्यं तवया वेद्धुं लक्ष्यम इत्य एव कुत्सयन

56

ततॊ दुर्यॊधनादींस तान धार्तराष्ट्रान महायशाः

तेनैव करमयॊगेन जिज्ञासुः पर्यपृच्छत

57

अन्यांश च शिष्यान भीमादीन राज्ञश चैवान्य देशजान

तथा च सर्वे सर्वं तत पश्याम इति कुत्सिताः

58

ततॊ धनंजयं दरॊणः समयमानॊ ऽभयभाषत

तवयेदानीं परहर्तव्यम एतल लक्ष्यं निशम्यताम

59

मद्वाक्यसमकालं ते मॊक्तव्यॊ ऽतर भवेच छरः

वितत्य कार्मुकं पुत्र तिष्ठ तावन मुहूर्तकम

60

एवम उक्तः सव्यसाची मण्डलीकृतकार्मुकः

तस्थौ लक्ष्यं समुद्दिश्या गुरुवाक्यप्रचॊदितः

61

मुहूर्ताद इव तं दरॊणस तथैव समभाषत

पश्यस्य एनं सथितं भासं दरुमं माम अपि वेत्य उत

62

पश्याम्य एनं भासम इति दरॊणं पार्थॊ ऽभयभाषत

न तु वृक्षं भवन्तं वा पश्यामीति च भारत

63

ततः परीतमना दरॊणॊ मुहूर्ताद इव तं पुनः

परत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम

64

भासं पश्यसि यद्य एनं तथा बरूहि पुनर वचः

शिरः पश्यामि भासस्य न गात्रम इति सॊ ऽबरवीत

65

अर्जुनेनैवम उक्तस तु दरॊणॊ हृष्टतनू रुहः

मुञ्चस्वेत्य अब्रवीत पार्थं स मुमॊचाविचारयन

66

ततस तस्य नगस्थस्य कषुरेण निशितेन ह

शिर उत्कृत्य तरसा पातयाम आस पाण्डवः

67

तस्मिन कर्मणि संसिद्धे पर्यश्वजत फल्गुनम

मेने च दरुपदं संख्ये सानुबन्धं पराजितम

68

कस्य चित तव अथ कालस्य सशिष्यॊ ऽङगिरसां वरः

जगाम गङ्गाम अभितॊ मज्जितुं भरतर्षभ

69

अवगाढम अथॊ दरॊणं सलिले सलिले चरः

गराहॊ जग्राह बलवाञ जङ्घान्ते कालचॊदितः

70

स समर्थॊ ऽपि मॊक्षाय शिष्यान सर्वान अचॊदयत

गराहं हत्वा मॊक्षयध्वं माम इति तवरयन्न इव

71

तद वाक्यसमकालं तु बीभत्सुर निशितैः शरैः

आवापैः पञ्चभिर गराहं मग्नम अम्भस्य अताडयत

इतरे तु विसंमूढास तत्र तत्र परपेदिरे

72

तं च दृष्ट्वा करियॊपेतं दरॊणॊ ऽमन्यात पाण्डवम

विशिष्टं सर्वशिष्येभ्यः परीतिमांश चाभवत तदा

73

स पार्थ बाणैर बहुधा खण्डशः परिकल्पितः

गराहः पञ्चत्वम आपेदे जङ्घां तयक्त्वा महात्मनः

74

अथाब्रवीन महात्मानं भारद्वाजॊ महारथम

गृहाणेदं महाबाहॊ विशिष्टम अतिदुर्धरम

अस्त्रं बरह्मशिरॊ नाम सप्रयॊग निवर्तनम

75

न च ते मानुषेष्व एतत परयॊक्तव्यं कथं चन

जगद विनिर्दहेद एतद अल्पतेजसि पातितम

76

असामान्यम इदं तात लॊकेष्व अस्त्रं निगद्यते

तद धारयेथाः परयतः शृणु चेदं वचॊ मम

77

बाधेतामानुषः शत्रुर यदा तवां वीर कश चन

तद वधाय परयुञ्जीथास तदास्त्रम इदम आहवे

78

तथेति तत परतिश्रुत्य बीभत्सुः स कृताञ्जलिः

जग्राह परमास्त्रं तदाह चैनं पुनर गुरुः

भविता तवत्समॊ नान्यः पुमाँल लॊके धनुर्धरः

1

[vai]

arjunas tu paraṃ yatnam ātasthe guru pūjane

astre ca paramaṃ yogaṃ priyo droṇasya cābhavat

2

droṇena tu tadāhūya rahasy ukto 'nnasādhakaḥ

andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃ cana

3

tataḥ kadā cid bhuñjāne pravavau vāyur arjune

tena tatra pradīptaḥ sa dīpyamāno nivāpita

4

bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata

hastas tejasvino nityam annagrahaṇa kāraṇāt

tad abhyāsakṛtaṃ matvā rātrāv abhyasta pāṇḍava

5

tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata

upetya cainam utthāya pariṣvajyedam abravīt

6

prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ

tvatsamo bhavitā loke satyam etad bravīmi te

7

tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca

aśveṣu bhūmāv api ca raṇaśikṣām aśikṣayat

8

gadāyuddhe 'si caryāyāṃ tomaraprāsaśaktiṣu

droṇaḥ saṃkīrṇa yuddheṣu śikṣayām āsa pāṇḍavam

9

tasya tat kauśalaṃ dṛṣṭvā dhanurveda jighṛkṣavaḥ

rājāno rājaputrāś ca samājagmuḥ sahasraśa

10

tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ

ekalabyo mahārāja droṇam abhyājagāma ha

11

na sa taṃ pratijagrāha naiṣādir iti cintayan

śiṣyaṃ dhanuṣi dharmajñas teṣām evānvavekṣayā

12

sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ

araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahī mayam

13

tasminn ācārya vṛttiṃ ca paramām āsthitas tadā

iṣvastre yogam ātasthe paraṃ niyamam āsthita

14

parayā śraddhayā yukto yogena parameṇa ca

vimokṣādāna saṃdhāne laghutvaṃ param āpa sa

15

atha droṇābhyanujñātāḥ kadā cit kurupāṇḍavāḥ

rathair viniryayuḥ sarve mṛgayām arimardanāḥ

16

tatropakaraṇaṃ gṛhya naraḥ kaś cid yadṛcchayā

rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān

17

teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām

śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān

18

sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇjinadharaṃ vane

naiṣādiṃ śvā samālakṣya bhaṣaṃs tasthau tad antike

19

tadā tasyātha bhaṣataḥ śunaḥ saptaśarān mukhe

lāghavaṃ darśayann astre mumoca yugapad yathā

20

sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha

taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayu

21

lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tatparamaṃ tadā

prekṣya taṃ vrīḍitāś cāsan praśaśaṃsuś ca sarvaśa

22

taṃ tato 'nveṣamāṇās te vane vananivāsinam

dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān

23

na cainam abhyajānaṃs te tadā vikṛtadarśanam

athainaṃ paripapracchuḥ ko bhavān kasya vety uta

24

[ekalavya]

niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam

droṇaśiṣyaṃ ca māṃ vittadhanurveda kṛtaśramam

25

[vai]

te tam ājñāya tattvena punar āgamya pāṇḍavāḥ

yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam

26

kaunteyas tv arjuno rājann ekalavyam anusmaran

raho droṇaṃ samāgamya praṇayād idam abravīt

27

nanv ahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ

bhavatokto na me śiṣyas tvad viśiṣṭo bhaviṣyati

28

atha kasmān madviśiṣṭo lokād api ca vīryavān

asty anyo bhavataḥ śiṣyo niṣādādhipateḥ suta

29

muhūrtam iva taṃ droṇaś cintayitvā viniścayam

savyasācinam ādāya naiṣādiṃ prati jagmivān

30

dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam

ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān

31

ekalavyas tu taṃ dṛṣṭvā droṇam āyāntam antikāt

abhigamyopasaṃgṛhya jagāma śirasā mahīm

32

pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ

nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrata

33

tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ

yadi śiṣyo 'si me tūrṇaṃ vetanaṃ saṃpradīyatām

34

ekalavyas tu tac chrutvā prīyamāṇo 'bravīd idam

kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guru

35

na hi kiṃ cid adeyaṃ me gurave brahmavittama

tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama

36

ekalavyas tu tac chrutvā vaco droṇasya dāruṇam

pratijñām ātmano rakṣan satye ca nirataḥ sadā

37

tathaiva hṛṣṭavadanas tathaivādīna mānasaḥ

chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmana

38

tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata

na tathā sa tu śīghro 'bhūd yathāpūrvaṃ narādhipa

39

tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ

droṇaś ca satyavāg āsīn nānyo 'bhyabhavad arjunam

40

droṇasya tu tadā śiṣyau gadā yogyāṃ viśeṣataḥ

duryodhanaś ca bhīmaś ca kurūṇām abhyagacchatām

41

aśvatthāmā rahasyeṣu sarveṣv abhyadhiko 'bhavat

tathāti puruṣān anyān sārukau yamajāv ubhau

yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjaya

42

prasthitaḥ sāgarāntāyāṃ rathayūthapa yūthapaḥ

buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍava

43

astre gurv anurāge ca viśiṣṭo 'bhavad arjunaḥ

tulyeṣv astropadeśeṣu sauṣṭhavena ca vīryavān

ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjuna

44

prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam

dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa

45

tāṃs tu sarvān samānīya sarvavidyāsu niṣṭhitān

droṇaḥ praharaṇa jñāne jijñāsuḥ puruṣarṣabha

46

kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam

avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat

47

[droṇa]

śīghraṃ bhavantaḥ sarve vai dhanūṃṣy ādāya satvarāḥ

bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣava

48

madvākyasamakālaṃ ca śiro 'sya vinipātyatām

ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ

49

[vai]

tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ

saṃdhatsva bāṇaṃ durdharṣaṃ madvākyānte vimuñca ca

50

tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam

tasthau bhāsaṃ samuddiśya guruvākyapracodita

51

tato vitatadhanvānaṃ droṇas taṃ kurunandanam

sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha

52

paśyasy enaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja

paśyāmīty evam ācāryaṃ pratyuvāca yudhiṣṭhira

53

sa muhūrtād iva punar droṇas taṃ pratyabhāṣata

atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi

54

tam uvāca sa kaunteyaḥ paśyāmy enaṃ vanaspatim

bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ puna

55

tam uvācāpasarpeti droṇo 'prīta manā iva

naitac chakyaṃ tvayā veddhuṃ lakṣyam ity eva kutsayan

56

tato duryodhanādīṃs tān dhārtarāṣṭrān mahāyaśāḥ

tenaiva kramayogena jijñāsuḥ paryapṛcchata

57

anyāṃś ca śiṣyān bhīmādīn rājñaś caivānya deśajān

tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ

58

tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata

tvayedānīṃ prahartavyam etal lakṣyaṃ niśamyatām

59

madvākyasamakālaṃ te moktavyo 'tra bhavec charaḥ

vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam

60

evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ

tasthau lakṣyaṃ samuddiśyā guruvākyapracodita

61

muhūrtād iva taṃ droṇas tathaiva samabhāṣata

paśyasy enaṃ sthitaṃ bhāsaṃ drumaṃ mām api vety uta

62

paśyāmy enaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata

na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata

63

tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ

pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham

64

bhāsaṃ paśyasi yady enaṃ tathā brūhi punar vacaḥ

śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt

65

arjunenaivam uktas tu droṇo hṛṣṭatanū ruhaḥ

muñcasvety abravīt pārthaṃ sa mumocāvicārayan

66

tatas tasya nagasthasya kṣureṇa niśitena ha

śira utkṛtya tarasā pātayām āsa pāṇḍava

67

tasmin karmaṇi saṃsiddhe paryaśvajata phalgunam

mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam

68

kasya cit tv atha kālasya saśiṣyo 'ṅgirasāṃ varaḥ

jagāma gaṅgām abhito majjituṃ bharatarṣabha

69

avagāḍham atho droṇaṃ salile salile caraḥ

grāho jagrāha balavāñ jaṅghānte kālacodita

70

sa samartho 'pi mokṣāya śiṣyān sarvān acodayat

grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva

71

tad vākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ

āvāpaiḥ pañcabhir grāhaṃ magnam ambhasy atāḍayat

itare tu visaṃmūḍhās tatra tatra prapedire

72

taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyāta pāṇḍavam

viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃś cābhavat tadā

73

sa pārtha bāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ

grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmana

74

athābravīn mahātmānaṃ bhāradvājo mahāratham

gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam

astraṃ brahmaśiro nāma saprayoga nivartanam

75

na ca te mānuṣeṣv etat prayoktavyaṃ kathaṃ cana

jagad vinirdahed etad alpatejasi pātitam

76

asāmānyam idaṃ tāta lokeṣv astraṃ nigadyate

tad dhārayethāḥ prayataḥ śṛu cedaṃ vaco mama

77

bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaś cana

tad vadhāya prayuñjīthās tadāstram idam āhave

78

tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ

jagrāha paramāstraṃ tadāha cainaṃ punar guruḥ

bhavitā tvatsamo nānyaḥ pumāṁl loke dhanurdharaḥ
antwerp polyglot bible| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 123