Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 137

Book 1. Chapter 137

The Mahabharata In Sanskrit


Book 1

Chapter 137

1

[वै]

अथ रात्र्यां वयतीतायाम अशॊषॊ नागरॊ जनः

तत्राजगाम तवरितॊ दिदृक्षुः पाण्डुनन्दनान

2

निर्वापयन्तॊ जवलनं ते जना ददृशुस ततः

जातुषं तद्गृहं दग्धम अमात्यं च पुरॊचनम

3

नूनं दुर्यॊधनेनेदं विहितं पापकर्मणा

पाण्डवानां विनाशाय इत्य एवं चुक्रुषुर जनाः

4

विदिते धृतराष्ट्रस्य धार्तराष्ट्रॊ न संशयः

दग्धवान पाण्डुदायादान न हय एनं परतिषिद्धवान

5

नूनं शांतनवॊ भीष्मॊ न धर्मम अनुवर्तते

दरॊणश च विदुरश चैव कृपश चान्ये च कौरवाः

6

ते वयं धृतराष्ट्रस्य परेषयामॊ दुरात्मनः

संवृत्तस ते परः कामः पाण्डवान दग्धवान असि

7

ततॊ वयपॊहमानास ते पाण्डवार्थे हुताशनम

निषादीं ददृशुर दग्धां पञ्च पुत्राम अनागसम

8

खनकेन तु तेनैव वेश्म शॊधयता बिलम

पांसुभिः परत्यपिहितं पुरुषैस तैर अलक्षितम

9

ततस ते परेषयाम आसुर धृतराष्ट्रस्य नागराः

पाण्डवान अग्निना दग्धान अमात्यं च पुरॊचनम

10

शरुत्वा तु धृतराष्ट्रस तद राजा सुमहद अप्रियम

विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः

11

अद्य पाण्डुर मृतॊ राजा भराता मम सुदुर्लभः

तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः

12

गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम

सत्कारयन्तु तान वीरान कुन्ति राजसुतां च ताम

13

कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च

ये च तत्र मृतास तेषां सुहृदॊ ऽरचन्तु तान अपि

14

एवंगते मया शक्यं यद यत कारयितुं हितम

पाण्डवानां च कुन्त्याश च तत सर्वं करियतां धनैः

15

एवम उक्त्वा ततश चक्रे जञातिभिः परिवारितः

उदकं पाण्डुपुत्राणां धृतराष्ट्रॊ ऽमबिका सुतः

16

चुक्रुशुः कौरवाः सर्वे भृशं शॊकपरायणाः

विदुरस तव अल्पशश चक्रे शॊकं वेद परं हि सः

17

पाण्डवाश चापि निर्गत्य नगराद वारणावतात

जवेन परययू राजन दक्षिणां दिशम आश्रिताः

18

विज्ञाय निशि पन्थानं नक्षत्रैर दक्षिणामुखाः

यतमाना वनं राजन गहनं परतिपेदिरे

19

ततः शरान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः

पुनर ऊचुर महावीर्यं भीमसेनम इदं वचः

20

इतः कष्टतरं किं नु यद वयं गहने वने

दिशश च न परजानीमॊ गन्तुं चैव न शक्रुमः

21

तं च पापं न जानीमॊ यदि दग्धः पुरॊचनः

कथं नु विप्रमुच्येम भयाद अस्माद अलक्षिताः

22

पुनर अस्मान उपादाय तथैव वरज भारत

तवं हि नॊ बलवान एकॊ यथा सततगस तथा

23

इत्य उक्तॊ धर्मराजेन भीमसेनॊ महाबलः

आदाय कुन्तीं भरातॄंश च जगामाशु महाबलः

1

[vai]

atha rātryāṃ vyatītāyām aśoṣo nāgaro janaḥ

tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān

2

nirvāpayanto jvalanaṃ te janā dadṛśus tataḥ

jātuṣaṃ tadgṛhaṃ dagdham amātyaṃ ca purocanam

3

nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā

pāṇḍavānāṃ vināśāya ity evaṃ cukruṣur janāḥ

4

vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ

dagdhavān pāṇḍudāyādān na hy enaṃ pratiṣiddhavān

5

nūnaṃ śātanavo bhīṣmo na dharmam anuvartate

droṇaś ca viduraś caiva kṛpaś cānye ca kauravāḥ

6

te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ

saṃvṛttas te paraḥ kāmaḥ pāṇḍavān dagdhavān asi

7

tato vyapohamānās te pāṇḍavārthe hutāśanam

niṣādīṃ dadṛśur dagdhāṃ pañca putrām anāgasam

8

khanakena tu tenaiva veśma śodhayatā bilam

pāṃsubhiḥ pratyapihitaṃ puruṣais tair alakṣitam

9

tatas te preṣayām āsur dhṛtarāṣṭrasya nāgarāḥ

pāṇḍavān agninā dagdhān amātyaṃ ca purocanam

10

rutvā tu dhṛtarāṣṭras tad rājā sumahad apriyam

vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhita

11

adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ

teṣu vīreṣu dagdheṣu mātrā saha viśeṣata

12

gacchantu puruṣāḥ śghraṃ nagaraṃ vāraṇāvatam

satkārayantu tān vīrān kunti rājasutāṃ ca tām

13

kārayantu ca kulyāni śubhrāṇi ca mahānti ca

ye ca tatra mṛtās teṣāṃ suhṛdo 'rcantu tān api

14

evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam

pāṇḍavānāṃ ca kuntyāś ca tat sarvaṃ kriyatāṃ dhanai

15

evam uktvā tataś cakre jñātibhiḥ parivāritaḥ

udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikā suta

16

cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ

viduras tv alpaśaś cakre śokaṃ veda paraṃ hi sa

17

pāṇḍavāś cāpi nirgatya nagarād vāraṇāvatāt

javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ

18

vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ

yatamānā vanaṃ rājan gahanaṃ pratipedire

19

tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ

punar ūcur mahāvīryaṃ bhīmasenam idaṃ vaca

20

itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane

diśaś ca na prajānīmo gantuṃ caiva na śakruma

21

taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ

kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ

22

punar asmān upādāya tathaiva vraja bhārata

tvaṃ hi no balavān eko yathā satatagas tathā

23

ity ukto dharmarājena bhīmaseno mahābalaḥ

ādāya kuntīṃ bhrātṝṃś ca jagāmāśu mahābalaḥ
germain lincoln mercury of naples fl| leather erotic naple
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 137