Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 14

Book 1. Chapter 14

The Mahabharata In Sanskrit


Book 1

Chapter 14

1

[षौनक]

सौते कथय ताम एतां विस्तरेण कथां पुनः

आस्तीकस्य कवेः साधॊः शुश्रूषा परमा हि नः

2

मधुरं कथ्यते सौम्य शलक्ष्णाक्षर पदं तवया

परीयामहे भृशं तात पितेवेदं परभाषसे

3

अस्मच छुश्रूषणे नित्यं पिता हि निरतस तव

आचष्टैतद यथाख्यानं पिता ते तवं तथा वद

4

[स]

आयुस्यम इदम आख्यानम आस्तीकं कथयामि ते

यथा शरुतं कथयतः सकाशाद वै पितुर मया

5

पुरा देवयुगे बरह्मन परजापतिसुते शुभे

आस्तां भगिन्यौ रूपेण समुपेते ऽदभुते ऽनघे

6

ते भार्ये कश्यपस्यास्तां कद्रूश च विनता च ह

परादात ताभ्यां वरं परीतः परजापतिसमः पतिः

कश्यपॊ धर्मपत्नीभ्यां मुदा परमया युतः

7

वरातिसर्वं शरुत्वैव कश्यपाद उत्तमं च ते

हर्षाद अप्रतिमां परीतिं परापतुः सम वरस्त्रियौ

8

वव्रे कद्रूः सुतान नागान सहस्रं तुल्यतेजसः

दवौ पुत्रौ विनता वव्रे कद्रू पुत्राधिकौ बले

ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ

9

तस्यै भर्ता वरं परादाद अध्यर्थं पुत्रम ईप्सितम

एवम अस्त्व इति तं चाह कश्यपं विनता तदा

10

कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ

कद्रूश च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम

11

धार्यौ परयत्नतॊ गर्भाव इत्य उक्त्वा स महातपाः

ते भार्ये वरसंहृष्टे कश्यपॊ वनम आविशत

12

कालेन महता कद्रूर अण्डानां दशतीर दश

जनयाम आस विप्रेन्द्र दवे अण्डे विनता तदा

13

तयॊर अण्डानि निदधुः परहृष्टाः परिचारिकाः

सॊपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च

14

ततः पञ्चशते काले कद्रू पुत्रा निविःसृताः

अण्डाभ्यां विनतायास तु मिथुनं न वयदृश्यत

15

ततः पुत्रार्थिणी देवी वरीडिता सा तपस्विनी

अण्डं बिभेद विनता तत्र पुत्रम अदृक्षत

16

पूर्वार्ध कायसंपन्नम इतरेणाप्रकाशता

सपुत्रॊ रॊषसंपन्नः शशापैनाम इति शरुतिः

17

यॊ ऽहम एवं कृतॊ मातस तवया लॊभपरीतया

शरीरेणासमग्रॊ ऽदय तस्माद दासी भविष्यसि

18

पञ्चवर्षशतान्य अस्या यया विस्पर्धसे सह

एष च तवां सुतॊ मातर दास्यत्वान मॊक्षयिष्यति

19

यद्य एनम अपि मातस तवं माम इवाण्ड विभेदनात

न करिष्यस्य अदेहं वा वयङ्गं वापि तपस्विनम

20

परतिपालयितव्यस ते जन्म कालॊ ऽसय धीरया

विशिष्ट बलम ईप्सन्त्या पञ्चवर्षशतात परः

21

एवं शप्त्वा ततः पुत्रॊ विनताम अन्तरिक्षगः

अरुणॊ दृष्यते बरह्मन परभातसमये सदा

22

गरुडॊ ऽपि यथाकालं जज्ञे पन्नगसूदनः

स जातमात्रॊ विनतां परित्यज्य खम आविशत

23

आदास्यन्न आत्मनॊ भॊज्यम अन्नं विहितम अस्य यत

विधात्रा भृगुशार्दूल कषुधितस्य बुभुक्षतः

1

[
aunaka]

saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ

āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi na

2

madhuraṃ kathyate saumya ślakṣṇākṣara padaṃ tvayā

prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase

3

asmac chuśrūṣaṇe nityaṃ pitā hi niratas tava

ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada

4

[s]

āyusyam idam ākhyānam āstīkaṃ kathayāmi te

yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā

5

purā devayuge brahman prajāpatisute śubhe

āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe

6

te bhārye kaśyapasyāstāṃ kadrūś ca vinatā ca ha

prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ

kaśyapo dharmapatnībhyāṃ mudā paramayā yuta

7

varātisarvaṃ śrutvaiva kaśyapād uttamaṃ ca te

harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau

8

vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ

dvau putrau vinatā vavre kadrū putrādhikau bale

ojasā tejasā caiva vikrameṇādhikau sutau

9

tasyai bhartā varaṃ prādād adhyarthaṃ putram īpsitam

evam astv iti taṃ cāha kaśyapaṃ vinatā tadā

10

kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau

kadrūś ca labdhvā putrāṇāṃ sahasraṃ tulyatejasām

11

dhāryau prayatnato garbhāv ity uktvā sa mahātapāḥ

te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat

12

kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa

janayām āsa viprendra dve aṇḍe vinatā tadā

13

tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ

sopasvedeṣu bhāṇḍeṣu pañcavarṣaśatāni ca

14

tataḥ pañcaśate kāle kadrū putrā niviḥsṛtāḥ

aṇḍābhyāṃ vinatāyās tu mithunaṃ na vyadṛśyata

15

tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī

aṇḍaṃ bibheda vinatā tatra putram adṛkṣata

16

pūrvārdha kāyasaṃpannam itareṇāprakāśatā

saputro roṣasaṃpannaḥ śaśāpainām iti śruti

17

yo 'ham evaṃ kṛto mātas tvayā lobhaparītayā

śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi

18

pañcavarṣaśatāny asyā yayā vispardhase saha

eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati

19

yady enam api mātas tvaṃ mām ivāṇḍa vibhedanāt

na kariṣyasy adehaṃ vā vyaṅgaṃ vāpi tapasvinam

20

pratipālayitavyas te janma kālo 'sya dhīrayā

viśiṣṭa balam īpsantyā pañcavarṣaśatāt para

21

evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ

aruṇo dṛṣyate brahman prabhātasamaye sadā

22

garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ

sa jātamātro vinatāṃ parityajya kham āviśat

23

dāsyann ātmano bhojyam annaṃ vihitam asya yat

vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ
egyptian magical papyri| damnable doctrine joseph smith
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 14