Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 140

Book 1. Chapter 140

The Mahabharata In Sanskrit


Book 1

Chapter 140

1

[वै]

तां विदित्वा चिरगतां हिडिम्बॊ राक्षसेश्वरः

अवतीर्य दरुमात तस्माद आजगामाथ पाण्डवान

2

लॊहिताक्षॊ महाबाहुर ऊर्ध्वकेशॊ महाबलः

मेघसंघात वर्ष्मा च तीष्क्णदंष्ट्रॊज्ज्वलाननः

3

तम आपतन्तं दृट्वैव तथा विकृतदर्शनम

हिडिम्बॊवाच वित्रस्ता भीमसेनम इदं वचः

4

आपतत्य एष दुष्टात्मा संक्रुद्धः पुरुषादकः

तवाम अहं भरातृभिः सार्धं यद बरवीमि तथा कुरु

5

अहं कामगमा वीर रक्षॊबलसमन्विता

आरुहेमां मम शरॊणीं नेष्यामि तवां विहायसा

6

परबॊधयैनान संसुप्तान मातरं च परंतप

सर्वान एव गमिष्यामि गृहीत्वा वॊ विहायसा

7

[भम]

मा भैस तवं विपुलश्रॊणिनैष कश चिन मयि सथिते

अहम एनं हनिष्यामि परेक्षन्त्यास ते सुमध्यमे

8

नायं परतिबलॊ भीरु राक्षसापसदॊ मम

सॊढुं युधि परिस्पन्दम अथ वा सर्वराक्षसाः

9

पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाव इमौ

ऊरू परिघसंकाशौ संहतं चाप्य उरॊ मम

10

विक्रमं मे यथेन्द्रस्य साद्य दरक्ष्यसि शॊभने

मावमंस्थाः पृथुश्रॊणिमत्वा माम इह मानुषम

11

[हि]

नावमन्ये नरव्याघ्र ताम अहं देवरूपिणम

दृष्टापदानस तु मया मानुषेष्व एव राक्षसः

12

[वै]

तथा संजल्पतस तस्य भीमसेनस्य भारत

वाचः शुश्राव ताः करुद्धॊ राक्षसः पुरुषादकः

13

अवेक्षमाणस तस्याश च हिडिम्बॊ मानुषं वपुः

सरग्दाम पूरितशिखं समग्रेन्दु निभाननम

14

सुभ्रू नासाक्षि केशान्तं सुकुमारनख तवचम

सर्वाभरणसंयुक्तं सुसूक्ष्माम्बर वाससम

15

तां तथा मानुषं रूपं बिभ्रतीं सुमनॊरहम

पुंस्कामां शङ्कमानश च चुक्रॊध पुरुषादकः

16

संक्रुद्धॊ राक्षसस तस्या भगिन्याः कुरुसत्तम

उत्फाल्य विपुले नेत्रे ततस ताम इदम अब्रवीत

17

कॊ हि मे भॊक्तुकामस्या विघ्नं चरति दुर्मतिः

न बिभेषि हिडिम्बे किं मत कॊपाद विप्रमॊहिता

18

धिक तवाम असति पुंस्कामे मम विप्रियकारिणि

पूर्वेषां राक्षसेन्द्राणां सर्वेषाम अयशः करि

19

यान इमान आश्रिताकार्षीर अप्रियं सुमहन मम

एष तान अद्य वै सर्वान हनिष्यामि तवया सह

20

एवम उक्त्वा हिडिम्बां स हिडिम्बॊ लॊहितेक्षणः

वधायाभिपपातैनां दन्तैर दन्तान उपस्पृशन

21

तम आपतन्तं संप्रेक्ष्य भीमः परहरतां वरः

भर्त्सयाम आस तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत

1

[vai]

tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ

avatīrya drumāt tasmād ājagāmātha pāṇḍavān

2

lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ

meghasaṃghāta varṣmā ca tīṣkṇadaṃṣṭrojjvalānana

3

tam āpatantaṃ dṛṭvaiva tathā vikṛtadarśanam

hiḍimbovāca vitrastā bhīmasenam idaṃ vaca

4

pataty eṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ

tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru

5

ahaṃ kāmagamā vīra rakṣobalasamanvitā

āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā

6

prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa

sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā

7

[bhm]

mā bhais tvaṃ vipulaśroṇinaiṣa kaś cin mayi sthite

aham enaṃ haniṣyāmi prekṣantyās te sumadhyame

8

nāyaṃ pratibalo bhīru rākṣasāpasado mama

soḍhuṃ yudhi parispandam atha vā sarvarākṣasāḥ

9

paśya bāhū suvṛttau me hastihastanibhāv imau

ūrū parighasaṃkāśau saṃhataṃ cāpy uro mama

10

vikramaṃ me yathendrasya sādya drakṣyasi śobhane

māvamaṃsthāḥ pṛthuśroṇimatvā mām iha mānuṣam

11

[hi]

nāvamanye naravyāghra tām ahaṃ devarūpiṇam

dṛṣṭpadānas tu mayā mānuṣeṣv eva rākṣasa

12

[vai]

tathā saṃjalpatas tasya bhīmasenasya bhārata

vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādaka

13

avekṣamāṇas tasyāś ca hiḍimbo mānuṣaṃ vapuḥ

sragdāma pūritaśikhaṃ samagrendu nibhānanam

14

subhrū nāsākṣi keśāntaṃ sukumāranakha tvacam

sarvābharaṇasaṃyuktaṃ susūkṣmāmbara vāsasam

15

tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoraham

puṃskāmāṃ śaṅkamānaś ca cukrodha puruṣādaka

16

saṃkruddho rākṣasas tasyā bhaginyāḥ kurusattama

utphālya vipule netre tatas tām idam abravīt

17

ko hi me bhoktukāmasyā vighnaṃ carati durmatiḥ

na bibheṣi hiḍimbe kiṃ mat kopād vipramohitā

18

dhik tvām asati puṃskāme mama vipriyakāriṇi

pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaḥ kari

19

yān imān āśritākārṣīr apriyaṃ sumahan mama

eṣa tān adya vai sarvān haniṣyāmi tvayā saha

20

evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ

vadhāyābhipapātaināṃ dantair dantān upaspṛśan

21

tam āpatantaṃ saṃprekṣya bhīmaḥ praharatāṃ varaḥ

bhartsayām āsa tejasvī tiṣṭha tiṣṭheti cābravīt
ramayana comic book| book ramayana
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 140