Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 143

Book 1. Chapter 143

The Mahabharata In Sanskrit


Book 1

Chapter 143

1

[भम]

समरन्ति वैरं रक्षांसि मायाम आश्रित्य मॊहिनीम

हिडिम्बे वरज पन्थानं तवं वै भरातृनिषेवितम

2

[य]

करुद्धॊ ऽपि पुरुषव्याघ्र भीम मा सम सत्रियं वधीः

शरीरगुप्त्याभ्यधिकं धर्मं गॊपय पाण्डव

3

वधाभिप्रायम आयान्तम अवधीस तवं महाबलम

रक्षसस तस्या भगिनी किं नः करुद्धा करिष्यति

4

[वै]

हिडिम्बा तु ततः कुन्तीम अभिवाद्य कृताञ्जलिः

युधिष्ठिरं च कौन्तेयम इदं वचनम अब्रवीत

5

आर्ये जानासि यद दुःखम इह सत्रीणाम अनङ्गजम

तद इदं माम अनुप्राप्तं भीमसेनकृतं शुभे

6

सॊढुं तत्परमं दुःखं मया कालप्रतीक्षया

सॊ ऽयम अभ्यागतः कालॊ भविता मे सुखाय वै

7

मया हय उत्सृज्य सुहृदः सवधर्मं सवजनं तथा

वृतॊ ऽयं पुरुषव्याघ्रस तव पुत्रः पतिः शुभे

8

वरेणापि तथानेन तवया चापि यशस्विनि

तथा बरुवन्ती हि तदा परत्याख्याता करियां परति

9

तवं मां मूढेति वा मत्वा भक्ता वानुगतेति वा

भर्त्रानेन महाभागे संयॊजय सुतेन ते

10

तम उपादाय गच्छेयं यथेष्टं देवरूपिणम

पुनश चैवागमिष्यामि विश्रम्भं कुरु मे शुभे

11

अहं हि मनसा धयाता सर्वान नेष्यामि वः सदा

वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान

12

पृष्ठेन वॊ वहिष्यामि शीघ्रां गतिम अभीप्सतः

यूयं परसादं कुरुत भीमसेनॊ भजेत माम

13

आपदस तरणे पराणान धारयेद येन येन हि

सर्वम आदृत्य कर्तव्यं तद धर्मम अनुवर्तता

14

आपत्सु यॊ धारयति धरमं धर्मविद उत्तमः

वयसनं हय एव धर्मस्य धर्मिणाम आपद उच्यते

15

पुण्यं पराणान धारयति पुण्यं पराणदम उच्यते

येन येनाचरेद धर्मं तस्मिन गर्हा न विद्यते

16

[य]

एवम एतद यथात्थ तवं हिडिम्बे नात्र संशयः

सथातव्यं तु तवया धर्मे यथा बरूयां सुमध्यमे

17

सनातं कृताह्निकं भद्रे कृतकौतुक मङ्गलम

भीमसेनं भजेथास तवं पराग अस्तगमनाद रवेः

18

अहःसु विहरानेन यथाकामं मनॊजवा

अयं तव आनयितव्यस ते भीमसेनः सदा निशि

19

[वै]

तथेति तत परतिज्ञाय हिडिम्बा राक्षसी तदा

भीमसेनम उपादाय ऊर्ध्वम आचक्रमे ततः

20

शैलशृङ्गेषु रम्येषु देवतायतनेषु च

मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा

21

कृत्वा च परमं रूपं सर्वाभरणभूषिता

संजल्पन्ती सुमधुरं रमयाम आस पाण्डवम

22

तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु

सरःसु रमणीयेषु पद्मॊत्पलयुतेषु च

23

नदी दवीपप्रदेशेषु वैडूर्य सिकतासु च

सुतीर्थ वनतॊयासु तथा गिरिनदीषु च

24

सगरस्य परदेशेषु मणिहेमचितेषु च

पत्तनेषु च रम्येषु महाशालवनेषु च

25

देवारण्येषु पुण्येषु तथा पर्वतसानुषु

गुह्यकानां निवासेषु तापसायतनेषु च

26

सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च

बिभ्रती परमं रूपं रमयाम आस पाण्डवम

27

रमयन्ती तथा भीमं तत्र तत्र मनॊजवा

परजज्ञे राक्षसी पुत्रं भीमसेनान महाबलम

28

विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम

भीमरूपं सुताम्रौष्ठं तीक्ष्णदंष्ट्रं महाबलम

29

महेष्वासं महावीर्यं महासत्त्वं महाभुजम

महाजवं महाकायं महामायम अरिंदमम

30

अमानुषां मानुषजं भीमवेगं महाबलम

यः पिशाचान अतीवान्यान बभूवाति स मानुषान

31

बालॊ ऽपि यौवनं पराप्तॊ मानुषेषु विशां पते

सर्वास्त्रेषु परं वीरः परकर्षम अगमद बली

32

सद्यॊ हि गर्भं राक्षस्यॊ लभन्ते परसवन्ति च

कामरूपधराश चैव भवन्ति बहुरूपिणः

33

परणम्य विकचः पादाव अगृह्णात स पितुस तदा

मातुश च परमेष्वासस तौ च नामास्य चक्रतुः

34

घटभासॊत्कच इति मातरं सॊ ऽभयभाषत

अभवत तेन नामास्य घटॊत्कच इति सम ह

35

अनुरक्तश च तान आसीत पाण्डवान स घटॊत्कचः

तेषां च दयितॊ नित्यम आत्मभूतॊ बभूव सः

36

संवाससमयॊ जीर्ण इत्य अभाषत तं ततः

हिडिम्बा समयं कृत्वा सवां गतिं परत्यपद्यत

37

कृत्यकाल उपस्थास्ये पितॄन इति घटॊत्कचः

आमन्त्र्य राक्षसश्रेष्ठः परतस्थे चॊत्तरां दिशम

38

स हि सृष्टॊ मघवता शक्तिहेतॊर महात्मना

कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः

1

[bhm]

smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm

hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam

2

[y]

kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ

arīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava

3

vadhābhiprāyam āyāntam avadhīs tvaṃ mahābalam

rakṣasas tasyā bhaginī kiṃ naḥ kruddhā kariṣyati

4

[vai]

hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ

yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt

5

rye jānāsi yad duḥkham iha strīṇām anaṅgajam

tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe

6

soḍhuṃ tatparamaṃ duḥkhaṃ mayā kālapratīkṣayā

so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai

7

mayā hy utsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā

vṛto 'yaṃ puruṣavyāghras tava putraḥ patiḥ śubhe

8

vareṇāpi tathānena tvayā cāpi yaśasvini

tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati

9

tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā

bhartrānena mahābhāge saṃyojaya sutena te

10

tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam

punaś caivāgamiṣyāmi viśrambhaṃ kuru me śubhe

11

ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā

vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān

12

pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ

yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām

13

padas taraṇe prāṇān dhārayed yena yena hi

sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā

14

patsu yo dhārayati dhramaṃ dharmavid uttamaḥ

vyasanaṃ hy eva dharmasya dharmiṇām āpad ucyate

15

puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate

yena yenācared dharmaṃ tasmin garhā na vidyate

16

[y]

evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ

sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame

17

snātaṃ kṛtāhnikaṃ bhadre kṛtakautuka maṅgalam

bhīmasenaṃ bhajethās tvaṃ prāg astagamanād rave

18

ahaḥsu viharānena yathākāmaṃ manojavā

ayaṃ tv ānayitavyas te bhīmasenaḥ sadā niśi

19

[vai]

tatheti tat pratijñāya hiḍimbā rākṣasī tadā

bhīmasenam upādāya ūrdhvam ācakrame tata

20

ailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca

mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā

21

kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā

saṃjalpantī sumadhuraṃ ramayām āsa pāṇḍavam

22

tathaiva vanadurgeṣu puṣpitadrumasānuṣu

saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca

23

nadī dvīpapradeśeṣu vaiḍūrya sikatāsu ca

sutīrtha vanatoyāsu tathā girinadīṣu ca

24

sagarasya pradeśeṣu maṇihemaciteṣu ca

pattaneṣu ca ramyeṣu mahāśālavaneṣu ca

25

devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu

guhyakānāṃ nivāseṣu tāpasāyataneṣu ca

26

sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca

bibhratī paramaṃ rūpaṃ ramayām āsa pāṇḍavam

27

ramayantī tathā bhīmaṃ tatra tatra manojavā

prajajñe rākṣasī putraṃ bhīmasenān mahābalam

28

virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam

bhīmarūpaṃ sutāmrauṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam

29

maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam

mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam

30

amānuṣāṃ mānuṣajaṃ bhīmavegaṃ mahābalam

yaḥ piśācān atīvānyān babhūvāti sa mānuṣān

31

bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate

sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī

32

sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca

kāmarūpadharāś caiva bhavanti bahurūpiṇa

33

praṇamya vikacaḥ pādāv agṛhṇāt sa pitus tadā

mātuś ca parameṣvāsas tau ca nāmāsya cakratu

34

ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata

abhavat tena nāmāsya ghaṭotkaca iti sma ha

35

anuraktaś ca tān āsīt pāṇḍavān sa ghaṭotkacaḥ

teṣāṃ ca dayito nityam ātmabhūto babhūva sa

36

saṃvāsasamayo jīrṇa ity abhāṣata taṃ tataḥ

hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata

37

kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ

āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam

38

sa hi sṛṣṭo maghavatā śaktihetor mahātmanā

karṇasyāprativīryasya vināśāya mahātmanaḥ
egil'| interpret faun egil saga
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 143