Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 145

Book 1. Chapter 145

The Mahabharata In Sanskrit


Book 1

Chapter 145

1

[ज]

एकचक्रां गतास ते तु कुन्तीपुत्रा महारथाः

अतः परं दविजश्रेष्ठ किम अकुर्वत पाण्डवाः

2

[वै]

एकचक्रां गतास ते तु कुन्तीपुत्रा महारथाः

ऊषुर नातिचिरं कालं बराह्मणस्य निवेशने

3

रमणीयानि पश्यन्तॊ वनानि विविधानि च

पार्थिवान अपि चॊद्देशान सरितश च सरांसि च

4

चेरुर भैक्षं तदा ते तु सर्व एव विशां पते

बभूवुर नागराणां च सवैर गुणैः परियदर्शनाः

5

निवेदयन्ति सम च ते भैक्षं कुन्त्याः सदा निशि

तया विभक्तान भागांस ते भुञ्जते सम पृथक पृथक

6

अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः

अर्धं भैक्षस्य सर्वस्य भीमॊ भुङ्क्ते महाबलः

7

तथा तु तेषां वसतां तत्र राजन महात्मनाम

अतिचक्राम सुमहान कालॊ ऽथ भरतर्षभ

8

ततः कदा चिद भैक्षाय गतास ते भरतर्षभाः

संगत्या भीमसेनस तु तत्रास्ते पृथया सह

9

अथार्तिजं महाशब्दं बराह्मणस्य निवेशने

भृशम उत्पतितं घॊरं कुन्ती शुश्राव भारत

10

रॊरूयमाणांस तान सर्वान परिदेवयतश च सा

कारुण्यात साधुभावाच च देवी राजन न चक्षमे

11

मथ्यमानेव दुःखेन हृदयेन पृथा ततः

उवाच भीमं कल्याणी कृपान्वितम इदं वचः

12

वसामः सुसुखं पुत्र बराह्मणस्य निवेशने

अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः

13

सा चिन्तये सदा पुत्र बराह्मणस्यास्य किं नव अहम

परियं कुर्याम इति गृहे यत कुर्युर उषिताः सुखम

14

एतावान पुरुषस तात कृतं यस्मिन न नश्यति

यावच च कुर्याद अन्यॊ ऽसय कुर्याद अभ्यधिकं ततः

15

तद इदं बराह्मणस्यास्य दुःखम आपतितं धरुवम

तत्रास्या यदि साहाय्यं कुर्याम सुकृतं भवेत

16

[भम]

जञायताम अस्य यद दुःखं यतश चैव समुत्थितम

विदिते वयवसिष्यामि यद्य अपि सयात सुदुष्करम

17

[वै]

तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः सवनम

आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते

18

अन्तःपुरं ततस तस्य बराह्मणस्य महात्मनः

विवेश कुन्ती तवरिता बद्धवत्सेव सौरभी

19

ततस तं बराह्मणं तत्र भार्यया च सुतेन च

दुहित्रा चैव सहितं ददर्श विकृताननम

20

[बर]

धिग इदं जीवितं लॊके ऽनल सारम अनर्थकम

दुःखमूलं पराधीनं भृशम अप्रियभागि च

21

जीविते परमं दुःखं जीविते परमॊ जवरः

जीविते वर्तमानस्य दवन्द्वानाम आगमॊ धरुवः

22

एकात्मापि हि धर्मार्थौ कामं च न निषेवते

एतैश च विप्रयॊगॊ ऽपि दुःखं परमकं मतम

23

आहुः के चित परं मॊक्षं स च नास्ति कथं चन

अर्थप्राप्तौ च नरकः कृत्स्न एवॊपपद्यते

24

अर्थेप्सुता परं दुःखम अर्थप्राप्तौ ततॊ ऽधिकम

जातस्नेहस्य चार्थेषु विप्रयॊगे महत्तरम

25

न हि यॊगं परपश्यामि येन मुच्येयम आपदः

पुत्रदारेण वा सार्धं पराद्रवेयाम अनामयम

26

यतितं वै मया पूर्वं यथा तवं वेत्थ बराह्मणि

यतः कषेमं ततॊ गन्तुं तवया तु मम न शरुतम

27

इह जाता विवृद्धास्मि पिता चेह ममेति च

उक्तवत्य असि दुर्मेधे याच्यमाना मयासकृत

28

सवर्गतॊ हि पिता वृद्धस तथा माता चिरं तव

बान्धवा भूतपूर्वाश च तत्र वासे तु का रतिः

29

सॊ ऽयं ते बन्धुकामाया अशृण्वन्त्या वचॊ मम

बन्धुप्रणाशः संप्राप्तॊ भृशं दुःखकरॊ मम

30

अथ वा मद विनाशॊ ऽयं न हि शक्ष्यामि कं चन

परित्यक्तुम अहं बन्धुं सवयं जीवन नृशंसवत

31

सहधर्मचरीं दान्तां नित्यं मातृसमां मम

सखायं विहितां देवैर नित्यं परमिकां गतिम

32

मात्रा पित्रा च विहितां सदा गार्हस्थ्य भागिनीम

वरयित्वा यथान्यायं मन्त्रवत परिणीय च

33

कुलीनां शीलसंपन्नाम अपत्यजननीं मम

तवाम अहं जीवितस्यार्थे साध्वीम अनपकारिणीम

परित्यक्तुं न शक्ष्यामि भार्यां नित्यम अनुव्रताम

34

कुत एव परित्यक्तुं सुतां शक्ष्याम्य अहं सवहम

बालाम अप्राप्तवयसम अजातव्यञ्जनाकृतिम

35

भर्तुर अर्थाय निक्षिप्तां नयासं धात्रा महात्मना

यस्यां दौहित्रजाँल लॊकान आशंसे पितृभिः सह

सवयम उत्पाद्य तां बालां कथम उत्स्रष्टुम उत्सहे

36

मन्यन्ते के चिद अधिकं सनेहं पुत्रे पितुर नराः

कन्यायां नैव तु पुनर मम तुल्याव उभौ मतौ

37

यस्मिँल लॊकाः परसूतिश च सथिता नित्यम अथॊ सुखम

अपापां ताम अहं बालां कथम उत्स्रष्टुम उत्सहे

38

आत्मानम अपि चॊत्सृज्य तप्स्ये परेतवशं गतः

तयक्ता हय एते मया वयक्तं नेह शक्ष्यन्ति जीवितुम

39

एषां चान्यतम तयागॊ नृशंसॊ गर्हितॊ बुधैः

आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना

40

स कृच्छ्राम अहम आपन्नॊ न शक्तस तर्तुम आपदम

अहॊ धिक कां गतिं तव अद्य गमिष्यामि सबान्धवः

सर्वैः सह मृतं शरेयॊ न तु मे जीवितुं कषमम

1

[j]

ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ

ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ

2

[vai]

ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ

ū
ur nāticiraṃ kālaṃ brāhmaṇasya niveśane

3

ramaṇīyāni paśyanto vanāni vividhāni ca

pārthivān api coddeśān saritaś ca sarāṃsi ca

4

cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate

babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ

5

nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi

tayā vibhaktān bhāgāṃs te bhuñjate sma pṛthak pṛthak

6

ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ

ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābala

7

tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām

aticakrāma sumahān kālo 'tha bharatarṣabha

8

tataḥ kadā cid bhaikṣāya gatās te bharatarṣabhāḥ

saṃgatyā bhīmasenas tu tatrāste pṛthayā saha

9

athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane

bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata

10

rorūyamāṇāṃs tān sarvān paridevayataś ca sā

kāruṇyāt sādhubhāvāc ca devī rājan na cakṣame

11

mathyamāneva duḥkhena hṛdayena pṛthā tataḥ

uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vaca

12

vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane

ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyava

13

sā cintaye sadā putra brāhmaṇasyāsya kiṃ nv aham

priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham

14

etāvān puruṣas tāta kṛtaṃ yasmin na naśyati

yāvac ca kuryād anyo 'sya kuryād abhyadhikaṃ tata

15

tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam

tatrāsyā yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet

16

[bhm]

jñāyatām asya yad duḥkhaṃ yataś caiva samutthitam

vidite vyavasiṣyāmi yady api syāt suduṣkaram

17

[vai]

tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam

ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate

18

antaḥpuraṃ tatas tasya brāhmaṇasya mahātmanaḥ

viveśa kuntī tvaritā baddhavatseva saurabhī

19

tatas taṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca

duhitrā caiva sahitaṃ dadarśa vikṛtānanam

20

[br]

dhig idaṃ jīvitaṃ loke 'nala sāram anarthakam

duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca

21

jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ

jīvite vartamānasya dvandvānām āgamo dhruva

22

ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate

etaiś ca viprayogo 'pi duḥkhaṃ paramakaṃ matam

23

huḥ ke cit paraṃ mokṣaṃ sa ca nāsti kathaṃ cana

arthaprāptau ca narakaḥ kṛtsna evopapadyate

24

arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam

jātasnehasya cārtheṣu viprayoge mahattaram

25

na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ

putradāreṇa vā sārdhaṃ prādraveyām anāmayam

26

yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi

yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam

27

iha jātā vivṛddhāsmi pitā ceha mameti ca

uktavaty asi durmedhe yācyamānā mayāsakṛt

28

svargato hi pitā vṛddhas tathā mātā ciraṃ tava

bāndhavā bhūtapūrvāś ca tatra vāse tu kā rati

29

so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama

bandhupraṇāśaḥ saṃprāpto bhṛśaṃ duḥkhakaro mama

30

atha vā mad vināśo 'yaṃ na hi śakṣyāmi kaṃ cana

parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛśaṃsavat

31

sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama

sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim

32

mātrā pitrā ca vihitāṃ sadā gārhasthya bhāginīm

varayitvā yathānyāyaṃ mantravat pariṇīya ca

33

kulīnāṃ śīlasaṃpannām apatyajananīṃ mama

tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm

parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām

34

kuta eva parityaktuṃ sutāṃ śakṣyāmy ahaṃ svaham

bālām aprāptavayasam ajātavyañjanākṛtim

35

bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā

yasyāṃ dauhitrajāṁl lokān āśaṃse pitṛbhiḥ saha

svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe

36

manyante ke cid adhikaṃ snehaṃ putre pitur narāḥ

kanyāyāṃ naiva tu punar mama tulyāv ubhau matau

37

yasmiṁl lokāḥ prasūtiś ca sthitā nityam atho sukham

apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe

38

tmānam api cotsṛjya tapsye pretavaśaṃ gataḥ

tyaktā hy ete mayā vyaktaṃ neha śakṣyanti jīvitum

39

eṣāṃ cānyatama tyāgo nṛśaṃso garhito budhaiḥ

ātmatyāge kṛte ceme mariṣyanti mayā vinā

40

sa kṛcchrām aham āpanno na śaktas tartum āpadam

aho dhik kāṃ gatiṃ tv adya gamiṣyāmi sabāndhavaḥ

sarvaiḥ saha mṛtaṃ śreyo na tu me jīvituṃ kṣamam
jeremiah chapter 17| jeremiah chapter 17
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 145