Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 146

Book 1. Chapter 146

The Mahabharata In Sanskrit


Book 1

Chapter 146

1

[बराह्मणी]

न संतापस तवया कार्यः पराकृतेनेव कर्हि चित

न हि संतापकालॊ ऽयं वैद्यस्य तव विद्यते

2

अवश्यं निधनं सर्वैर गन्तव्यम इह मानवैः

अवश्य भाविन्य अर्थे वै संतापॊ नेह विद्यते

3

भार्या पुत्रॊ ऽथ दुहिता सर्वम आत्मार्थम इष्यते

वयथां जहि सुबुद्ध्या तवं सवयं यास्यामि तत्र वै

4

एतद धि परमं नार्याः कार्यं लॊके सनातनम

पराणान अपि परित्यज्य यद भर्तृहितम आचरेत

5

तच च तत्र कृतं कर्म तवापीह सुखावहम

भवत्य अमुत्र चाक्षय्यं लॊके ऽसमिंश च यशः करम

6

एष चैव गुरुर धर्मॊ यं परवक्षाम्य अहं तव

अर्थश च तव धर्मश च भूयान अत्र परदृश्यते

7

यदर्थम इष्यते भार्या पराप्तः सॊ ऽरथस तवया मयि

कन्या चैव कुमारश च कृताहम अनृणा तवया

8

समर्थः पॊषणे चासि सुतयॊ रक्षणे तथा

न तव अहं सुतयॊः शक्ता तथा रक्षणपॊषणे

9

मम हि तवद्विहीनायाः सर्वकामा न आपदः

कथं सयातां सुतौ बालौ भवेयं च कथं तव अहम

10

कथं हि विधवा नाथा बाल पुत्रा विना तवया

मिथुनं जीवयिष्यामि सथिता साधु गते पथि

11

अहं कृतावलिप्तैश च परार्थ्यमानाम इमां सुताम

अयुक्तैस तव संबन्धे कथं शक्ष्यामि रक्षितुम

12

उत्सृष्टम आमिषं भूमौ परार्थयन्ति यथा खगाः

परार्थयन्ति जनाः सर्वे वीर हीनां तथा सत्रियम

13

साहं विचाल्यमाना वै परार्थ्यमाना दुरात्मभिः

सथातुं पथि न शक्ष्यामि सज्जनेष्टे दविजॊत्तम

14

कथं तव कुलस्यैकाम इमां बालाम असंस्कृताम

पितृपैतामहे मार्गे नियॊक्तुम अहम उत्सहे

15

कथं शक्ष्यामि बाले ऽसमिन गुणान आधातुम ईप्षितान

अनाथे सर्वतॊ लुप्ते यथा तवं धर्मदर्शिवान

16

इमाम अपि च ते बालाम अनाथां परिभूय माम

अनर्हाः परार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा

17

तां चेद अहं न दित्सेयं तवद गुणैर उपबृंहिताम

परमथ्यैनां हरेयुस ते हविर धवाङ्क्षा इवाध्वरात

18

संप्रेक्षमाणा पुत्रं ते नानुरूपम इवात्मनः

अनर्ह वशम आपन्नाम इमां चापि सुतां तव

19

अवज्ञाता च लॊकस्य तथात्मानम अजानती

अवलिप्तैर नरैर बरह्मन मरिष्यामि न संशयः

20

तौ विहीनौ मया बालौ तवया चैव ममात्मजौ

विनश्येतां न संदेहॊ मत्स्याव इव जलक्षये

21

तरितयं सर्वथाप्य एवं विनशिष्यत्य असंशयम

तवया विहीनं तस्मात तवं मां परित्यक्तुम अर्हसि

22

वयुष्टिर एषा परा सत्रीणां पूर्वं भर्तुः परा गतिः

न तु बराह्मण पुत्राणां विषये परिवर्तितुम

23

परित्यक्तः सुतश चायं दुहितेयं तथा मया

बन्धवाश च परित्यक्तास तवदर्थं जीवितं च मे

24

यज्ञैस तपॊभिर नियमैर दानैश च विविधैस तथा

विशिष्यते सत्रिया भर्तुर नित्यं परियहिते सथितिः

25

तद इदं यच चिकीर्षामि धर्म्यं परमसंमतम

इष्टं चैव हितं चैव तव चैव कुलस्य च

26

इष्टानि चाप्य अपत्यानि दरव्याणि सुहृदः परियाः

आपद धर्मविमॊक्षाय भार्या चापि सतां मतम

27

एकतॊ वा कुलं कृत्स्नम आत्मा वा कुलवर्धन

न समं सर्वम एवेति बुधानाम एष निश्चयः

28

स कुरुष्व मया कार्यं तारयात्मानम आत्मना

अनुजानीहि माम आर्य सुतौ मे परिरक्ष च

29

अवध्याः सत्रिय इत्य आहुर धर्मज्ञा धर्मनिश्चये

धर्मज्ञान राक्षसान आहुर न हन्यात स च माम अपि

30

निःसंशयॊ वधः पुंसां सत्रीणां संशयितॊ वधः

अतॊ माम एव धर्मज्ञ परस्थापयितुम अर्हसि

31

भुक्तं परियाण्य अवाप्तानि धर्मश च चरितॊ मया

तवत परसूतिः परिया पराप्ता न मां तप्स्यत्य अजीवितम

32

जातपुत्रा च वृद्धा च परियकामा च ते सदा

समीक्ष्यैतद अहं सर्वं वयवसायं करॊम्य अतः

33

उत्सृज्यापि च माम आर्य वेत्स्यस्य अन्याम अपि सत्रियम

ततः परतिष्ठितॊ धर्मॊ भविष्यति पुनस तव

34

न चाप्य अधर्मः कल्याण बहु पत्नीकता नृणाम

सत्रीणाम अधर्मः सुमहान भर्तुः पूर्वस्य लङ्घने

35

एतत सर्वं समीक्ष्य तवम आत्मत्यागं च गर्हितम

आत्मानं तारय मया कुलं चेमौ च दारकौ

36

[वै]

एवम उक्तस तया भर्ता तां समालिङ्ग्य भारत

मुमॊच बाष्पं शनकैः सभार्यॊ भृशदुःखितः

1

[brāhmaṇī]

na saṃtāpas tvayā kāryaḥ prākṛteneva karhi cit

na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate

2

avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ

avaśya bhāviny arthe vai saṃtāpo neha vidyate

3

bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate

vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai

4

etad dhi paramaṃ nāryāḥ kāryaṃ loke sanātanam

prāṇān api parityajya yad bhartṛhitam ācaret

5

tac ca tatra kṛtaṃ karma tavāpīha sukhāvaham

bhavaty amutra cākṣayyaṃ loke 'smiṃś ca yaśaḥ karam

6

eṣa caiva gurur dharmo yaṃ pravakṣāmy ahaṃ tava

arthaś ca tava dharmaś ca bhūyān atra pradṛśyate

7

yadartham iṣyate bhāryā prāptaḥ so 'rthas tvayā mayi

kanyā caiva kumāraś ca kṛtāham anṛṇā tvayā

8

samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā

na tv ahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe

9

mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ

kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tv aham

10

kathaṃ hi vidhavā nāthā bāla putrā vinā tvayā

mithunaṃ jīvayiṣyāmi sthitā sādhu gate pathi

11

ahaṃ kṛtāvaliptaiś ca prārthyamānām imāṃ sutām

ayuktais tava saṃbandhe kathaṃ śakṣyāmi rakṣitum

12

utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ

prārthayanti janāḥ sarve vīra hīnāṃ tathā striyam

13

sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ

sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama

14

kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām

pitṛpaitāmahe mārge niyoktum aham utsahe

15

kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpṣitān

anāthe sarvato lupte yathā tvaṃ dharmadarśivān

16

imām api ca te bālām anāthāṃ paribhūya mām

anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā

17

tāṃ ced ahaṃ na ditseyaṃ tvad guṇair upabṛṃhitām

pramathyaināṃ hareyus te havir dhvāṅkṣā ivādhvarāt

18

saṃprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ

anarha vaśam āpannām imāṃ cāpi sutāṃ tava

19

avajñātā ca lokasya tathātmānam ajānatī

avaliptair narair brahman mariṣyāmi na saṃśaya

20

tau vihīnau mayā bālau tvayā caiva mamātmajau

vinaśyetāṃ na saṃdeho matsyāv iva jalakṣaye

21

tritayaṃ sarvathāpy evaṃ vinaśiṣyaty asaṃśayam

tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi

22

vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ

na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum

23

parityaktaḥ sutaś cāyaṃ duhiteyaṃ tathā mayā

bandhavāś ca parityaktās tvadarthaṃ jīvitaṃ ca me

24

yajñais tapobhir niyamair dānaiś ca vividhais tathā

viśiṣyate striyā bhartur nityaṃ priyahite sthiti

25

tad idaṃ yac cikīrṣāmi dharmyaṃ paramasaṃmatam

iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca

26

iṣṭāni cāpy apatyāni dravyāṇi suhṛdaḥ priyāḥ

pad dharmavimokṣāya bhāryā cāpi satāṃ matam

27

ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana

na samaṃ sarvam eveti budhānām eṣa niścaya

28

sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā

anujānīhi mām ārya sutau me parirakṣa ca

29

avadhyāḥ striya ity āhur dharmajñā dharmaniścaye

dharmajñān rākṣasān āhur na hanyāt sa ca mām api

30

niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ

ato mām eva dharmajña prasthāpayitum arhasi

31

bhuktaṃ priyāṇy avāptāni dharmaś ca carito mayā

tvat prasūtiḥ priyā prāptā na māṃ tapsyaty ajīvitam

32

jātaputrā ca vṛddhā ca priyakāmā ca te sadā

samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomy ata

33

utsṛjyāpi ca mām ārya vetsyasy anyām api striyam

tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava

34

na cāpy adharmaḥ kalyāṇa bahu patnīkatā nṛṇām

strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane

35

etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam

ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau

36

[vai]

evam uktas tayā bhartā tāṃ samāliṅgya bhārata

mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ
hanti parva mahabharata| mahabharata vana parva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 146