Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 152

Book 1. Chapter 152

The Mahabharata In Sanskrit


Book 1

Chapter 152

1

[वै]

तेन शब्देन वित्रस्तॊ जनस तस्याथ रक्षसः

निष्पपात गृहाद राजन सहैव परिचारिभिः

2

तान भीतान विगतज्ञानान भीमः परहरतां वरः

सान्त्वयाम आस बलवान समये च नयवेशयत

3

न हिंस्या मानुषा भूयॊ युष्माभिर इह कर्हि चित

हिंसतां हि वधः शीघ्रम एवम एव भवेद इति

4

तस्य तद वचनं शरुत्वा तानि रक्षांसि भारत

एवम अस्त्व इति तं पराहुर जगृहुः समयं च तम

5

ततः परभृति रक्षांसि तत्र सौम्यानि भारत

नगरे परत्यदृश्यन्त नरैर नगरवासिभिः

6

ततॊ भिमस तम आदाय गतासुं पुरुषादकम

दवारदेशे विनिक्षिप्य जगामानुपलक्षितः

7

ततः स भीमस तं हत्वा गत्वा बराह्मण वेश्म तत

आचचक्षे यथावृत्तं राज्ञः सर्वम अशेषतः

8

ततॊ नरा विनिष्क्रान्ता नगरात काल्यम एव तु

ददृशुर निहतं भूमौ राक्षसं रुधिरॊक्षितम

9

तम अद्रिकूटसदृशं विनिकीर्णं भयावहम

एकचक्रां ततॊ गत्वा परवृत्तिं परददुः परे

10

ततः सहस्रशॊ राजन नरा नगरवासिनः

तत्राजग्मुर बकं दरष्टुं सस्त्री वृद्धकुमारकाः

11

ततस ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम

दैवतान्य अर्चयां चक्रुः सर्व एव विशां पते

12

ततः परगणयाम आसुः कस्य वारॊ ऽदय भॊजने

जञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एत तत

13

एवं पृष्टस तु बहुशॊ रक्षमाणश च पाण्डवान

उवाच नागरान सर्वान इदं विप्रर्षभस तदा

14

आज्ञापितं माम अशने रुदन्तं सह बन्धुभिः

ददर्श बराह्मणः कश चिन मन्त्रसिद्धॊ महाबलः

15

परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च

अब्रवीद बराह्मणश्रेष्ठ आश्वास्य परहसन्न इव

16

परापयिष्याम्य अहं तस्मै इदम अन्नं दुरात्मने

मन्निमित्तं भयं चापि न कार्यम इति वीर्यवान

17

स तदन्नम उपादाय गतॊ बकवनं परति

तेन नूनं भवेद एतत कर्म लॊकहितं कृतम

18

ततस ते बराह्मणाः सर्वे कषत्रियाश च सुविस्मिताः

वैश्याः शूद्राश च मुदिताश चक्रुर बरह्म महं तदा

19

ततॊ जानपदाः सर्वे आजग्मुर नगरं परति

तद अद्भुततमं दरष्टुं पार्थास तत्रैव चावसन

1

[vai]

tena śabdena vitrasto janas tasyātha rakṣasaḥ

niṣpapāta gṛhād rājan sahaiva paricāribhi

2

tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ

sāntvayām āsa balavān samaye ca nyaveśayat

3

na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhi cit

hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti

4

tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata

evam astv iti taṃ prāhur jagṛhuḥ samayaṃ ca tam

5

tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata

nagare pratyadṛśyanta narair nagaravāsibhi

6

tato bhimas tam ādāya gatāsuṃ puruṣādakam

dvāradeśe vinikṣipya jagāmānupalakṣita

7

tataḥ sa bhīmas taṃ hatvā gatvā brāhmaṇa veśma tat

ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣata

8

tato narā viniṣkrāntā nagarāt kālyam eva tu

dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam

9

tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham

ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare

10

tataḥ sahasraśo rājan narā nagaravāsinaḥ

tatrājagmur bakaṃ draṣṭuṃ sastrī vṛddhakumārakāḥ

11

tatas te vismitāḥ sarve karma dṛṣṭvātimānuṣam

daivatāny arcayāṃ cakruḥ sarva eva viśāṃ pate

12

tataḥ pragaṇayām āsuḥ kasya vāro 'dya bhojane

jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eta tat

13

evaṃ pṛṣṭas tu bahuśo rakṣamāṇaś ca pāṇḍavān

uvāca nāgarān sarvān idaṃ viprarṣabhas tadā

14

jñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ

dadarśa brāhmaṇaḥ kaś cin mantrasiddho mahābala

15

paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca

abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva

16

prāpayiṣyāmy ahaṃ tasmai idam annaṃ durātmane

mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān

17

sa tadannam upādāya gato bakavanaṃ prati

tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam

18

tatas te brāhmaṇāḥ sarve kṣatriyāś ca suvismitāḥ

vaiśyāḥ śūdrāś ca muditāś cakrur brahma mahaṃ tadā

19

tato jānapadāḥ sarve ājagmur nagaraṃ prati

tad adbhutatamaṃ draṣṭuṃ pārthās tatraiva cāvasan
cripture on strife in marriage| the spiritual dimension chapter summary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 152