Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 164

Book 1. Chapter 164

The Mahabharata In Sanskrit


Book 1

Chapter 164

1

[वै]

स गन्धर्ववचः शरुत्वा तत तदा भरतर्षभ

अर्जुनः परया परीत्या पूर्णचन्द्र इवाबभौ

2

उवाच च महेष्वासॊ गन्धर्वं कुरुसत्तमः

जातकौतूहलॊ ऽतीव वसिष्ठस्य तपॊबलात

3

वसिष्ठ इति यस्यैतद ऋषेर नाम तवयेरितम

एतद इच्छाम्य अहं शरॊतुं यथावत तद वदस्व मे

4

य एष गन्धर्वपते पूर्वेषां नः पुरॊहितः

आसीद एतन ममाचक्ष्व क एष भगवान ऋषिः

5

[ग]

तपसा निर्जितौ शश्वद अजेयाव अमरैर अपि

कामक्रॊधाव उभौ यस्य चरणौ संववाहतुः

6

यस तु नॊच्छेदनं चक्रे कुशिकानाम उदारधीः

विश्वामित्रापराधेन धारयन मन्युम उत्तमम

7

पुत्रव्यसनसंतप्तः शक्तिमान अपि यः परभुः

विश्वामित्र विनाशाय न मेने कर्म दारुणम

8

मृतांश च पुनर आहर्तुं यः सपुत्रान यमक्षयात

कृतान्तं नातिचक्राम वेलाम इव महॊदधिः

9

यं पराप्य विजितात्मानं महात्मानं नराधिपाः

इक्ष्वाकवॊ महीपाला लेभिरे पृथिवीम इमाम

10

पुरॊहित वरं पराप्य वसिष्ठम ऋषिसत्तमम

ईजिरे करतुभिश चापि नृपास ते कुरुनन्दन

11

स हि तान्य आजयाम आस सर्वान नृपतिसत्तमान

बरह्मर्षिः पाण्डव शरेष्ठ बृहस्पतिर इवामरान

12

तस्माद धर्मप्रधानात्मा वेद धर्मविद ईप्सितः

बराह्मणॊ गुणवान कश चित पुरॊधाः परविमृश्यताम

13

कषत्रियेण हि जातेन पृथिवीं जेतुम इच्छता

पूर्वं पुरॊहितः कार्यः पार्थ राज्याभिवृद्धये

14

महीं जिगीषता राज्ञा बरह्म कार्यं पुरःसरम

तस्मात पुरॊहितः कश चिद गुणवान अस्तु वॊ दविजः

1

[vai]

sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha

arjunaḥ parayā prītyā pūrṇacandra ivābabhau

2

uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ

jātakautūhalo 'tīva vasiṣṭhasya tapobalāt

3

vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam

etad icchāmy ahaṃ śrotuṃ yathāvat tad vadasva me

4

ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ

āsīd etan mamācakṣva ka eṣa bhagavān ṛṣi

5

[g]

tapasā nirjitau śaśvad ajeyāv amarair api

kāmakrodhāv ubhau yasya caraṇau saṃvavāhatu

6

yas tu nocchedanaṃ cakre kuśikānām udāradhīḥ

viśvāmitrāparādhena dhārayan manyum uttamam

7

putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ

viśvāmitra vināśāya na mene karma dāruṇam

8

mṛtāṃś ca punar āhartuṃ yaḥ saputrān yamakṣayāt

kṛtāntaṃ nāticakrāma velām iva mahodadhi

9

yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ

ikṣvākavo mahīpālā lebhire pṛthivīm imām

10

purohita varaṃ prāpya vasiṣṭham ṛṣisattamam

ījire kratubhiś cāpi nṛpās te kurunandana

11

sa hi tāny ājayām āsa sarvān nṛpatisattamān

brahmarṣiḥ pāṇḍava śreṣṭha bṛhaspatir ivāmarān

12

tasmād dharmapradhānātmā veda dharmavid īpsitaḥ

brāhmaṇo guṇavān kaś cit purodhāḥ pravimṛśyatām

13

kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā

pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye

14

mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram

tasmāt purohitaḥ kaś cid guṇavān astu vo dvijaḥ
mahabharata sanskrit| mahabharata sanskrit
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 164