Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 167

Book 1. Chapter 167

The Mahabharata In Sanskrit


Book 1

Chapter 167

1

[ग]

ततॊ दृष्ट्वाश्रमपदं रहितं तैः सुतैर मुनिः

निर्जगाम सुदुःखार्तः पुनर एवाश्रमात ततः

2

सॊ ऽपश्यत सरितं पूर्णां परावृट्काले नवाम्भसा

वृक्षान बहुविधान पार्थ वहन्तीं तीरजान बहून

3

अथ चिन्तां समापेदे पुनः पौरवनन्दन

अम्भस्य अस्या निमज्जेयम इति दुःखसमन्वितः

4

ततः पाशैस तदात्मानं गाढं बद्ध्वा महामुनिः

तस्या जले महानद्या निममज्ज सुदुःखितः

5

अथ छित्त्वा नदी पाशांस तस्यारि बलमर्दन

समस्थं तम ऋषिं कृत्वा विपाशं समवासृजत

6

उत्ततार ततः पाशैर विमुक्तः स महान ऋषिः

विपाशेति च नामास्या नद्याश चक्रे महान ऋषिः

7

शॊके बुद्धिं ततश चक्रे न चैकत्र वयतिष्ठित

सॊ ऽगच्छत पर्वतांश चैव सरितश च सरांसि च

8

ततः स पुनर एवर्षिर नदीं हैमवतीं तदा

चण्डग्राहवतीं दृष्ट्वा तस्याः सरॊतस्य अवापतत

9

सा तम अग्निसमं विप्रम अनुचिन्त्य सरिद वरा

शतधा विद्रुता यस्माच छतद्रुर इति विश्रुता

10

ततः सथलगतं दृष्ट्वा तत्राप्य आत्मानम आत्मना

मर्तुं न शक्यम इत्य उक्त्वा पुनर एवाश्रमं ययौ

11

वध्वादृश्यन्त्यानुगत आश्रमाभिमुखॊ वरजन

अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम

पृष्ठतः परिपूर्णार्थैः षड्भिर अङ्गैर अलंकृतम

12

अनुव्रजति कॊ नव एष माम इत्य एव च सॊ ऽबरवीत

अहं तव अदृश्यती नाम्ना तं सनुषा परत्यभाषत

शक्तेर भार्या महाभाग तपॊ युक्ता तपस्विनी

13

[वस]

पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययन सवनः

पुरा साङ्गस्य वेदस्य शक्तेर इव मया शरुतः

14

[आदृष्यन्ती]

अयं कुक्षौ समुत्पन्नः शक्तेर गर्भः सुतस्य ते

समा दवादाश तस्येह वेदान अभ्यसतॊ मुने

15

[ग]

एवम उक्तस ततॊ हृष्टॊ वसिष्ठः शरेष्ठ भाग ऋषिः

अस्ति संतानम इत्य उक्त्वा मृत्यॊः पार्थ नयवर्तत

16

ततः परतिनिवृत्तः स तया वध्वा सहानघ

कल्माषपादम आसीनं ददर्श विजने वने

17

स तु दृष्ट्वैव तं राजा करुद्ध उत्थाय भारत

आविष्टॊ रक्षसॊग्रेण इयेषात्तुं ततः सम तम

18

अदृश्यन्ती तु तं दृष्ट्वा करूरकर्माणम अग्रतः

भयसंविग्नया वाचा वसिष्ठम इदम अब्रवीत

19

असौ मृत्युर इवॊग्रेण दण्डेन भगवन्न इतः

परगृहीतेन काष्ठेन राक्षसॊ ऽभयेति भीषणः

20

तं निवारयितुं शक्तॊ नान्यॊ ऽसति भुवि कश चन

तवदृते ऽदय महाभाग सर्ववेदविदां वर

21

तराहि मां भगवान पापाद अस्माद दारुणदर्शनात

रक्षॊ अत्तुम इह हय आवां नूनम एतच चिकीर्षति

1

[g]

tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ

nirjagāma suduḥkhārtaḥ punar evāśramāt tata

2

so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā

vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn

3

atha cintāṃ samāpede punaḥ pauravanandana

ambhasy asyā nimajjeyam iti duḥkhasamanvita

4

tataḥ pāśais tadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ

tasyā jale mahānadyā nimamajja suduḥkhita

5

atha chittvā nadī pāśāṃs tasyāri balamardana

samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat

6

uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ

vipāśeti ca nāmāsyā nadyāś cakre mahān ṛṣi

7

oke buddhiṃ tataś cakre na caikatra vyatiṣṭhita

so 'gacchat parvatāṃś caiva saritaś ca sarāṃsi ca

8

tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā

caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasy avāpatat

9

sā tam agnisamaṃ vipram anucintya sarid varā

śatadhā vidrutā yasmāc chatadrur iti viśrutā

10

tataḥ sthalagataṃ dṛṣṭvā tatrāpy ātmānam ātmanā

martuṃ na śakyam ity uktvā punar evāśramaṃ yayau

11

vadhvādṛśyantyānugata āśramābhimukho vrajan

atha śuśrāva saṃgatyā vedādhyayananiḥsvanam

pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam

12

anuvrajati ko nv eṣa mām ity eva ca so 'bravīt

ahaṃ tv adṛśyatī nāmnā taṃ snuṣā pratyabhāṣata

śakter bhāryā mahābhāga tapo yuktā tapasvinī

13

[vas]

putri kasyaiṣa sāṅgasya vedasyādhyayana svanaḥ

purā sāṅgasya vedasya śakter iva mayā śruta

14

[
dṛṣyantī]

ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te

samā dvādāśa tasyeha vedān abhyasato mune

15

[g]

evam uktas tato hṛṣṭo vasiṣṭhaḥ śreṣṭha bhāg ṛṣiḥ

asti saṃtānam ity uktvā mṛtyoḥ pārtha nyavartata

16

tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha

kalmāṣapādam āsīnaṃ dadarśa vijane vane

17

sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata

āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam

18

adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ

bhayasaṃvignayā vācā vasiṣṭham idam abravīt

19

asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ

pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇa

20

taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaś cana

tvadṛte 'dya mahābhāga sarvavedavidāṃ vara

21

trāhi māṃ bhagavān pāpād asmād dāruṇadarśanāt

rakṣo attum iha hy āvāṃ nūnam etac cikīrṣati
umma theologica and summa contra gentile| umma theologica and summa contra gentile
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 167