Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 17

Book 1. Chapter 17

The Mahabharata In Sanskrit


Book 1

Chapter 17

1

[स]

अथावरण मुख्यानि नानाप्रहरणानि च

परगृह्याभ्यद्रवन देवान सहिता दैत्यदानवाः

2

ततस तद अमृतं देवॊ विष्णुर आदाय वीर्यवान

जहार दानवेन्द्रेभ्यॊ नरेण सहितः परभुः

3

ततॊ देवगणाः सर्वे पपुस तद अमृतं तदा

विष्णॊः सकाशात संप्राप्य संभ्रमे तुमुले सति

4

ततः पिबत्सु तत कालं देवेष्व अमृतम ईप्सितम

राहुर विबुधरूपेण दानवः परापिबत तदा

5

तस्य कण्ठम अनुप्राप्ते दानवस्यामृते तदा

आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया

6

ततॊ भगवता तस्य शिरश छिन्नम अलंकृतम

चक्रायुधेन चक्रेण पिबतॊ ऽमृतम ओजसा

7

तच छैलशृङ्गप्रतिमं दानवस्य शिरॊमहत

चक्रेणॊत्कृत्तम अपतच चालयद वसुधातलम

8

ततॊ वैरविनिर्बन्धः कृतॊ राहुमुखेन वै

शाश्वतश चन्द्रसूर्याभ्यां गरसत्य अद्यापि चैव तौ

9

विहाय भगवांश चापि सत्री रूपम अतुलं हरिः

नानाप्रहरणैर भीमैर दानवान समकम्पयत

10

ततः परवृत्तः संग्रामः समीपे लवणाम्भसः

सुराणाम असुराणां च सर्वघॊरतरॊ महान

11

परासाः सुविपुलास तीक्ष्णा नयपतन्त सहस्रशः

तॊमराश च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च

12

ततॊ ऽसुराश चक्रभिन्ना वमन्तॊ रुधिरं बहु

असि शक्तिगदा रुग्णा निपेतुर धरणीतले

13

छिन्नानि पट्टिशैश चापि शिरांसि युधि दारुणे

तप्तकाञ्चनजालानि निपेतुर अनिशं तदा

14

रुधिरेणावलिप्ताङ्गा निहताश च महासुराः

अद्रीणाम इव कूटानि धातुरक्तानि शेरते

15

हाहाकारः समभवत तत्र तत्र सहस्रशः

अन्यॊन्यं छिन्दतां शस्त्रैर आदित्ये लॊहितायति

16

परिघैश चायसैः पीतैः संनिकर्षे च मुष्टिभिः

निघ्नतां समरे ऽनयॊन्यं शब्दॊ दिवम इवास्पृशत

17

छिन्धि भिन्धि परधावध्वं पातयाभिसरेति च

वयश्रूयन्त महाघॊराः शब्दास तत्र समन्ततः

18

एवं सुतुमुले युद्धे वर्तमाने भयावहे

नरनारायणौ देवौ समाजग्मतुर आहवम

19

तत्र दिव्यं धनुर दृष्ट्वा नरस्य भगवान अपि

चिन्तयाम आस वै चक्रं विष्णुर दानव सूदनम

20

ततॊ ऽमबराच चिन्तित मात्रम आगतं; महाप्रभं चक्रम अमित्रतापनम

विभावसॊस तुल्यम अकुण्ठमण्डलं; सुदर्शनं भीमम अजय्यम उत्तमम

21

तद आगतं जवलितहुताशनप्रभं; भयंकरं करिकरबाहुर अच्युतः

मुमॊच वै चपलम उदग्रवेगवन; महाप्रभं परनगरावदारणम

22

तद अन्तकज्वलनसमानवर्चसं; पुनः पुनर नयपतत वेगवत तदा

विदारयद दितिदनुजान सहस्रशः; करेरितं पुरुषवरेण संयुगे

23

दहत कव चिज जवलन इवावलेलिहत; परसह्य तान असुरगणान नयकृन्तत

परवेरितं वियति मुहुः कषितौ तदा; पपौ रणे रुधिरम अथॊ पिशाचवत

24

अथासुरा गिरिभिर अदीनचेतसॊ; मुहुर मुहुः सुरगणम अर्दयंस तदा

महाबला विगलितमेघवर्चसः; सहस्रशॊ गगनम अभिप्रपद्य ह

25

अथाम्बराद भयजननाः परपेदिरे; सपादपा बहुविध मेघरूपिणः

महाद्रयः परविगलिताग्र सानवः; परस्परं दरुतम अभिहत्य सस्वनाः

26

ततॊ मही परविचलिता सकानना; महाद्रिपाताभिहता समन्ततः

परस्परं भृशम अभिगर्जतां मुहू; रणाजिरे भृशम अभिसंप्रवर्तिते

27

नरस ततॊ वरकनकाग्र भूषणैर; महेषुभिर गगनपथं समावृणॊत

विदारयन गिरिशिखराणि पत्रिभिर; महाभये ऽसुर गणविग्रहे तदा

28

ततॊ महीं लवणजलं च सागरं; महासुराः परविविशुर अर्दिताः सुरैः

वियद गतं जवलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च

29

ततः सुरैर विजयम अवाप्य मन्दरः; सवम एव देशं गमितः सुपूजितः

विनाद्य खं दिवम अपि चैव सर्वशस; ततॊ गताः सलिलधरा यथागतम

30

ततॊ ऽमृतं सुनिहितम एव चक्रिरे; सुराः परां मुदम अभिगम्य पुष्कलाम

ददौ च तं निधिम अमृतस्य रक्षितुं; किरीटिने बलभिद अथामरैः सह

1

[s]

athāvaraṇa mukhyāni nānāpraharaṇāni ca

pragṛhyābhyadravan devān sahitā daityadānavāḥ

2

tatas tad amṛtaṃ devo viṣṇur ādāya vīryavān

jahāra dānavendrebhyo nareṇa sahitaḥ prabhu

3

tato devagaṇāḥ sarve papus tad amṛtaṃ tadā

viṣṇoḥ sakāśāt saṃprāpya saṃbhrame tumule sati

4

tataḥ pibatsu tat kālaṃ deveṣv amṛtam īpsitam

rāhur vibudharūpeṇa dānavaḥ prāpibat tadā

5

tasya kaṇṭham anuprāpte dānavasyāmṛte tadā

ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā

6

tato bhagavatā tasya śiraś chinnam alaṃkṛtam

cakrāyudhena cakreṇa pibato 'mṛtam ojasā

7

tac chailaśṛṅgapratimaṃ dānavasya śiromahat

cakreṇotkṛttam apatac cālayad vasudhātalam

8

tato vairavinirbandhaḥ kṛto rāhumukhena vai

śā
vataś candrasūryābhyāṃ grasaty adyāpi caiva tau

9

vihāya bhagavāṃś cāpi strī rūpam atulaṃ hariḥ

nānāpraharaṇair bhīmair dānavān samakampayat

10

tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ

surāṇām asurāṇāṃ ca sarvaghorataro mahān

11

prāsāḥ suvipulās tīkṣṇā nyapatanta sahasraśaḥ

tomarāś ca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca

12

tato 'surāś cakrabhinnā vamanto rudhiraṃ bahu

asi śaktigadā rugṇā nipetur dharaṇītale

13

chinnāni paṭṭiśaiś cāpi śirāṃsi yudhi dāruṇe

taptakāñcanajālāni nipetur aniśaṃ tadā

14

rudhireṇāvaliptāṅgā nihatāś ca mahāsurāḥ

adrīṇām iva kūṭāni dhāturaktāni śerate

15

hāhākāraḥ samabhavat tatra tatra sahasraśaḥ

anyonyaṃ chindatāṃ śastrair āditye lohitāyati

16

parighaiś cāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ

nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat

17

chindhi bhindhi pradhāvadhvaṃ pātayābhisareti ca

vyaśrūyanta mahāghorāḥ śabdās tatra samantata

18

evaṃ sutumule yuddhe vartamāne bhayāvahe

naranārāyaṇau devau samājagmatur āhavam

19

tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api

cintayām āsa vai cakraṃ viṣṇur dānava sūdanam

20

tato 'mbarāc cintita mātram āgataṃ; mahāprabhaṃ cakram amitratāpanam

vibhāvasos tulyam akuṇṭhamaṇḍalaṃ; sudarśanaṃ bhīmam ajayyam uttamam

21

tad āgataṃ jvalitahutāśanaprabhaṃ; bhayaṃkaraṃ karikarabāhur acyutaḥ

mumoca vai capalam udagravegavan; mahāprabhaṃ paranagarāvadāraṇam

22

tad antakajvalanasamānavarcasaṃ; punaḥ punar nyapatata vegavat tadā

vidārayad ditidanujān sahasraśaḥ; kareritaṃ puruṣavareṇa saṃyuge

23

dahat kva cij jvalana ivāvalelihat; prasahya tān asuragaṇān nyakṛntata

praveritaṃ viyati muhuḥ kṣitau tadā; papau raṇe rudhiram atho piśācavat

24

athāsurā giribhir adīnacetaso; muhur muhuḥ suragaṇam ardayaṃs tadā

mahābalā vigalitameghavarcasaḥ; sahasraśo gaganam abhiprapadya ha

25

athāmbarād bhayajananāḥ prapedire; sapādapā bahuvidha megharūpiṇaḥ

mahādrayaḥ pravigalitāgra sānavaḥ; parasparaṃ drutam abhihatya sasvanāḥ

26

tato mahī pravicalitā sakānanā; mahādripātābhihatā samantataḥ

parasparaṃ bhṛśam abhigarjatāṃ muhū; raṇājire bhṛśam abhisaṃpravartite

27

naras tato varakanakāgra bhūṣaṇair; maheṣubhir gaganapathaṃ samāvṛṇot

vidārayan giriśikharāṇi patribhir; mahābhaye 'sura gaṇavigrahe tadā

28

tato mahīṃ lavaṇajalaṃ ca sāgaraṃ; mahāsurāḥ praviviśur arditāḥ suraiḥ

viyad gataṃ jvalitahutāśanaprabhaṃ; sudarśanaṃ parikupitaṃ niśāmya ca

29

tataḥ surair vijayam avāpya mandaraḥ; svam eva deśaṃ gamitaḥ supūjitaḥ

vinādya khaṃ divam api caiva sarvaśas; tato gatāḥ saliladharā yathāgatam

30

tato 'mṛtaṃ sunihitam eva cakrire; surāḥ parāṃ mudam abhigamya puṣkalām

dadau ca taṃ nidhim amṛtasya rakṣituṃ; kirīṭine balabhid athāmaraiḥ saha
nature of science lesson plan| nature of science lesson plan
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 17