Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 179

Book 1. Chapter 179

The Mahabharata In Sanskrit


Book 1

Chapter 179

1

[वै]

यदा निवृत्ता राजानॊ धनुषः सज्य कर्मणि

अथॊदतिष्ठद विप्राणां मध्याज जिष्णुर उदारधीः

2

उदक्रॊशन विप्रमुख्या विधुन्वन्तॊ ऽजिनानि च

दृष्ट्वा संप्रस्थितं पार्थम इन्द्रकेतुसमप्रभम

3

के चिद आसन विमनसः के चिद आसन मुदा युताः

आहुः परस्परं के चिन निपुणा बुद्धिजीविनः

4

यत कर्ण शल्य परमुखैः पार्थिवैर लॊकविश्रुतैः

नानृतं बलवद्भिर हि धनुर्वेदा परायणैः

5

तत कथं तव अकृतास्त्रेण पराणतॊ दुर्बलीयसा

बटु मात्रेण शक्यं हि सज्यं कर्तुं धनुर दविजाः

6

अवहास्या भविष्यन्ति बराह्मणाः सर्वराजसु

कर्मण्य अस्मिन्न असंसिद्धे चापलाद अपरीक्षिते

7

यद्य एष दर्पाद धर्षाद वा यदि वा बरह्म चापलात

परस्थितॊ धनुर आयन्तुं वार्यतां साधु मा गमत

8

नावहास्या भविष्यामॊ न च लाघवम आस्थिताः

न च विद्विष्टतां लॊके गमिष्यामॊ महीक्षिताम

9

के चिद आहुर युवा शरीमान नागराजकरॊपमः

पीनस्कन्धॊरु बाहुश च धैर्येण हिमवान इव

10

संभाव्यम अस्मिन कर्मेदम उत्साहाच चानुमीयते

शक्तिर अस्य महॊत्साहा न हय अशक्तः सवयं वरजेत

11

न च तद्विद्यते किं चित कर्म लॊकेषु यद भवेत

बराह्मणानाम असाध्यं च तरिषु संस्थान चारिषु

12

अब्भक्षा वायुभक्षाश च फलाहारा दृढव्रताः

दुर्बला हि बलीयांसॊ विप्रा हि बरह्मतेजसाः

13

बराह्मणॊ नावमन्तव्यः सद वासद वा समाचरन

सुखं दुःखं महद धरस्वं कर्म यत समुपागतम

14

एवं तेषां विलपतां विप्राणां विविधा गिरः

अर्जुनॊ धनुषॊ ऽभयाशे तस्थौ गिरिर इवाचलः

15

स तद धनुः परिक्रम्य परदक्षिणम अथाकरॊत

परणम्य शिरसा हृष्टॊ जगृहे च परंतपः

16

सज्यं च चक्रे निमिषान्तरेण; शरांश च जग्राह दशार्ध संख्यान

विव्याध लक्ष्यं निपपात तच च; छिद्रेण भूमौ सहसातिविद्धम

17

ततॊ ऽनतरिक्षे च बभूव नादः; समाजमध्ये च महान निनादः

पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि दविषतां निहन्तुः

18

चेला वेधांस ततश चक्रुर हाहाकारांश च सर्वशः

नयपतंश चात्र नभसः समन्तात पुष्पवृष्टयः

19

शताङ्गानि च तूर्याणि वादकाश चाप्य अवादयन

सूतमागध संघाश च अस्तुवंस तत्र सुस्वनाः

20

तं दृष्ट्वा दरुपदः परीतॊ बभूवारि निषूदनः

सहसैन्यश च पार्थस्य साहाय्यार्थम इयेष सः

21

तस्मिंस तु शब्दे महति परवृत्ते; युधिष्ठिरॊ धर्मभृतां वरिष्ठः

आवासम एवॊपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषॊत्तमाभ्याम

22

विद्धं तु लक्ष्यं परसमीक्ष्य; कृष्णा पार्थं च शक्र परतिमं निरीक्ष्य

आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतम उत्स्मयन्ती

23

स ताम उपादाय विजित्य रङ्गे; दविजातिभिस तैर अभिपूज्यमानः

रङ्गान निरक्रामद अचिन्त्यकर्मा; पत्न्या तया चाप्य अनुगम्यमानः

1

[vai]

yadā nivṛttā rājāno dhanuṣaḥ sajya karmaṇi

athodatiṣṭhad viprāṇāṃ madhyāj jiṣṇur udāradhīḥ

2

udakrośan vipramukhyā vidhunvanto 'jināni ca

dṛṣṭvā saṃprasthitaṃ pārtham indraketusamaprabham

3

ke cid āsan vimanasaḥ ke cid āsan mudā yutāḥ

huḥ parasparaṃ ke cin nipuṇā buddhijīvina

4

yat karṇa śalya pramukhaiḥ pārthivair lokaviśrutaiḥ

nānṛtaṃ balavadbhir hi dhanurvedā parāyaṇai

5

tat kathaṃ tv akṛtāstreṇa prāṇato durbalīyasā

baṭu mātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ

6

avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu

karmaṇy asminn asaṃsiddhe cāpalād aparīkṣite

7

yady eṣa darpād dharṣād vā yadi vā brahma cāpalāt

prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat

8

nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ

na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām

9

ke cid āhur yuvā śrīmān nāgarājakaropamaḥ

pīnaskandhoru bāhuś ca dhairyeṇa himavān iva

10

saṃbhāvyam asmin karmedam utsāhāc cānumīyate

śaktir asya mahotsāhā na hy aśaktaḥ svayaṃ vrajet

11

na ca tadvidyate kiṃ cit karma lokeṣu yad bhavet

brāhmaṇānām asādhyaṃ ca triṣu saṃsthāna cāriṣu

12

abbhakṣā vāyubhakṣāś ca phalāhārā dṛḍhavratāḥ

durbalā hi balīyāṃso viprā hi brahmatejasāḥ

13

brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran

sukhaṃ duḥkhaṃ mahad dhrasvaṃ karma yat samupāgatam

14

evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ

arjuno dhanuṣo 'bhyāśe tasthau girir ivācala

15

sa tad dhanuḥ parikramya pradakṣiṇam athākarot

praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapa

16

sajyaṃ ca cakre nimiṣāntareṇa; śarāṃś ca jagrāha daśārdha saṃkhyān

vivyādha lakṣyaṃ nipapāta tac ca; chidreṇa bhūmau sahasātividdham

17

tato 'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahān ninādaḥ

puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantu

18

celā vedhāṃs tataś cakrur hāhākārāṃś ca sarvaśaḥ

nyapataṃś cātra nabhasaḥ samantāt puṣpavṛṣṭaya

19

atāṅgāni ca tūryāṇi vādakāś cāpy avādayan

sūtamāgadha saṃghāś ca astuvaṃs tatra susvanāḥ

20

taṃ dṛṣṭvā drupadaḥ prīto babhūvāri niṣūdanaḥ

sahasainyaś ca pārthasya sāhāyyārtham iyeṣa sa

21

tasmiṃs tu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ

āvāsam evopajagāma śīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām

22

viddhaṃ tu lakṣyaṃ prasamīkṣya; kṛṣṇā pārthaṃ ca śakra pratimaṃ nirīkṣya

ādāya śuklaṃ varamālyadāma; jagāma kuntīsutam utsmayantī

23

sa tām upādāya vijitya raṅge; dvijātibhis tair abhipūjyamānaḥ

raṅgān nirakrāmad acintyakarmā; patnyā tayā cāpy anugamyamānaḥ
the kabbalah unveiled| the kabbalah unveiled
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 179