Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 183

Book 1. Chapter 183

The Mahabharata In Sanskrit


Book 1

Chapter 183

1

[वै]

भरातृवचस तत परसमीक्ष्य सर्वे; जयेष्ठस्य पाण्डॊस तनयास तदानीम

तम एवार्थं धयायमाना मनॊभिर; आसां चक्रुर अथ तत्रामितौजाः

2

वृष्णिप्रवीरस तु कुरुप्रवीरान; आशङ्कमानः सहरौहिणेयः

जगाम तां भार्गव कर्मशालां; यत्रासते ते पुरुषप्रवीराः

3

तत्रॊपविष्टं पृथु दीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः

अजातशत्रुं परिवार्य तांश च; उपॊपविष्टाञ जवलनप्रकाशान

4

ततॊ ऽबरवीद वासुदेवॊ ऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्टह्म

कृष्णॊ ऽहम अस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः

5

तथैव तस्याप्य अनु रौहिणेयस; तौ चापि हृष्टाः कुरवॊ ऽभयनन्दन

पितृष्वसुश चापि यदुप्रवीराव; अगृह्णतां भारतमुख्यपादौ

6

अजातशत्रुश च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य

कथं वयं वासुदेव तवयेह; गूढा वसन्तॊ विदिताः सम सर्वे

7

तम अब्रवीद वासुदेवः परहस्य; गूढॊ ऽपय अग्निर जञायत एव राजन

तं विक्रमं पाण्डवेयानतीत्य; कॊ ऽनयः कर्ता विद्यते मानुषेषु

8

दिष्ट्या तस्मात पावकात संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः

दिष्ट्या पापॊ धृतराष्ट्रस्य पुत्रः; सहामात्यॊ न सकामॊ ऽभविष्यत

9

भद्रं वॊ ऽसतु निहितं यद गुहायां; विवर्धध्वं जवलन इवेध्यमानः

मा वॊ विद्युः पार्थिवाः के चनेह; यास्यावहे शिबिरायैव तावत

सॊ ऽनुज्ञातः पाण्डवेनाव्यय शरीः; परायाच छीघ्रं बलदेवेन सार्धम

1

[vai]

bhrātṛvacas tat prasamīkṣya sarve; jyeṣṭhasya pāṇḍos tanayās tadānīm

tam evārthaṃ dhyāyamānā manobhir; āsāṃ cakrur atha tatrāmitaujāḥ

2

vṛṣṇipravīras tu kurupravīrān; āśaṅkamānaḥ saharauhiṇeyaḥ

jagāma tāṃ bhārgava karmaśālāṃ; yatrāsate te puruṣapravīrāḥ

3

tatropaviṣṭaṃ pṛthu dīrghabāhuṃ; dadarśa kṛṣṇaḥ saharauhiṇeyaḥ

ajātaśatruṃ parivārya tāṃś ca; upopaviṣṭāñ jvalanaprakāśān

4

tato 'bravīd vāsudevo 'bhigamya; kuntīsutaṃ dharmabhṛtāṃ variṣṭahm

kṛṣṇo 'ham asmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājña

5

tathaiva tasyāpy anu rauhiṇeyas; tau cāpi hṛṣṭāḥ kuravo 'bhyanandan

pitṛṣvasuś cāpi yadupravīrāv; agṛhṇatāṃ bhāratamukhyapādau

6

ajātaśatruś ca kurupravīraḥ; papraccha kṛṣṇaṃ kuśalaṃ nivedya

kathaṃ vayaṃ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve

7

tam abravīd vāsudevaḥ prahasya; gūḍho 'py agnir jñāyata eva rājan

taṃ vikramaṃ pāṇḍaveyānatītya; ko 'nyaḥ kartā vidyate mānuṣeṣu

8

diṣṭyā tasmāt pāvakāt saṃpramuktā; yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ

diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ; sahāmātyo na sakāmo 'bhaviṣyat

9

bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ; vivardhadhvaṃ jvalana ivedhyamānaḥ

mā vo vidyuḥ pārthivāḥ ke caneha; yāsyāvahe śibirāyaiva tāvat

so 'nujñātaḥ pāṇḍavenāvyaya śrīḥ; prāyāc chīghraṃ baladevena sārdham
folk and fairy tales from around the| fairy folk tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 183