Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 184

Book 1. Chapter 184

The Mahabharata In Sanskrit


Book 1

Chapter 184

1

[वै]

धृष्टद्युम्नस तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ

अन्वगच्छत तदा यान्तौ भार्गवस्य निवेशनम

2

सॊ ऽजञायमानः पुरुषान अवधाय समन्ततः

सवयम आरान निविष्टॊ ऽभूद भार्गवस्य निवेशने

3

साये ऽथ भीमस तु रिपुप्रमाथी; जिष्णुर यमौ चापि महानुभावौ

भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुर अदीनसत्त्वाः

4

ततस तु कुन्ती दरुपदात्मजां; ताम उवाच काले वचनं वदान्या

अतॊ ऽगरम आदाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम

5

ये चान्नम इच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितॊ मनुष्याः

ततश च शेषं परविभज्य शीघ्रम; अर्धं चतुर्णां मम चात्मनश च

6

अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभ तुल्यरूपः

शयामॊ युवा संहननॊपपन्न; एषॊ हि वीरॊ बहुभुक सदैव

7

सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्व अविशङ्कमाना

यथावद उक्तं परचकार साध्वी; ते चापि सर्वे ऽभयवजह्रुर अन्नम

8

कुशैस तु भूमौ शयनं चकार; माद्री सुतः सहदेवस तरस्वी

यथात्मीयान्य अजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर धरण्याम

9

अगस्त्यशास्ताम अभितॊ दिशं तु; शिरांसि तेषां कुरुसत्तमानाम

कुन्ती पुरस्तात तु बभूव तेषां; कृष्णा तिरश चैव बभूव पत्तः

10

अशेत भूमौ सह पाण्डुपुत्रैः; पादॊपधानेव कृता कुशेषु

न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस तान

11

ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः

अस्त्राणि दिव्यानि रथांश च नागान; खड्गान गदाश चापि परश्वधांश च

12

तेषां कथास ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस तदानीम

शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर मनुष्याः

13

धृष्टद्युम्नॊ राजपुत्रस तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ

सर्वं राज्ञे दरुपदायाखिलेन; निवेदयिष्यंस तवरितॊ जगाम

14

पाञ्चालराजस तु विषण्णरूपस; तान पाण्डवान अप्रतिविन्दमानः

धृष्टद्युम्नं पर्यपृच्छन महात्मा; कव सा गता केन नीता च कृष्णा

15

कच चिन न शूद्रेण न हीनजेन; वैश्येन वा करदेनॊपपन्ना

कच चित पदं मूर्ध्नि न मे निदिग्धं; कच चिन माला पतिता न शमशाने

16

कच चित सवर्ण परवरॊ मनुष्य; उद्रिक्त वर्कॊ ऽपय उत वेह कच चित

कच चिन न वामॊ मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतॊ ऽदय पुत्र

17

कच चिच च यक्ष्ये परमप्रप्रीतः; संयुज्य पार्थेन नरर्षभेण

बरवीहि तत्त्वेन महानुभावः; कॊ ऽसौ विजेता दुहितुर ममाद्य

18

विचित्रवीर्यस्य तु कच चिद अद्य; कुरुप्रवीरस्य धरन्ति पुत्राः

कच चित तु पार्थेन यवीयसाद्य; धनुर गृहीतं निहतं च लक्ष्यम

1

[vai]

dhṛṣṭadyumnas tu pāñcālyaḥ pṛṣṭhataḥ kurunandanau

anvagacchat tadā yāntau bhārgavasya niveśanam

2

so 'jñāyamānaḥ puruṣān avadhāya samantataḥ

svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane

3

sāye 'tha bhīmas tu ripupramāthī; jiṣṇur yamau cāpi mahānubhāvau

bhaikṣaṃ caritvā tu yudhiṣṭhirāya; nivedayāṃ cakrur adīnasattvāḥ

4

tatas tu kuntī drupadātmajāṃ; tām uvāca kāle vacanaṃ vadānyā

ato 'gram ādāya kuruṣva bhadre; baliṃ ca viprāya ca dehi bhikṣām

5

ye cānnam icchanti dadasva tebhyaḥ; pariśritā ye parito manuṣyāḥ

tataś ca śeṣaṃ pravibhajya śīghram; ardhaṃ caturṇāṃ mama cātmanaś ca

6

ardhaṃ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabha tulyarūpaḥ

śyāmo yuvā saṃhananopapanna; eṣo hi vīro bahubhuk sadaiva

7

sā hṛṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhv aviśaṅkamānā

yathāvad uktaṃ pracakāra sādhvī; te cāpi sarve 'bhyavajahrur annam

8

kuśais tu bhūmau śayanaṃ cakāra; mādrī sutaḥ sahadevas tarasvī

yathātmīyāny ajināni sarve; saṃstīrya vīrāḥ suṣupur dharaṇyām

9

agastyaśāstām abhito diśaṃ tu; śirāṃsi teṣāṃ kurusattamānām

kuntī purastāt tu babhūva teṣāṃ; kṛṣṇā tiraś caiva babhūva patta

10

aśeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kṛtā kuśeṣu

na tatra duḥkhaṃ ca babhūva tasyā; na cāvamene kurupuṃgavāṃs tān

11

te tatra śūrāḥ kathayāṃ babhūvuḥ; kathā vicitrāḥ pṛtanādhikārāḥ

astrāṇi divyāni rathāṃś ca nāgān; khaḍgān gadāś cāpi paraśvadhāṃś ca

12

teṣāṃ kathās tāḥ parikīrtyamānāḥ; pāñcālarājasya sutas tadānīm

śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ; te cāpi sarve dadṛśur manuṣyāḥ

13

dhṛṣṭadyumno rājaputras tu sarvaṃ; vṛttaṃ teṣāṃ kathitaṃ caiva rātrau

sarvaṃ rājñe drupadāyākhilena; nivedayiṣyaṃs tvarito jagāma

14

pāñcālarājas tu viṣaṇṇarūpas; tān pāṇḍavān aprativindamānaḥ

dhṛṣṭadyumnaṃ paryapṛcchan mahātmā; kva sā gatā kena nītā ca kṛṣṇā

15

kac cin na śūdreṇa na hīnajena; vaiśyena vā karadenopapannā

kac cit padaṃ mūrdhni na me nidigdhaṃ; kac cin mālā patitā na śmaśāne

16

kac cit savarṇa pravaro manuṣya; udrikta varko 'py uta veha kac cit

kac cin na vāmo mama mūrdhni pādaḥ; kṛṣṇbhimarśena kṛto 'dya putra

17

kac cic ca yakṣye paramapraprītaḥ; saṃyujya pārthena nararṣabheṇa

bravīhi tattvena mahānubhāvaḥ; ko 'sau vijetā duhitur mamādya

18

vicitravīryasya tu kac cid adya; kurupravīrasya dharanti putrāḥ

kac cit tu pārthena yavīyasādya; dhanur gṛhītaṃ nihataṃ ca lakṣyam
chinese astrology and countrie| chapter 1 introduction and
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 184