Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 187

Book 1. Chapter 187

The Mahabharata In Sanskrit


Book 1

Chapter 187

1

[वै]

तत आहूय पाञ्चाल्यॊ राजपुत्रं युधिष्ठिरम

परिग्रहेण बराह्मेण परिगृह्य महाद्युतिः

2

पर्यपृच्छद अदीनात्मा कुन्तीपुत्रं सुवर्चसम

कथं जानीम भवतः कषत्रियान बराह्मणान उत

3

वैश्यान वा गुणसंपन्नान उत वा शूद्रयॊनिजान

मायाम आस्थाय वा सिद्धांश चरतः सर्वतॊदिशम

4

कृष्णा हेतॊर अनुप्राप्तान दिवः संदर्शनार्थिनः

बरवीतु नॊ भवान सत्यं संदेहॊ हय अत्र नॊ महान

5

अपि नः संशयस्यान्ते मनस्तुष्टिर इहाविशेत

अपि नॊ भागधेयानि शुभानि सयुः परंतप

6

कामया बरूहि सत्यं तवं सत्यं राजसु शॊभते

इष्टापूर्तेन च तथा वक्तव्यम अनृतं न तु

7

शरुत्वा हय अमरसंकाश तव वाक्यम अरिंदम

धरुवं विवाह करणम आस्थास्यामि विधानतः

8

[य]

मा राजन विमना भूस तवं पाञ्चाल्य परीतिर अस्तु ते

ईप्सितस ते धरुवः कामः संवृत्तॊ ऽयम असंशयम

9

वयं हि कषत्रिया राजन पाण्डॊः पुत्रा महात्मनः

जयेष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाव इमौ

याभ्यां तव सुता राजन निर्जिता राजसंसदि

10

यमौ तु तत्र राजेन्द्र यत्र कृष्णा परतिष्ठिता

वयेतु ते मानसं दुःखं कषत्रियाः समॊ नरर्षभ

पद्मिनीव सुतेयं ते हरदाद अन्यं हरदं गता

11

इति तथ्यं महाराज सर्वम एतद बरवीमि ते

भवान हि गुरुर अस्माकं परमं च परायणम

12

[वै]

ततः स दरुपदॊ राजा हर्षव्याकुल लॊचनः

परतिवक्तुं तदा युक्तं नाशकत तं युधिष्ठिरम

13

यत्नेन तु स तं हर्षं संनिगृह्य परंतपः

अनुरूपं ततॊ राजा परत्युवाच युधिष्ठिरम

14

पप्रच्छ चैनं धर्मात्मा यथा ते परद्रुताः पुरा

स तस्मै सर्वम आचख्याव आनुपूर्व्येण पाण्डवः

15

तच छरुत्वा दरुपदॊ राजा कुन्तीपुत्रस्य भाषितम

विगर्हयाम आस तदा धृतराष्ट्रं जनेश्वरम

16

आश्वासयाम आस तदा धृतराष्ट्रं युधिष्ठिरम

परतिजज्ञे च राज्याय दरुपदॊ वदतां वरः

17

ततः कुन्ती च कृष्णा च भीमसेनार्जुनाव अपि

यमौ च राज्ञा संदिष्टौ विविशुर भवनं महत

18

तत्र ते नयवसन राजन यज्ञसेनेन पूजिताः

परत्याश्वस्तांस ततॊ राजा सह पुत्रैर उवाच तान

19

गृह्णातु विधिवत पाणिम अद्यैव कुरुनन्दनः

पुण्ये ऽहनि महाबाहुर अर्जुनः कुरुतां कषणम

20

ततस तम अब्रवीद राजा धर्मपुत्रॊ युधिष्ठिरः

ममापि दारसंबन्धः कार्यस तावद विशां पते

21

[दरुपद]

भवान वा विधिवत पाणिं गृह्णातु दुहितुर मम

यस्य वा मन्यसे वीर तस्य कृष्णाम उपादिश

22

[य]

सर्वेषां दरौपदी राजन महिषी नॊ भविष्यति

एवं हि वयाहृतं पूर्वं मम मात्रा विशां पते

23

अहं चाप्य अनिविष्टॊ वै भीमसेनश च पाण्डवः

पार्थेन विजिता चैषा रत्नभूता च ते सुता

24

एष नः समयॊ राजन रत्नस्य सहभॊजनम

न च तं हातुम इच्छामः समयं राजसत्तम

25

सर्वेषां धर्मतः कृष्णा महिषी नॊ भविष्यति

आनुपूर्व्येण सर्वेषां गृह्णातु जवलने करम

26

[दरुपद]

एकस्य बह्व्यॊ विहिता महिष्यः कुरुनन्दन

नैकस्या बहवः पुंसॊ विधीयन्ते कदा चन

27

लॊकवेद विरुद्धं तवं नाधर्मं धार्मिकः शुचिः

कर्तुम अर्हसि कौन्तेय कस्मात ते बुद्धिर ईदृशी

28

[य]

सूक्ष्मॊ धर्मॊ महाराज नास्य विद्मॊ वयं गतिम

पूर्वेषाम आनुपूर्व्येण यातुं वर्त्मानुयामहे

29

न मे वाग अनृतं पराह नाधर्मे धीयते मतिः

एवं चैव वदत्य अम्बा मम चैव मनॊगतम

30

एष धर्मॊ धरुवॊ राजंश चरैनम अविचारयन

मा च ते ऽतर विशङ्का भूत कथं चिद अपि पार्थिव

31

[दरुपद]

तवं च कुन्ती च कौन्तेय धृष्टद्युम्नश च मे सुतः

कथयन्त्व इतिकर्तव्यं शवःकाले करवामहे

32

[वै]

ते समेत्य ततः सर्वे कथयन्ति सम भारत

अथ दवैपायनॊ राजन्न अभ्यागच्छद यदृच्छया

1

[vai]

tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram

parigraheṇa brāhmeṇa parigṛhya mahādyuti

2

paryapṛcchad adīnātmā kuntīputraṃ suvarcasam

kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta

3

vaiśyān vā guṇasaṃpannān uta vā śūdrayonijān

māyām āsthāya vā siddhāṃś carataḥ sarvatodiśam

4

kṛṣṇā hetor anuprāptān divaḥ saṃdarśanārthinaḥ

bravītu no bhavān satyaṃ saṃdeho hy atra no mahān

5

api naḥ saṃśayasyānte manastuṣṭir ihāviśet

api no bhāgadheyāni śubhāni syuḥ paraṃtapa

6

kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate

iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu

7

rutvā hy amarasaṃkāśa tava vākyam ariṃdama

dhruvaṃ vivāha karaṇam āsthāsyāmi vidhānata

8

[y]

mā rājan vimanā bhūs tvaṃ pāñcālya prītir astu te

īpsitas te dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam

9

vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ

jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāv imau

yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi

10

yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā

vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha

padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā

11

iti tathyaṃ mahārāja sarvam etad bravīmi te

bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam

12

[vai]

tataḥ sa drupado rājā harṣavyākula locanaḥ

prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram

13

yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ

anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram

14

papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā

sa tasmai sarvam ācakhyāv ānupūrvyeṇa pāṇḍava

15

tac chrutvā drupado rājā kuntīputrasya bhāṣitam

vigarhayām āsa tadā dhṛtarāṣṭraṃ janeśvaram

16

ā
vāsayām āsa tadā dhṛtarāṣṭraṃ yudhiṣṭhiram

pratijajñe ca rājyāya drupado vadatāṃ vara

17

tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāv api

yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat

18

tatra te nyavasan rājan yajñasenena pūjitāḥ

pratyāśvastāṃs tato rājā saha putrair uvāca tān

19

gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ

puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam

20

tatas tam abravīd rājā dharmaputro yudhiṣṭhiraḥ

mamāpi dārasaṃbandhaḥ kāryas tāvad viśāṃ pate

21

[drupada]

bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama

yasya vā manyase vīra tasya kṛṣṇm upādiśa

22

[y]

sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati

evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate

23

ahaṃ cāpy aniviṣṭo vai bhīmasenaś ca pāṇḍavaḥ

pārthena vijitā caiṣā ratnabhūtā ca te sutā

24

eṣa naḥ samayo rājan ratnasya sahabhojanam

na ca taṃ hātum icchāmaḥ samayaṃ rājasattama

25

sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati

ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam

26

[drupada]

ekasya bahvyo vihitā mahiṣyaḥ kurunandana

naikasyā bahavaḥ puṃso vidhīyante kadā cana

27

lokaveda viruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ

kartum arhasi kaunteya kasmāt te buddhir īdṛśī

28

[y]

sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim

pūrveṣām ānupūrvyeṇa yātuṃ vartmānuyāmahe

29

na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ

evaṃ caiva vadaty ambā mama caiva manogatam

30

eṣa dharmo dhruvo rājaṃś carainam avicārayan

mā ca te 'tra viśaṅkā bhūt kathaṃ cid api pārthiva

31

[drupada]

tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaś ca me sutaḥ

kathayantv itikartavyaṃ śvaḥkāle karavāmahe

32

[vai]

te sametya tataḥ sarve kathayanti sma bhārata

atha dvaipāyano rājann abhyāgacchad yadṛcchayā
hanti parva of mahabharata| mahabharata vana parva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 187