Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 196

Book 1. Chapter 196

The Mahabharata In Sanskrit


Book 1

Chapter 196

1

[दरॊण]

मन्त्राय समुपानीतैर धृतराष्ट्र हितैर नृप

धर्म्यं पथ्यं यशस्यं च वाच्यम इत्य अनुशुश्रुमः

2

ममाप्य एषा मतिस तात या भीष्मस्य महात्मनः

संविभज्यास तु कौन्तेया धर्म एष सनातनः

3

परेष्यतां दरुपदायाशु नरः कश चित परियंवदः

बहुलं रत्नम आदाय तेषाम अर्थाय भारत

4

मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु

वृद्धिं च परमां बरूयात तत संयॊगॊद्भवां तथा

5

संप्रीयमाणं तवां बरूयाद राजन दूर्यॊधनं तथा

असकृद दरुपदे चैव धृष्टद्युम्ने च भारत

6

उचितत्वं परियत्वं च यॊगस्यापि च वर्णयेत

पुनः पुनश च कौन्तेयान माद्रीपुत्रौ च सान्त्वयन

7

हिरण्मयानि शुभ्राणि बहून्य आभरणानि च

वचनात तव राजेन्द्र दरौपद्याः संप्रयच्छतु

8

तथा दरुपदपुत्राणां सर्वेषां भरतर्षभ

पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च

9

एवं सान्त्वसमायुक्तं दरुपदं पाण्डवैः सह

उक्त्वाथानन्तरं बरूयात तेषाम आगमनं परति

10

अनुज्ञातेषु वीरेषु बलं गच्छतु शॊभनम

दुःशासनॊ विकर्णश च पाण्डवान आनयन्त्व इह

11

ततस ते पार्थिवश्रेष्ठ पूज्यमानाः सदा तवया

परकृतीनाम अनुमते पदे सथास्यन्ति पैतृके

12

एवं तव महाराज तेषु पुत्रेषु चैव ह

वृत्तम औपयिकं मन्ये भीष्मेण सह भारत

13

[कर्ण]

यॊजिताव अर्थमानाभ्यां सर्वकार्येष्व अनन्तरौ

न मन्त्रयेतां तवच छरेयः किम अद्भुततरं ततः

14

दुष्टेन मनसा यॊ वै परच्छन्नेनान्तर आत्मना

बरूयान निःश्रेयसं नाम कथं कुर्यात सतां मतम

15

न मित्राण्य अर्थकृच्छ्रेषु शरेयसे वेतराय वा

विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम

16

कृतप्रज्ञॊ ऽकृतप्रज्ञॊ बालॊ वृद्धश च मानवः

ससहायॊ ऽसहायश च सर्वं सर्वत्र विन्दति

17

शरूयते हि पुरा कश चिद अम्बुवीच इति शरुतः

आसीद राजगृहे राजा मागधानां महीक्षिताम

18

स हीनः करणैः सर्वैर उच्छ्वासपरमॊ नृपः

अमात्यसंस्थः कार्येषु सर्वेष्व एवाभवत तदा

19

तस्यामात्यॊ महाकर्णिर बभूवैकेश्वरः पुरा

स लब्धबलम आत्मानं मन्यमानॊ ऽवमन्यते

20

स राज्ञ उपभॊग्यानि सत्रियॊ रत्नधनानि च

आददे सर्वशॊ मूढ ऐश्वर्यं च सवयं तदा

21

तद आदाय च लुब्धस्य लाभाल लॊभॊ वयवर्धत

तथा हि सर्वम आदाय राज्यम अस्य जिहीर्षति

22

हीनस्य करणैः सर्वैर उच्छ्वासपरमस्य च

यतमानॊ ऽपि तद राज्यं न शशाकेति नः शरुतम

23

किम अन्यद विहितान नूनं तस्य सा पुरुषेन्द्रता

यदि ते विहितं राज्यं भविष्यति विशां पते

24

मिषतः सर्वलॊकस्य सथास्यते तवयि तद धरुवम

अतॊ ऽनयथा चेद विहितं यतमानॊ न लप्स्यसे

25

एवं विद्वन्न उपादत्स्व मन्त्रिणां साध्व असाधुताम

दुष्टानां चैव बॊद्धव्यम अदुष्टानां च भाषितम

26

[दरॊण]

विद्म ते भावदॊषेण यदर्थम इदम उच्यते

दुष्टः पाण्डव हेतॊस तवं दॊषं खयापयसे हि नः

27

हितं तु परमं कर्ण बरवीमि कुरुवर्धनम

अथ तवं मन्यसे दुष्टं बरूहि यत परमं हितम

28

अतॊ ऽनयथा चेत करियते यद बरवीमि परं हितम

कुरवॊ विनशिष्यन्ति नचिरेणेति मे मतिः

1

[droṇa]

mantrāya samupānītair dhṛtarāṣṭra hitair nṛpa

dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ity anuśuśruma

2

mamāpy eṣā matis tāta yā bhīṣmasya mahātmanaḥ

saṃvibhajyās tu kaunteyā dharma eṣa sanātana

3

preṣyatāṃ drupadāyāśu naraḥ kaś cit priyaṃvadaḥ

bahulaṃ ratnam ādāya teṣām arthāya bhārata

4

mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu

vṛddhiṃ ca paramāṃ brūyāt tat saṃyogodbhavāṃ tathā

5

saṃprīyamāṇaṃ tvāṃ brūyād rājan dūryodhanaṃ tathā

asakṛd drupade caiva dhṛṣṭadyumne ca bhārata

6

ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet

punaḥ punaś ca kaunteyān mādrīputrau ca sāntvayan

7

hiraṇmayāni śubhrāṇi bahūny ābharaṇāni ca

vacanāt tava rājendra draupadyāḥ saṃprayacchatu

8

tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha

pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca

9

evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha

uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati

10

anujñāteṣu vīreṣu balaṃ gacchatu śobhanam

duḥśāsano vikarṇaś ca pāṇḍavān ānayantv iha

11

tatas te pārthivaśreṣṭha pūjyamānāḥ sadā tvayā

prakṛtīnām anumate pade sthāsyanti paitṛke

12

evaṃ tava mahārāja teṣu putreṣu caiva ha

vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata

13

[karṇa]

yojitāv arthamānābhyāṃ sarvakāryeṣv anantarau

na mantrayetāṃ tvac chreyaḥ kim adbhutataraṃ tata

14

duṣṭena manasā yo vai pracchannenāntar ātmanā

brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam

15

na mitrāṇy arthakṛcchreṣu śreyase vetarāya vā

vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham

16

kṛtaprajño 'kṛtaprajño bālo vṛddhaś ca mānavaḥ

sasahāyo 'sahāyaś ca sarvaṃ sarvatra vindati

17

rūyate hi purā kaś cid ambuvīca iti śrutaḥ

āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām

18

sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ

amātyasaṃsthaḥ kāryeṣu sarveṣv evābhavat tadā

19

tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā

sa labdhabalam ātmānaṃ manyamāno 'vamanyate

20

sa rājña upabhogyāni striyo ratnadhanāni ca

ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā

21

tad ādāya ca lubdhasya lābhāl lobho vyavardhata

tathā hi sarvam ādāya rājyam asya jihīrṣati

22

hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca

yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam

23

kim anyad vihitān nūnaṃ tasya sā puruṣendratā

yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate

24

miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam

ato 'nyathā ced vihitaṃ yatamāno na lapsyase

25

evaṃ vidvann upādatsva mantriṇāṃ sādhv asādhutām

duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam

26

[droṇa]

vidma te bhāvadoṣeṇa yadartham idam ucyate

duṣṭaḥ pāṇḍava hetos tvaṃ doṣaṃ khyāpayase hi na

27

hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam

atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam

28

ato 'nyathā cet kriyate yad bravīmi paraṃ hitam

kuravo vinaśiṣyanti nacireṇeti me matiḥ
acred texts sacred books atheists god| olomon schechter nj
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 196