Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 21

Book 1. Chapter 21

The Mahabharata In Sanskrit


Book 1

Chapter 21

1

[सू]

ततः कामगमः पक्षी महावीर्यॊ महाबलः

मातुर अन्तिकम आगच्छत परं तीरं महॊदधेः

2

यत्र सा विनता तस्मिन पणितेन पराजिता

अतीव दुःखसंतप्ता दासी भावम उपागता

3

ततः कदा चिद विनतां परवणां पुत्र संनिधौ

काल आहूय वचनं कद्रूर इदम अभाषत

4

नागानाम आलयं भद्रे सुरम्यं रमणीयकम

समुद्रकुक्षाव एकान्ते तत्र मां विनते वह

5

ततः सुपर्णमाता ताम अवहत सर्पमातरम

पन्नगान गरुडश चापि मातुर वचनचॊदितः

6

स सूर्यस्याभितॊ याति वैनतेयॊ विहंगमः

सूर्यरश्मि परीताश च मूर्च्छिताः पन्नगाभवन

तदवस्थान सुतान दृष्ट्वा कद्रूः शक्रम अथास्तुवत

7

नमस ते देवदेवेश नमस ते बलसूदन

नमुचिघ्न नमस ते ऽसतु सहस्राक्ष शचीपते

8

सर्पाणां सूर्यतप्तानां वारिणा तवं पलवॊ भव

तवम एव परमं तराणम अस्माकम अमरॊत्तम

9

ईशॊ हय असि पयः सरष्टुं तवम अनल्पं पुरंदर

तवम एव मेघस तवं वायुस तवम अग्निर वैद्युतॊ ऽमबरे

10

तवम अभ्रघनविक्षेप्ता तवाम एवाहुर पुनर घनम

तवं वज्रम अतुलं घॊरं घॊषवांस तवं बलाहकः

11

सरष्टा तवम एव लॊकानां संहर्ता चापराजितः

तवं जयॊतिः सर्वभूतानां तवम आदित्यॊ विभावसुः

12

तवं महद भूतम आश्चर्यं तवं राजा तवं सुरॊत्तमः

तवं विष्णुस तवं सहस्राक्षस तवं देवस तवं परायणम

13

तवं सर्वम अमृतं देव तवं सॊमः परमार्चितः

तवं मुहूर्तस तिथिश च तवं लवस तवं वै पुनः कषण

14

शुक्लस तवं बहुलश चैव कला काष्ठा तरुटिस तथा

संवत्सरर्षवॊ मासा रजन्यश च दिनानि च

15

तवम उत्तमा सगिरि वना वसुंधरा; सभास्करं वितिमिरम अम्बरं तथा

महॊदधिः सतिमि तिमिंगिलस तथा; महॊर्मिमान बहु मकरॊ झषालयः

16

महद यशस तवम इति सदाभिपूज्यसे; मनीषिभिर मुदितमना महर्षिभिः

अभिष्टुतः पिबसि च सॊमम अध्वरे; वषट कृतान्य अपि च हवींषि भूतये

17

तवं विप्रैः सततम इहेज्यसे फलार्थं; वेदाङ्गेष्व अतुलबलौघ गीयसे च

तवद धेतॊर यजन परायणा दविजेन्द्रा; वेदाङ्गान्य अभिगमयन्ति सर्ववेदैः

1

[sū]

tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ

mātur antikam āgacchat paraṃ tīraṃ mahodadhe

2

yatra sā vinatā tasmin paṇitena parājitā

atīva duḥkhasaṃtaptā dāsī bhāvam upāgatā

3

tataḥ kadā cid vinatāṃ pravaṇāṃ putra saṃnidhau

kāla āhūya vacanaṃ kadrūr idam abhāṣata

4

nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam

samudrakukṣāv ekānte tatra māṃ vinate vaha

5

tataḥ suparṇamātā tām avahat sarpamātaram

pannagān garuḍaś cāpi mātur vacanacodita

6

sa sūryasyābhito yāti vainateyo vihaṃgamaḥ

sūryaraśmi parītāś ca mūrcchitāḥ pannagābhavan

tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat

7

namas te devadeveśa namas te balasūdana

namucighna namas te 'stu sahasrākṣa śacīpate

8

sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava

tvam eva paramaṃ trāṇam asmākam amarottama

9

ī
o hy asi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara

tvam eva meghas tvaṃ vāyus tvam agnir vaidyuto 'mbare

10

tvam abhraghanavikṣeptā tvām evāhur punar ghanam

tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃs tvaṃ balāhaka

11

sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ

tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasu

12

tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ

tvaṃ viṣṇus tvaṃ sahasrākṣas tvaṃ devas tvaṃ parāyaṇam

13

tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ

tvaṃ muhūrtas tithiś ca tvaṃ lavas tvaṃ vai punaḥ kṣaṇa

14

uklas tvaṃ bahulaś caiva kalā kāṣṭhā truṭis tathā

saṃvatsararṣavo māsā rajanyaś ca dināni ca

15

tvam uttamā sagiri vanā vasuṃdharā; sabhāskaraṃ vitimiram ambaraṃ tathā

mahodadhiḥ satimi timiṃgilas tathā; mahormimān bahu makaro jhaṣālaya

16

mahad yaśas tvam iti sadābhipūjyase; manīṣibhir muditamanā maharṣibhiḥ

abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭ kṛtāny api ca havīṃṣi bhūtaye

17

tvaṃ vipraiḥ satatam ihejyase phalārthaṃ; vedāṅgeṣv atulabalaugha gīyase ca

tvad dhetor yajana parāyaṇā dvijendrā; vedāṅgāny abhigamayanti sarvavedaiḥ
1 27 chapter part| 1 27 chapter part
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 21