Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 210

Book 1. Chapter 210

The Mahabharata In Sanskrit


Book 1

Chapter 210

1

[वै]

सॊ ऽपरान्तेषु तीर्थानि पुण्यान्य आयतनानि च

सर्वाण्य एवानुपूर्व्येण जगामामित विक्रमः

2

समुद्रे पश्चिमे यानि तीर्थान्य आयतनानि च

तानि सर्वाणि गत्वा स परभासम उपजग्मिवान

3

परभास देशं संप्राप्तं बीभत्सुम अपराजितम

तीर्थान्य अनुचरन्तं च शुश्राव मधुसूदनः

4

ततॊ ऽभयगच्छत कौन्तेयम अज्ञातॊ नाम माधवः

ददृशाते तदान्यॊन्यं परभासे कृष्ण पाण्डवौ

5

ताव अन्यॊन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने

आस्तां परियसखायौ तौ नरनारायणाव ऋषी

6

ततॊ ऽरजुनं वासुदेवस तां चर्यां पर्यपृच्छत

किमर्थं पाण्डवेमानि तीर्थान्य अनुचरस्य उत

7

ततॊ ऽरजुनॊ यथावृत्तं सर्वम आख्यातवांस तदा

शरुत्वॊवाच च वार्षेण्य एवम एतद इति परभुः

8

तौ विहृत्य यथाकामं परभासे कृष्ण पाण्डवौ

महीधरं रैवतकं वासायैवाभिजग्मतुः

9

पूर्वम एव तु कृष्णस्य वचनात तं महीधरम

पुरुषाः समलंचक्रुर उपजह्रुश च भॊजनम

10

परतिगृह्यार्जुनः सर्वम उपभुज्य च पाण्डवः

सहैव वासुदेवेन दृष्टवान नटनर्तकान

11

अभ्यनुज्ञाप्य तान सर्वान अर्चयित्वा च पाण्डवः

सत्कृतं शयनं दिव्यम अभ्यगच्छन महाद्युतिः

12

तीर्थानां दर्शनं चैव पर्वतानां च भारत

आपगानां वनानां च कथयाम आस सात्वते

13

स कथाः कथयन्न एव निद्रया जनमेजय

कौन्तेयॊ ऽपहृतस तस्मिञ शयने सवर्गसंमिते

14

मधुरेण स गीतेन वीणा शब्देन चानघ

परबॊध्यमानॊ बुबुधे सतुतिभिर मङ्गलैस तथा

15

स कृत्वावश्य कार्याणि वार्ष्णेयेनाभिनन्दितः

रथेन काञ्चनाङ्गेन दवारकाम अभिजग्मिवान

16

अलंकृता दवारका तु बभूव जनमेजय

कुन्तीसुतस्य पूजार्थम अपि निष्कुटकेष्व अपि

17

दिदृक्षवश च कौन्तेयं दवारकावासिनॊ जनाः

नरेन्द्रमार्गम आजग्मुस तूर्णं शतसहस्रशः

18

अवलॊकेषु नारीणां सहस्राणि शतानि च

भॊजवृष्ण्यन्धकानां च समवायॊ महान अभूत

19

स तथा सत्कृतः सर्वैर भॊजवृष्ण्यन्धकात्मजैः

अभिवाद्याभिवाद्यांश च सूर्यैश च परतिनन्दितः

20

कुमारैः सर्वशॊ वीरः सत्करेणाभिवादितः

समानवयसः सर्वान आश्लिष्य स पुनः पुनः

21

कृष्णस्य भवने रम्ये रत्नभॊज्य समावृते

उवास सह कृष्णेन बहुलास तत्र शर्वरीः

1

[vai]

so 'parānteṣu tīrthāni puṇyāny āyatanāni ca

sarvāṇy evānupūrvyeṇa jagāmāmita vikrama

2

samudre paścime yāni tīrthāny āyatanāni ca

tāni sarvāṇi gatvā sa prabhāsam upajagmivān

3

prabhāsa deśaṃ saṃprāptaṃ bībhatsum aparājitam

tīrthāny anucarantaṃ ca śuśrāva madhusūdana

4

tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ

dadṛśāte tadānyonyaṃ prabhāse kṛṣṇa pāṇḍavau

5

tāv anyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane

āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī

6

tato 'rjunaṃ vāsudevas tāṃ caryāṃ paryapṛcchata

kimarthaṃ pāṇḍavemāni tīrthāny anucarasy uta

7

tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃs tadā

śrutvovāca ca vārṣeṇya evam etad iti prabhu

8

tau vihṛtya yathākāmaṃ prabhāse kṛṣṇa pāṇḍavau

mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatu

9

pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam

puruṣāḥ samalaṃcakrur upajahruś ca bhojanam

10

pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ

sahaiva vāsudevena dṛṣṭavān naṭanartakān

11

abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ

satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyuti

12

tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata

āpagānāṃ vanānāṃ ca kathayām āsa sātvate

13

sa kathāḥ kathayann eva nidrayā janamejaya

kaunteyo 'pahṛtas tasmiñ śayane svargasaṃmite

14

madhureṇa sa gītena vīṇā śabdena cānagha

prabodhyamāno bubudhe stutibhir maṅgalais tathā

15

sa kṛtvāvaśya kāryāṇi vārṣṇeyenābhinanditaḥ

rathena kāñcanāṅgena dvārakām abhijagmivān

16

alaṃkṛtā dvārakā tu babhūva janamejaya

kuntīsutasya pūjārtham api niṣkuṭakeṣv api

17

didṛkṣavaś ca kaunteyaṃ dvārakāvāsino janāḥ

narendramārgam ājagmus tūrṇaṃ śatasahasraśa

18

avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca

bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt

19

sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ

abhivādyābhivādyāṃś ca sūryaiś ca pratinandita

20

kumāraiḥ sarvaśo vīraḥ satkareṇābhivāditaḥ

samānavayasaḥ sarvān āśliṣya sa punaḥ puna

21

kṛṣṇasya bhavane ramye ratnabhojya samāvṛte

uvāsa saha kṛṣṇena bahulās tatra śarvarīḥ
title page page number latex| damascus commandery no 1 knights templar
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 210