Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 225

Book 1. Chapter 225

The Mahabharata In Sanskrit


Book 1

Chapter 225

1

[मन्दपाल]

युष्माकं परिरक्षार्थं विज्ञप्तॊ जवलनॊ मया

अग्निना च तथेत्य एवं पूर्वम एव परतिश्रुतम

2

अग्नेर वचनम आज्ञाय मातुर धर्मज्ञतां च वः

युष्माकं च परं वीर्यं नाहं पूर्वम इहागतः

3

न संतापॊ हि वः कार्यः पुत्रका मरणं परति

ऋषीन वेद हुताशॊ ऽपि बरह्म तद विदितं च वः

4

[वै]

एवम आश्वास्य पुत्रान स भर्यां चादाय भारत

मन्दपालस ततॊ देशाद अन्यं देशं जगाम ह

5

मघवान अपि तिग्मांशुः समिद्धं खाण्डवं वनम

ददाह सह कृष्णाभ्यां जनयञ जगतॊ ऽभयम

6

वसा मेदॊ वहाः कुल्यास तत्र पीत्वा च पावकः

अगच्छत परमां तृप्तिं दर्शयाम आस चार्जुनम

7

ततॊ ऽनतरिक्षाद भगवान अवतीर्य सुरेश्वरः

मरुद्गणवृतः पार्थं माधवं चाब्रवीद इदम

8

कृतं युवाभ्यां कर्मेदम अमरैर अपि दुष्करम

वरान वृणीतं तुष्टॊ ऽसमि दुर्लभान अप्य अमानुषान

9

पार्थस तु वरयाम आस शक्राद अस्त्राणि सर्वशः

गरहीतुं तच च शक्रॊ ऽसय तदा कालं चकार ह

10

यदा परसन्नॊ भगवान महादेवॊ भविष्यति

तुभ्यं तदा परदास्यामि पाण्डवास्त्राणि सर्वशः

11

अहम एव च तं कालं वेत्स्यामि कुरुनन्दन

तपसा महता चापि दास्यामि तव तान्य अहम

12

आग्नेयानि च सर्वाणि वायव्यानि तथैव च

मदीयानि च सर्वाणि गरहीष्यसि धनंजय

13

वासुदेवॊ ऽपि जग्राह परीतिं पार्थेन शाश्वतीम

ददौ च तस्मै देवेन्द्रस तं वरं परीतिमांस तदा

14

दत्त्वा ताभ्यां वरं परीतः सह देवैर मरुत्पतिः

हुताशनम अनुज्ञाप्य जगाम तरिदिवं पुनः

15

पावकश चापि तं दावं दग्ध्वा समृगपक्षिणम

अहानि पञ्च चैकं च विरराम सुतर्पितः

16

जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च

युक्तः परमया परीत्या ताव उवाच विशां पते

17

युवाभ्यां पुरुषाग्र्याभ्यां तर्पितॊ ऽसमि यथासुखम

अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम

18

एवं तौ समनुज्ञातौ पावकेन महात्मना

अर्जुनॊ वासुदेवश च दानवश च मयस तथा

19

परिक्रम्य ततः सर्वे तरयॊ ऽपि भरतर्षभ

रमणीये नदीकूले सहिताः समुपाविशन

1

[mandapāla]

yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā

agninā ca tathety evaṃ pūrvam eva pratiśrutam

2

agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ

yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgata

3

na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati

ṛṣ
n veda hutāśo 'pi brahma tad viditaṃ ca va

4

[vai]

evam āśvāsya putrān sa bharyāṃ cādāya bhārata

mandapālas tato deśād anyaṃ deśaṃ jagāma ha

5

maghavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam

dadāha saha kṛṣṇbhyāṃ janayañ jagato 'bhayam

6

vasā medo vahāḥ kulyās tatra pītvā ca pāvakaḥ

agacchat paramāṃ tṛptiṃ darśayām āsa cārjunam

7

tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ

marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam

8

kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram

varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān

9

pārthas tu varayām āsa śakrād astrāṇi sarvaśaḥ

grahītuṃ tac ca śakro 'sya tadā kālaṃ cakāra ha

10

yadā prasanno bhagavān mahādevo bhaviṣyati

tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśa

11

aham eva ca taṃ kālaṃ vetsyāmi kurunandana

tapasā mahatā cāpi dāsyāmi tava tāny aham

12

gneyāni ca sarvāṇi vāyavyāni tathaiva ca

madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya

13

vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm

dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā

14

dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ

hutāśanam anujñāpya jagāma tridivaṃ puna

15

pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam

ahāni pañca caikaṃ ca virarāma sutarpita

16

jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca

yuktaḥ paramayā prītyā tāv uvāca viśāṃ pate

17

yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham

anujānāmi vāṃ vīrau carataṃ yatra vāñchitam

18

evaṃ tau samanujñātau pāvakena mahātmanā

arjuno vāsudevaś ca dānavaś ca mayas tathā

19

parikramya tataḥ sarve trayo 'pi bharatarṣabha

ramaṇīye nadīkūle sahitāḥ samupāviśan
zetetic astronomy| zetetic astronomy
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 225