Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 27

Book 1. Chapter 27

The Mahabharata In Sanskrit


Book 1

Chapter 27

1

[ष]

कॊ ऽपराधॊ महेन्द्रस्य कः परमादश च सूतज

तपसा वालखिल्यानां संभूतॊ गरुडः कथम

2

कश्यपस्य दविजातेश च कथं वै पक्षिराट सुतः

अधृष्यः सर्वभूतानाम अवध्यश चाभवत कथम

3

कथं च कामचारी स कामवीर्यश च खेचरः

एतद इच्छाम्य अहं शरॊतुं पुराणे यदि पठ्यते

4

[स]

विषयॊ ऽयं पुराणस्य यन मां तवं परिपृच्छसि

शृणु मे वदतः सर्वम एतत संक्षेपतॊ दविज

5

यजतः पुत्र कामस्य कश्यपस्य परजापतेः

साहाय्यम ऋषयॊ देवा गन्धर्वाश च ददुः किल

6

तत्रेध्मानयने शक्रॊ नियुक्तः कश्यपेन ह

मुनयॊ वालखिल्याश च ये चान्ये देवता गणाः

7

शक्रस तु वीर्यसदृशम इध्म भारं गिरिप्रभम

समुद्यम्यानयाम आस नातिकृच्छ्राद इव परभुः

8

अथापश्यद ऋषीन हरस्वान अङ्गुष्ठॊदर पर्वणः

पलाशवृन्तिकाम एकां सहितान वहतः पथि

9

परलीनान सवेष्व इवाङ्गेषु निराहारांस तपॊधनान

कलिश्यमानान मन्दबलान गॊष्पदे संप्लुतॊदके

10

तांश च सर्वान समयाविष्टॊ वीर्यॊन्मत्तः पुरंदरः

अवहस्यात्यगाच छीघ्रं लङ्घयित्वावमन्य च

11

ते ऽथ रॊषसमाविष्टाः सुभृशं जातमन्यवः

आरेभिरे महत कर्म तदा शक्र भयंकरम

12

जुहुवुस ते सुतपसॊ विधिवज जातवेदसम

मन्त्रैर उच्चावचैर विप्रा येन कामेन तच छृणु

13

कामवीर्यः कामगमॊ देवराजभयप्रदः

इन्द्रॊ ऽनयः सर्वदेवानां भवेद इति यतव्रताः

14

इन्द्राच छतगुणः शौर्ये वीर्ये चैव मनॊजवः

तपसॊ नः फलेनाद्य दारुणः संभवत्व इति

15

तद बुद्ध्वा भृशसंतप्तॊ देवराजः शतक्रतुः

जगाम शरणं तत्र कश्यपं संशितव्रतम

16

तच छरुत्वा देवराजस्य कश्यपॊ ऽथ परजापतिः

वालखिल्यान उपागम्य कर्मसिद्धिम अपृच्छत

17

एवम अस्त्व इति तं चापि परत्यूचुः सत्यवादिनः

तान कश्यप उवाचेदं सान्त्वपूर्वं परजापतिः

18

अयम इन्द्रस तरिभुवने नियॊगाद बरह्मणः कृतः

इन्द्रार्थं च भवन्तॊ ऽपि यत्नवन्तस तपॊधनाः

19

न मिथ्या बरह्मणॊ वाक्यं कर्तुम अर्हथ सत्तमाः

भवतां च न मिथ्यायं संकल्पॊ मे चिकीर्षितः

20

भवत्व एष पतत्रीणाम इन्द्रॊ ऽतिबलसत्त्ववान

परसादः करियतां चैव देवराजस्य याचतः

21

एवम उक्ताः कश्यपेन वालखिल्यास तपॊधनाः

परत्यूचुर अभिसंपूज्य मुनिश्रेष्ठं परजापतिम

22

इन्द्रार्थॊ ऽयं समारम्भः सर्वेषां नः परजापते

अपत्यार्थं समारम्भॊ भवतश चायम ईप्सितः

23

तद इदं सफलं कर्म तवया वै परतिगृह्यताम

तथा चैव विधत्स्वात्र यथा शरेयॊ ऽनुपश्यसि

24

एतस्मिन्न एव काले तु देवी दाक्षायणी शुभा

विनता नाम कल्याणी पुत्र कामा यशस्विनी

25

तपस तप्त्वा वरतपरा सनाता पुंसवने शुचिः

उपचक्राम भर्तारं ताम उवाचाथ कश्यपः

26

आरम्भः सफलॊ देवि भवितायं तवेप्सितः

जनयिष्यसि पुत्रौ दवौ वीरौ तरिभुवनेश्वरौ

27

तपसा वालखिल्यानां मम संकल्पजौ तथा

भविष्यतॊ महाभागौ पुत्रौ ते लॊकपूजितौ

28

उवाच चैनां भगवान मारीचः पुनर एव ह

धार्यताम अप्रमादेन गर्भॊ ऽयं सुमहॊदयः

29

एकः सर्वपतत्रीणाम इन्द्रत्वं कारयिष्यति

लॊकसंभावितॊ वीरः कामवीर्यॊ विहंगमः

30

शतक्रतुम अथॊवाच परीयमाणः परजापतिः

तवत्सहायौ खगाव एतौ भरातरौ ते भविष्यतः

31

नैताभ्यां भविता दॊषः सकाशात ते पुरंदर

वयेतु ते शक्र संतापस तवम एवेन्द्रॊ भविष्यसि

32

न चाप्य एवं तवया भूयः कषेप्तया बरह्मवादिनः

न चावमान्या दर्पात ते वाग विषा भृशकॊपनाः

33

एवम उक्तॊ जगामेन्द्रॊ निर्विशङ्कस तरिविष्टपम

विनता चापि सिद्धार्था बभूव मुदिता तदा

34

जनयाम आस पुत्रौ दवाव अरुणं गरुडं तथा

अरुणस तयॊस तु विकल आदित्यस्य पुरःसरः

35

पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत

तस्यैतत कर्म सुमहच छरूयतां भृगुनन्दन

1

[ṣ]

ko 'parādho mahendrasya kaḥ pramādaś ca sūtaja

tapasā vālakhilyānāṃ saṃbhūto garuḍaḥ katham

2

kaśyapasya dvijāteś ca kathaṃ vai pakṣirāṭ sutaḥ

adhṛṣyaḥ sarvabhūtānām avadhyaś cābhavat katham

3

kathaṃ ca kāmacārī sa kāmavīryaś ca khecaraḥ

etad icchāmy ahaṃ śrotuṃ purāṇe yadi paṭhyate

4

[s]

viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi

śṛ
u me vadataḥ sarvam etat saṃkṣepato dvija

5

yajataḥ putra kāmasya kaśyapasya prajāpateḥ

sāhāyyam ṛṣayo devā gandharvāś ca daduḥ kila

6

tatredhmānayane śakro niyuktaḥ kaśyapena ha

munayo vālakhilyāś ca ye cānye devatā gaṇāḥ

7

akras tu vīryasadṛśam idhma bhāraṃ giriprabham

samudyamyānayām āsa nātikṛcchrād iva prabhu

8

athāpaśyad ṛṣīn hrasvān aṅguṣṭhodara parvaṇaḥ

palāśavṛntikām ekāṃ sahitān vahataḥ pathi

9

pralīnān sveṣv ivāṅgeṣu nirāhārāṃs tapodhanān

kliśyamānān mandabalān goṣpade saṃplutodake

10

tāṃś ca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ

avahasyātyagāc chīghraṃ laṅghayitvāvamanya ca

11

te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ

ārebhire mahat karma tadā śakra bhayaṃkaram

12

juhuvus te sutapaso vidhivaj jātavedasam

mantrair uccāvacair viprā yena kāmena tac chṛṇu

13

kāmavīryaḥ kāmagamo devarājabhayapradaḥ

indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ

14

indrāc chataguṇaḥ śaurye vīrye caiva manojavaḥ

tapaso naḥ phalenādya dāruṇaḥ saṃbhavatv iti

15

tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ

jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam

16

tac chrutvā devarājasya kaśyapo 'tha prajāpatiḥ

vālakhilyān upāgamya karmasiddhim apṛcchata

17

evam astv iti taṃ cāpi pratyūcuḥ satyavādinaḥ

tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpati

18

ayam indras tribhuvane niyogād brahmaṇaḥ kṛtaḥ

indrārthaṃ ca bhavanto 'pi yatnavantas tapodhanāḥ

19

na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ

bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣita

20

bhavatv eṣa patatrīṇām indro 'tibalasattvavān

prasādaḥ kriyatāṃ caiva devarājasya yācata

21

evam uktāḥ kaśyapena vālakhilyās tapodhanāḥ

pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim

22

indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate

apatyārthaṃ samārambho bhavataś cāyam īpsita

23

tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām

tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi

24

etasminn eva kāle tu devī dākṣāyaṇī śubhā

vinatā nāma kalyāṇī putra kāmā yaśasvinī

25

tapas taptvā vrataparā snātā puṃsavane śuciḥ

upacakrāma bhartāraṃ tām uvācātha kaśyapa

26

rambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ

janayiṣyasi putrau dvau vīrau tribhuvaneśvarau

27

tapasā vālakhilyānāṃ mama saṃkalpajau tathā

bhaviṣyato mahābhāgau putrau te lokapūjitau

28

uvāca caināṃ bhagavān mārīcaḥ punar eva ha

dhāryatām apramādena garbho 'yaṃ sumahodaya

29

ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati

lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgama

30

atakratum athovāca prīyamāṇaḥ prajāpatiḥ

tvatsahāyau khagāv etau bhrātarau te bhaviṣyata

31

naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara

vyetu te śakra saṃtāpas tvam evendro bhaviṣyasi

32

na cāpy evaṃ tvayā bhūyaḥ kṣeptayā brahmavādinaḥ

na cāvamānyā darpāt te vāg viṣā bhṛśakopanāḥ

33

evam ukto jagāmendro nirviśaṅkas triviṣṭapam

vinatā cāpi siddhārthā babhūva muditā tadā

34

janayām āsa putrau dvāv aruṇaṃ garuḍaṃ tathā

aruṇas tayos tu vikala ādityasya puraḥsara

35

patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata

tasyaitat karma sumahac chrūyatāṃ bhṛgunandana
vedanta sutra| the vedanta sutra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 27