Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 33

Book 1. Chapter 33

The Mahabharata In Sanskrit


Book 1

Chapter 33

1

[स]

मातुः सकाशात तं शापं शरुत्वा पन्नगसत्तमः

वासुकिश चिन्तयाम आस शापॊ ऽयं न भवेत कथम

2

ततः स मन्त्रयाम आस भरातृभिः सह सर्वशः

ऐरावतप्रभृतिभिर ये सम धर्मपरायणाः

3

[वा]

अयं शापॊ यथॊद्धिष्टॊ विदितं वस तथानघाः

तस्य शापस्य मॊक्षार्थं मन्त्रयित्वा यतामहे

4

सर्वेषाम एव शापानां परतिघातॊ हि विद्यते

न तु मात्राभिशप्तानां मॊक्षॊ विद्येत पन्नगाः

5

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः

शप्ता इत्य एव मे शरुत्वा जायते हृदि वेपथुः

6

नूनं सर्वविनाशॊ ऽयम अस्माकं समुदाहृतः

न हय एनां सॊ ऽवययॊ देवः शपन्तीं परत्यषेधयत

7

तस्मात संमन्त्रयामॊ ऽतर भुजगानाम अनामयम

यथा भवेत सर्वेषां मा नः कालॊ ऽतयगाद अयम

8

अपि मन्त्रयमाणा हि हेतुं पश्याम मॊक्षणे

यथा नष्टं पुरा देवा गूढम अग्निं गुहा गतम

9

यथा स यज्ञॊ न भवेद यथा वापि पराभवेत

जनमेजयस्य सर्पाणां विनाशकरणाय हि

10

[स]

तथेत्य उक्त्वा तु ते सर्वे काद्रवेयाः समागताः

समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः

11

एके तत्राब्रुवन नागा वयं भूत्वा दविजर्षभाः

जनमेजयं तं भिक्षामॊ यज्ञस ते न भवेद इति

12

अपरे तव अब्रुवन नागास तत्र पण्डितमानिनः

मन्त्रिणॊ ऽसय वयं सर्वे भविष्यामः सुसंमताः

13

स नः परक्ष्यति सर्वेषु कार्येष्व अर्थविनिश्चयम

तत्र बुद्धिं परवक्ष्यामॊ यथा यज्ञॊ निवर्तते

14

स नॊ बहुमतान राजा बुद्ध्वा बुद्धिमतां वरः

यज्ञार्थं परक्ष्यति वयक्तं नेति वक्ष्यामहे वयम

15

दर्शयन्तॊ बहून दॊषान परेत्य चेह च दारुणान

हेतुभिः कारणैश चैव यथा यज्ञॊ भवेन न सः

16

अथ वा य उपाध्यायः करतौ तस्मिन भविष्यति

सर्पसत्र विधानज्ञॊ राजकार्यहिते रतः

17

तं गत्वा दशतां कश चिद भुजगः स मरिष्यति

तस्मिन हते यज्ञकरे करतुः स न भविष्यति

18

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्य अस्य ऋत्विजः

तांश च सर्वान दशिष्यामः कृतम एवं भविष्यति

19

तत्रापरे ऽमन्त्रयन्त धर्मात्मानॊ भुजंगमाः

अबुद्धिर एषा युष्माकं बरह्महत्या न शॊभना

20

सम्यक सद धर्ममूला हि वयसने शान्तिर उत्तमा

अधर्मॊत्तरता नाम कृत्स्नं वयापादयेज जगत

21

अपरे तव अब्रुवन नागाः समिद्धं जातवेदसम

वर्षैर निर्वापयिष्यामॊ मेघा भूत्वा सविद्युतः

22

सरुग्भाण्डं निशि गत्वा वा अपरे भुजगॊत्तमाः

परमत्तानां हरन्त्व आशु विघ्न एवं भविष्यति

23

यज्ञे वा भुजगास तस्मिञ शतशॊ ऽथ सहस्रशः

जनं दशन्तु वै सर्वम एवं तरासॊ भविष्यति

24

अथ वा संस्कृतं भॊज्यं दूषयन्तु भुजंगमाः

सवेन मूत्र पुरीषेण सर्वभॊज्य विनाशिना

25

अपरे तव अब्रुवंस तत्र ऋत्विजॊ ऽसय भवामहे

यज्ञविघ्नं करिष्यामॊ दीयतां दक्षिणा इति

वश्यतां च गतॊ ऽसौ नः करिष्यति यथेप्षितम

26

अपरे तव अब्रुवंस तत्र जले परक्रीडितं नृपम

गृहम आनीय बध्नीमः करतुर एवं भवेन न सः

27

अपरे तव अब्रुवंस तत्र नागाः सुकृतकारिणः

दशामैनं परगृह्याशु कृतम एवं भविष्यति

छिन्नं मूलम अनर्थानां मृते तस्मिन भविष्यति

28

एषा वै नैष्ठिकी बुद्धिः सर्वेषाम एव संमता

यथा वा मन्यसे राजंस तत कषिप्रं संविधीयताम

29

इत्य उक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम

वासुकिश चापि संचिन्त्य तान उवाच भुजंगमान

30

नैषा वॊ नैष्ठिकी बुद्धिर मता कर्तुं भुजंगमाः

सर्वेषाम एव मे बुद्धिः पन्नगानां न रॊचते

31

किं तव अत्र संविधातव्यं भवतां यद भवेद धितम

अनेनाहं भृशं तप्ये गुणदॊषौ मदाश्रयौ

1

[s]

mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ

vāsukiś cintayām āsa śāpo 'yaṃ na bhavet katham

2

tataḥ sa mantrayām āsa bhrātṛbhiḥ saha sarvaśaḥ

airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ

3

[vā]

ayaṃ śāpo yathoddhiṣṭo viditaṃ vas tathānaghāḥ

tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe

4

sarveṣām eva śāpānāṃ pratighāto hi vidyate

na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ

5

avyayasyāprameyasya satyasya ca tathāgrataḥ

śaptā ity eva me śrutvā jāyate hṛdi vepathu

6

nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ

na hy enāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat

7

tasmāt saṃmantrayāmo 'tra bhujagānām anāmayam

yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam

8

api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe

yathā naṣṭaṃ purā devā gūḍham agniṃ guhā gatam

9

yathā sa yajño na bhaved yathā vāpi parābhavet

janamejayasya sarpāṇāṃ vināśakaraṇāya hi

10

[s]

tathety uktvā tu te sarve kādraveyāḥ samāgatāḥ

samayaṃ cakrire tatra mantrabuddhiviśāradāḥ

11

eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ

janamejayaṃ taṃ bhikṣāmo yajñas te na bhaved iti

12

apare tv abruvan nāgās tatra paṇḍitamāninaḥ

mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ

13

sa naḥ prakṣyati sarveṣu kāryeṣv arthaviniścayam

tatra buddhiṃ pravakṣyāmo yathā yajño nivartate

14

sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ

yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam

15

darśayanto bahūn doṣān pretya ceha ca dāruṇān

hetubhiḥ kāraṇaiś caiva yathā yajño bhaven na sa

16

atha vā ya upādhyāyaḥ kratau tasmin bhaviṣyati

sarpasatra vidhānajño rājakāryahite rata

17

taṃ gatvā daśatāṃ kaś cid bhujagaḥ sa mariṣyati

tasmin hate yajñakare kratuḥ sa na bhaviṣyati

18

ye cānye sarpasatrajñā bhaviṣyanty asya ṛtvijaḥ

tāṃś ca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati

19

tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ

abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā

20

samyak sad dharmamūlā hi vyasane śāntir uttamā

adharmottaratā nāma kṛtsnaṃ vyāpādayej jagat

21

apare tv abruvan nāgāḥ samiddhaṃ jātavedasam

varṣair nirvāpayiṣyāmo meghā bhūtvā savidyuta

22

srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ

pramattānāṃ harantv āśu vighna evaṃ bhaviṣyati

23

yajñe vā bhujagās tasmiñ śataśo 'tha sahasraśaḥ

janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati

24

atha vā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ

svena mūtra purīṣeṇa sarvabhojya vināśinā

25

apare tv abruvaṃs tatra ṛtvijo 'sya bhavāmahe

yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti

vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepṣitam

26

apare tv abruvaṃs tatra jale prakrīḍitaṃ nṛpam

gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na sa

27

apare tv abruvaṃs tatra nāgāḥ sukṛtakāriṇaḥ

daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati

chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati

28

eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā

yathā vā manyase rājaṃs tat kṣipraṃ saṃvidhīyatām

29

ity uktvā samudaikṣanta vāsukiṃ pannageśvaram

vāsukiś cāpi saṃcintya tān uvāca bhujaṃgamān

30

naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ

sarveṣām eva me buddhiḥ pannagānāṃ na rocate

31

kiṃ tv atra saṃvidhātavyaṃ bhavatāṃ yad bhaved dhitam

anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau
the yoga sutras of patanjali commentary on the raja yoga sutra| the yoga sutras of patanjali commentary on the raja yoga sutra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 33