Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 34

Book 1. Chapter 34

The Mahabharata In Sanskrit


Book 1

Chapter 34

1

[स]

शरुत्वा तु वचनं तेषां सर्वेषाम इति चेति च

वासुकेश च वचः शरुत्वा एलापत्रॊ ऽबरवीद इदम

2

न स यज्ञॊ न भविता न स राजा तथाविधः

जनमेजयः पाण्डवेयॊ यतॊ ऽसमाकं महाभयम

3

दैवेनॊपहतॊ राजन्यॊ भवेद इह पूरुषः

स दैवम एवाश्रयते नान्यत तत्र परायणम

4

तद इदं दैवम अस्माकं भयं पन्नगसत्तमाः

दैवम एवाश्रयामॊ ऽतर शृणुध्वं च वचॊ मम

5

अहं शापे समुत्सृष्टे समश्रौषं वचस तदा

मातुर उत्सङ्गम आरूढॊ भयात पन्नगसत्तमाः

6

देवानां पन्नगश्रेष्ठास तीक्ष्णास तीक्ष्णा इति परभॊ

पितामहम उपागम्य दुःखार्तानां महाद्युते

7

[देवाह]

का हि लब्ध्वा परियान पुत्राञ शपेद एवं पितामह

ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः

8

तथेति च वचस तस्यास तवयाप्य उक्तं पितामह

एतद इच्छाम विज्ञातुं कारणं यन न वारिता

9

[बर]

बहवः पन्नगास तीक्ष्णा भीमवीर्या विषॊल्बणाः

परजानां हितकामॊ ऽहं न निवारितवांस तदा

10

ये दन्द शूकाः कषुद्राश च पापचारा विषॊल्बणाः

तेषां विनाशॊ भविता न तु ये धर्मचारिणः

11

यन्निमित्तं च भविता मॊक्षस तेषां महाभयात

पन्नगानां निबॊधध्वं तस्मिन काले तथागते

12

यायावर कुले धीमान भविष्यति महान ऋषिः

जरत्कारुर इति खयातस तेजस्वी नियतेन्द्रियः

13

तस्य पुत्रॊ जरत्कारॊर उत्पत्स्यति महातपाः

आस्तीकॊ नामयज्ञं स परतिषेत्स्यति तं तदा

तत्र मॊक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः

14

[देवाह]

स मुनिप्रवरॊ देव जरत कारुर महातपाः

कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान

15

[बर]

सनामायां सनामा स कन्यायां दविजसत्तमः

अपत्यं वीर्यवान देवा वीर्यवज जनयिष्यति

16

[एलापत्र]

एवम अस्त्व इति तं देवाः पितामहम अथाब्रुवन

उक्त्वा चैवं गता देवाः स च देवः पितामहः

17

सॊ ऽहम एवं परपश्यामि वासुके भगिनीं तव

जरत्कारुर इति खयातां तां तस्मै परतिपादय

18

भैक्षवद भिक्षमाणाय नागानां भयशान्तये

ऋषये सुव्रताय तवम एष मॊक्षः शरुतॊ मया

1

[s]

śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca

vāsukeś ca vacaḥ śrutvā elāpatro 'bravīd idam

2

na sa yajño na bhavitā na sa rājā tathāvidhaḥ

janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam

3

daivenopahato rājanyo bhaved iha pūruṣaḥ

sa daivam evāśrayate nānyat tatra parāyaṇam

4

tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ

daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama

5

ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacas tadā

mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ

6

devānāṃ pannagaśreṣṭhās tīkṣṇās tīkṣṇā iti prabho

pitāmaham upāgamya duḥkhārtānāṃ mahādyute

7

[devāh]

kā hi labdhvā priyān putrāñ śaped evaṃ pitāmaha

ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrata

8

tatheti ca vacas tasyās tvayāpy uktaṃ pitāmaha

etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā

9

[br]

bahavaḥ pannagās tīkṣṇā bhīmavīryā viṣolbaṇāḥ

prajānāṃ hitakāmo 'haṃ na nivāritavāṃs tadā

10

ye danda śūkāḥ kṣudrāś ca pāpacārā viṣolbaṇāḥ

teṣāṃ vināśo bhavitā na tu ye dharmacāriṇa

11

yannimittaṃ ca bhavitā mokṣas teṣāṃ mahābhayāt

pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate

12

yāyāvara kule dhīmān bhaviṣyati mahān ṛṣiḥ

jaratkārur iti khyātas tejasvī niyatendriya

13

tasya putro jaratkāror utpatsyati mahātapāḥ

stīko nāmayajñaṃ sa pratiṣetsyati taṃ tadā

tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ

14

[devāh]

sa munipravaro deva jarat kārur mahātapāḥ

kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān

15

[br]

sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ

apatyaṃ vīryavān devā vīryavaj janayiṣyati

16

[elāpatra]

evam astv iti taṃ devāḥ pitāmaham athābruvan

uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmaha

17

so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava

jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya

18

bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye

aye suvratāya tvam eṣa mokṣaḥ śruto mayā
the yoga sutras of patanjali commentary on the raja yoga sutra| rig vedic hymn
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 34