Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 38

Book 1. Chapter 38

The Mahabharata In Sanskrit


Book 1

Chapter 38

1

[षृ]

यद्य एतत साहसं तात यदि वा दुष्कृतं कृतम

परियं वाप्य अप्रियं वा ते वाग उक्ता न मृषा मया

2

नैवान्यथेदं भविता पितर एष बरवीमि ते

नाहं मृषा परब्रवीमि सवैरेष्व अपि कुतः शपन

3

[षमीक]

जानाम्य उग्रप्रभावं तवां पुत्र सत्यगिरं तथा

नानृतं हय उक्तपूर्वं ते नैतन मिथ्या भविष्यति

4

पित्रा पुत्रॊ वयःस्थॊ ऽपि सततं वाच्य एव तु

यथा सयाद गुणसंयुक्तः पराप्नुयाच च महद यशः

5

किं पुनर बाल एव तवं तपसा भावितः परभॊ

वर्धते च परभवतां कॊपॊ ऽतीव महात्मनाम

6

सॊ ऽहं पश्यामि वक्तव्यं तवयि धर्मभृतां वर

पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम

7

स तवं शम युतॊ भूत्वा वन्यम आहारम आहरन

चर करॊधम इमं तयक्त्वा नैवं धर्मं परहास्यसि

8

करॊधॊ हि धर्मं हरति यतीनां दुःखसंचितम

ततॊ धर्मविहीनानां गतिर इष्टा न विद्यते

9

शम एव यतीनां हि कषमिणां सिद्धिकारकः

कषमावताम अयं लॊकः परश चैव कषमावताम

10

तस्माच चरेथाः सततं कषमा शीलॊ जितेन्द्रियः

कषमया पराप्स्यसे लॊकान बरह्मणः समनन्तरान

11

मया तु शमम आस्थाय यच छक्यं कर्तुम अद्य वै

तत करिष्ये ऽदय ताताहं परेषयिष्ये नृपाय वै

12

मम पुत्रेण शप्तॊ ऽसि बालेनाकृत बुद्धिना

ममेमां धर्षणां तवत्तः परेक्ष्य राजन्न अमर्षिणा

13

[स]

एवमादिश्य शिष्यं स परेषयाम आस सुव्रतः

परिक्षिते नृपतये दयापन्नॊ महातपाः

14

संदिश्य कुशलप्रश्नं कार्यवृत्तान्तम एव च

शिष्यं गौर मुखं नाम शीलवन्तं समाहितम

15

सॊ ऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम

विवेश भवनं राज्ञः पूर्वं दवाःस्थैर निवेदितः

16

पूजितश च नरेन्द्रेण दविजॊ गौर मुखस ततः

आचख्यौ परिविश्रान्तॊ राज्ञे सर्वम अशेषतः

शमीक वचनं घॊरं यथॊक्तं मन्त्रिसंनिधौ

17

शमीकॊ नाम राजेन्द्र विषये वर्तते तव

ऋषिः परमधर्मात्मा दान्तः शान्तॊ महातपाः

18

तस्य तवया नरव्याघ्र सर्पः पराणैर वियॊजितः

अवसक्तॊ धनुष्कॊट्या सखन्धे भरतसत्तम

कषान्तवांस तव तत कर्म पुत्रस तस्य न चक्षमे

19

तेन शप्तॊ ऽसि राजेन्द्र पितुर अज्ञातम अद्य वै

तक्षकः सप्तरात्रेण मृत्युस ते वै भविष्यति

20

तत्र रक्षां कुरुष्वेति पुनः पुनर अथाब्रवीत

तद अन्यथा न शक्यं च कर्तुं केन चिद अप्य उत

21

न हि शक्नॊति संयन्तुं पुत्रं कॊपसमन्वितम

ततॊ ऽहं परेषितस तेन तव राजन हितार्थिना

22

इति शरुत्वा वचॊ घॊरं स राजा कुरुनन्दनः

पर्यतप्यत तत पापं कृत्वा राजा महातपाः

23

तं च मौन वरतधरं शरुत्वा मुनिवरं तदा

भूय एवाभवद राजा शॊकसंतप्त मानसः

24

अनुक्रॊशात्मतां तस्य शमीकस्यावधार्य तु

पर्यतप्यत भूयॊ ऽपि कृत्वा तत किल्बिषं मुनेः

25

न हि मृत्युं तथा राजा शरुत्वा वै सॊ ऽनवतप्यत

अशॊचद अमरप्रख्यॊ यथा कृत्वेह कर्म तत

26

ततस तं परेषयाम आस राजा गौर मुखं तदा

भूयः परसादं भगवान करॊत्व इति ममेति वै

27

तस्मिंश च गतमात्रे वै राजा गौर मुखे तदा

मन्त्रिभिर मन्त्रयाम आस सह संविग्नमानसः

28

निश्चित्य मन्त्रिभिश चैव सहितॊ मन्त्रतत्त्ववित

परासादं कारयाम आस एकस्तम्भं सुरक्षितम

29

रक्षां च विदधे तत्र भिषजश चौषधानि च

बराह्मणान सिद्धमन्त्रांश च सर्वतॊ वै नयवेशयत

30

राजकार्याणि तत्रस्थः सर्वाण्य एवाकरॊच च सः

मन्त्रिभिः सहधर्मज्ञः समन्तात परिरक्षितः

31

पराप्ते तु दिवसे तस्मिन सप्तमे दविजसत्तम

काश्यपॊ ऽभयागमद विद्वांस तं राजानं चिकित्सितुम

32

शरुतं हि तेन तद अभूद अद्य तं राजसत्तमम

तक्षकः पन्नगश्रेष्ठॊ नेष्यते यमसादनम

33

तं दष्टं पन्नगेन्द्रेण करिष्ये ऽहम अपज्वरम

तत्र मे ऽरथश च धर्मश च भवितेति विचिन्तयन

34

तं ददर्श स नागेन्द्रस तक्षकः काश्यपं पथि

गच्छन्तम एकमनसं दविजॊ भूत्वा वयॊ ऽतिगः

35

तम अब्रवीत पन्नगेन्द्रः काश्यपं मुनिपुंगवम

कव भवांस तवरितॊ याति किं च कार्यं चिकीर्षति

36

[क]

नृपं कुरु कुलॊत्पन्नं परिक्षितम अरिंदमम

तक्षकः पन्नगश्रेष्ठस तेजसाद्य परधक्ष्यति

37

तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा

पाण्डवानां कुलकरं राजानम अमितौजसम

गच्छामि सौम्य तवरितं सद्यः कर्तुम अपज्वरम

38

[त]

अहं स तक्षकॊ बरह्मंस तं धक्ष्यामि महीपतिम

निवर्तस्व न शक्तस तवं मया दष्टं चिकित्सितुम

39

[क]

अहं तं नृपतिं नाग तवया दष्टम अपज्वरम

करिष्य इति मे बुद्धिर विद्या बलम उपाश्रितः

1

[ṣṛ]

yady etat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam

priyaṃ vāpy apriyaṃ vā te vāg uktā na mṛṣā mayā

2

naivānyathedaṃ bhavitā pitar eṣa bravīmi te

nāhaṃ mṛṣā prabravīmi svaireṣv api kutaḥ śapan

3

[
amīka]

jānāmy ugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā

nānṛtaṃ hy uktapūrvaṃ te naitan mithyā bhaviṣyati

4

pitrā putro vayaḥstho 'pi satataṃ vācya eva tu

yathā syād guṇasaṃyuktaḥ prāpnuyāc ca mahad yaśa

5

kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho

vardhate ca prabhavatāṃ kopo 'tīva mahātmanām

6

so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara

putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam

7

sa tvaṃ śama yuto bhūtvā vanyam āhāram āharan

cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi

8

krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam

tato dharmavihīnānāṃ gatir iṣṭā na vidyate

9

ama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ

kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām

10

tasmāc carethāḥ satataṃ kṣamā śīlo jitendriyaḥ

kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān

11

mayā tu śamam āsthāya yac chakyaṃ kartum adya vai

tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai

12

mama putreṇa śapto 'si bālenākṛta buddhinā

mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā

13

[s]

evamādiśya śiṣyaṃ sa preṣayām āsa suvrataḥ

parikṣite nṛpataye dayāpanno mahātapāḥ

14

saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca

śiṣyaṃ gaura mukhaṃ nāma śīlavantaṃ samāhitam

15

so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam

viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair nivedita

16

pūjitaś ca narendreṇa dvijo gaura mukhas tataḥ

ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ

śamīka vacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau

17

amīko nāma rājendra viṣaye vartate tava

iḥ paramadharmātmā dāntaḥ śānto mahātapāḥ

18

tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ

avasakto dhanuṣkoṭyā skhandhe bharatasattama

kṣāntavāṃs tava tat karma putras tasya na cakṣame

19

tena śapto 'si rājendra pitur ajñātam adya vai

takṣakaḥ saptarātreṇa mṛtyus te vai bhaviṣyati

20

tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt

tad anyathā na śakyaṃ ca kartuṃ kena cid apy uta

21

na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam

tato 'haṃ preṣitas tena tava rājan hitārthinā

22

iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ

paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ

23

taṃ ca mauna vratadharaṃ śrutvā munivaraṃ tadā

bhūya evābhavad rājā śokasaṃtapta mānasa

24

anukrośātmatāṃ tasya śamīkasyāvadhārya tu

paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ mune

25

na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata

aśocad amaraprakhyo yathā kṛtveha karma tat

26

tatas taṃ preṣayām āsa rājā gaura mukhaṃ tadā

bhūyaḥ prasādaṃ bhagavān karotv iti mameti vai

27

tasmiṃś ca gatamātre vai rājā gaura mukhe tadā

mantribhir mantrayām āsa saha saṃvignamānasa

28

niścitya mantribhiś caiva sahito mantratattvavit

prāsādaṃ kārayām āsa ekastambhaṃ surakṣitam

29

rakṣāṃ ca vidadhe tatra bhiṣajaś cauṣadhāni ca

brāhmaṇān siddhamantrāṃś ca sarvato vai nyaveśayat

30

rājakāryāṇi tatrasthaḥ sarvāṇy evākaroc ca saḥ

mantribhiḥ sahadharmajñaḥ samantāt parirakṣita

31

prāpte tu divase tasmin saptame dvijasattama

kāśyapo 'bhyāgamad vidvāṃs taṃ rājānaṃ cikitsitum

32

rutaṃ hi tena tad abhūd adya taṃ rājasattamam

takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam

33

taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram

tatra me 'rthaś ca dharmaś ca bhaviteti vicintayan

34

taṃ dadarśa sa nāgendras takṣakaḥ kāśyapaṃ pathi

gacchantam ekamanasaṃ dvijo bhūtvā vayo 'tiga

35

tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam

kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati

36

[k]

nṛpaṃ kuru kulotpannaṃ parikṣitam ariṃdamam

takṣakaḥ pannagaśreṣṭhas tejasādya pradhakṣyati

37

taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā

pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam

gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram

38

[t]

ahaṃ sa takṣako brahmaṃs taṃ dhakṣyāmi mahīpatim

nivartasva na śaktas tvaṃ mayā daṣṭaṃ cikitsitum

39

[k]

ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram

kariṣya iti me buddhir vidyā balam upāśritaḥ
the apostolic bible polyglot and kjv| the apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 38