Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 40

Book 1. Chapter 40

The Mahabharata In Sanskrit


Book 1

Chapter 40

1

[स]

तं तथा मन्त्रिणॊ दृष्ट्वा भॊगेन परिवेष्टितम

विवर्णवदनाः सर्वे रुरुदुर भृशदुःखिताः

2

तं तु नादं ततः शरुत्वा मन्त्रिणस ते परदुद्रुवुः

अपश्यंश चैव ते यान्तम आकाशे नागम अद्भुतम

3

सीमन्तम इव कुर्वाणं नभसः पद्मवर्चसम

तक्षकं पन्नगश्रेष्ठं भृशं शॊकपरायणाः

4

ततस तु ते तद्गृहम अग्निना वृतं; परदीप्यमानं विषजेन भॊगिनः

भयात परित्यज्य दिशः परपेदिरे; पपात तच चाशनि ताडितं यथा

5

ततॊ नृपे तक्षक तेजसा हते; परयुज्य सर्वाः परलॊकसत्क्रियाः

शुचिर दविजॊ राजपुरॊहितस तदा; तथैव ते तस्य नृपस्य मन्त्रिणः

6

नृपं शिशुं तस्य सुतं परचक्रिरे; समेत्य सर्वे पुरवासिनॊ जनाः

नृपं यम आहुस तम अमित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः

7

स बाल एवार्य मतिर नृपॊत्तमः; सहैव तैर मन्त्रिपुरॊहितैस तदा

शशास राज्यं कुरुपुंगवाग्रजॊ; यथास्य वीरः परपितामहस तथा

8

ततस तु राजानम अमित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः

सुवर्णवर्माणम उपेत्य काशिपं; वपुष्टमार्थं वरयां परचक्रमुः

9

ततः स राजा परददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः

स चापि तां पराप्य मुदा युतॊ ऽभवन; न चान्यनारीषु मनॊ दधे कव चित

10

सरःसु फुल्लेषु वनेषु चैव ह; परसन्नचेता विजहार वीर्यवान

तथा स राजन्य वरॊ विजह्रिवान; यथॊर्वशीं पराप्य पुरा पुरूरवाः

11

वपुष्टमा चापि वरं पतिं तदा; परतीतरूपं समवाप्य भूमिपम

भावेन रामा रमयां बभूव वै; विहारकालेष्व अवरॊध सुन्दरी

1

[s]

taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam

vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ

2

taṃ tu nādaṃ tataḥ śrutvā mantriṇas te pradudruvuḥ

apaśyaṃś caiva te yāntam ākāśe nāgam adbhutam

3

sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam

takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ

4

tatas tu te tadgṛham agninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ

bhayāt parityajya diśaḥ prapedire; papāta tac cāśani tāḍitaṃ yathā

5

tato nṛpe takṣaka tejasā hate; prayujya sarvāḥ paralokasatkriyāḥ

ucir dvijo rājapurohitas tadā; tathaiva te tasya nṛpasya mantriṇa

6

nṛpaṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ

nṛpaṃ yam āhus tam amitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ

7

sa bāla evārya matir nṛpottamaḥ; sahaiva tair mantripurohitais tadā

śaśāsa rājyaṃ kurupuṃgavāgrajo; yathāsya vīraḥ prapitāmahas tathā

8

tatas tu rājānam amitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ

suvarṇavarmāṇam upetya kāśipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramu

9

tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ

sa cāpi tāṃ prāpya mudā yuto 'bhavan; na cānyanārīṣu mano dadhe kva cit

10

saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān

tathā sa rājanya varo vijahrivān; yathorvaśīṃ prāpya purā purūravāḥ

11

vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bhūmipam

bhāvena rāmā ramayāṃ babhūva vai; vihārakāleṣv avarodha sundarī
ixth grade the cay chapter quz| ixth grade the cay chapter quz
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 40