Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 44

Book 1. Chapter 44

The Mahabharata In Sanskrit


Book 1

Chapter 44

1

[स]

गतमात्रं तु भर्तारं जरत्कारुर अवेदयत

भरातुस तवरितम आगम्य यथातथ्यं तपॊधन

2

ततः स भुजग शरेष्ठः शरुत्वा सुमहद अप्रियम

उवाच भगिनीं दीनां तदा दीनतरः सवयम

3

जानामि भद्रे यत कार्यं परदाने कारणं च यत

पन्नगानां हितार्थाय पुत्रस ते सयात ततॊ यदि

4

स सर्पसत्रात किल नॊ मॊक्षयिष्यति वीर्यवान

एवं पितामहः पूर्वम उक्तवान मां सुरैः सह

5

अप्य अस्ति गर्भः सुभगे तस्मात ते मुनिसत्तमात

न चेच्छाम्य अफलं तस्य दारकर्म मनीषिणः

6

कामं च मम न नयाय्यं परष्टुं तवां कार्यम ईदृशम

किं तु कार्यगरीयस्त्वात ततस तवाहम अचूचुदम

7

दुर्वासतां विदित्वा च भर्तुस ते ऽतितपस्विनः

नैनम अन्वागमिष्यामि कदाचिद धि शपेत स माम

8

आचक्ष्व भद्रे भर्तुस तवं सर्वम एव विचेष्टितम

शल्यम उद्धर मे घॊरं भद्रे हृदि चिरस्थितम

9

जरत्कारुस ततॊ वाक्यम इत्य उक्ता परत्यभाषत

आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम

10

पृष्टॊ मयापत्य हेतॊः स महात्मा महातपाः

अस्तीत्य उदरम उद्दिश्य ममेदं गतवांश च सः

11

सवैरेष्व अपि न तेनाहं समरामि वितथं कव चित

उक्तपूर्वं कुतॊ राजन साम्पराये स वक्ष्यति

12

न संतापस तवया कार्यः कार्यं परति भुजंगमे

उत्पत्स्यति हि ते पुत्रॊ जवलनार्कसमद्युतिः

13

इत्य उक्त्वा हि स मां भरातर गतॊ भर्ता तपॊवनम

तस्माद वयेतु परं दुःखं तवेदं मनसि सथितम

14

एतच छरुत्वा स नागेन्द्रॊ वासुकिः परया मुदा

एवम अस्त्व इति तद वाक्यं भगिन्याः परत्यगृह्णत

15

सान्त्वमानार्थ दानैश च पूजया चानुरूपया

सॊदर्यां पूजयाम आस सवसारं पन्नगॊत्तमः

16

ततः स ववृधे गर्भॊ महातेजा रविप्रभः

यथा सॊमॊ दविजश्रेष्ठ शुक्लपक्षॊदितॊ दिवि

17

यथाकालं तु सा बरह्मन परजज्ञे भुजग सवसा

कुमारं देवगर्भाभं पितृमातृभयापहम

18

ववृधे स च तत्रैव नागराजनिवेशने

वेदांश चाधिजगे साङ्गान भार्गवाच चयवनात्मजात

19

चरितव्रतॊ बाल एव बुद्धिसत्त्वगुणान्वितः

नाम चास्याभवत खयातं लॊकेष्व आस्तीक इत्य उत

20

अस्तीत्य उक्त्वा गतॊ यस्मात पिता गर्भस्थम एव तम

वनं तस्माद इदं तस्य नामास्तीकेति विश्रुतम

21

स बाल एव तत्रस्थश चरन्न अमितबुद्धिमान

गृहे पन्नगराजस्य परयत्नात पर्यरक्ष्यत

22

भगवान इव देवेशः शूलपाणिर हिरण्यदः

विवर्धमानः सर्वांस तान पन्नगान अभ्यहर्षयत

1

[s]

gatamātraṃ tu bhartāraṃ jaratkārur avedayat

bhrātus tvaritam āgamya yathātathyaṃ tapodhana

2

tataḥ sa bhujaga śreṣṭhaḥ śrutvā sumahad apriyam

uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam

3

jānāmi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat

pannagānāṃ hitārthāya putras te syāt tato yadi

4

sa sarpasatrāt kila no mokṣayiṣyati vīryavān

evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha

5

apy asti garbhaḥ subhage tasmāt te munisattamāt

na cecchāmy aphalaṃ tasya dārakarma manīṣiṇa

6

kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam

kiṃ tu kāryagarīyastvāt tatas tvāham acūcudam

7

durvāsatāṃ viditvā ca bhartus te 'titapasvinaḥ

nainam anvāgamiṣyāmi kadācid dhi śapet sa mām

8

cakṣva bhadre bhartus tvaṃ sarvam eva viceṣṭitam

śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam

9

jaratkārus tato vākyam ity uktā pratyabhāṣata

āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram

10

pṛṣṭo mayāpatya hetoḥ sa mahātmā mahātapāḥ

astīty udaram uddiśya mamedaṃ gatavāṃś ca sa

11

svaireṣv api na tenāhaṃ smarāmi vitathaṃ kva cit

uktapūrvaṃ kuto rājan sāmparāye sa vakṣyati

12

na saṃtāpas tvayā kāryaḥ kāryaṃ prati bhujaṃgame

utpatsyati hi te putro jvalanārkasamadyuti

13

ity uktvā hi sa māṃ bhrātar gato bhartā tapovanam

tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam

14

etac chrutvā sa nāgendro vāsukiḥ parayā mudā

evam astv iti tad vākyaṃ bhaginyāḥ pratyagṛhṇata

15

sāntvamānārtha dānaiś ca pūjayā cānurūpayā

sodaryāṃ pūjayām āsa svasāraṃ pannagottama

16

tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ

yathā somo dvijaśreṣṭha śuklapakṣodito divi

17

yathākālaṃ tu sā brahman prajajñe bhujaga svasā

kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham

18

vavṛdhe sa ca tatraiva nāgarājaniveśane

vedāṃś cādhijage sāṅgān bhārgavāc cyavanātmajāt

19

caritavrato bāla eva buddhisattvaguṇānvitaḥ

nāma cāsyābhavat khyātaṃ lokeṣv āstīka ity uta

20

astīty uktvā gato yasmāt pitā garbhastham eva tam

vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam

21

sa bāla eva tatrasthaś carann amitabuddhimān

gṛhe pannagarājasya prayatnāt paryarakṣyata

22

bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ

vivardhamānaḥ sarvāṃs tān pannagān abhyaharṣayat
atharva veda hymn to the earth| atharva veda hymn to the earth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 44