Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 47

Book 1. Chapter 47

The Mahabharata In Sanskrit


Book 1

Chapter 47

1

[स]

एवम उक्त्वा ततः शरीमान मन्त्रिभिश चानुमॊदितः

आरुरॊह परतिज्ञां स सर्पसत्राय पार्थिवः

बरह्मन भरतशार्दूलॊ राजा पारिक्षितस तदा

2

पुरॊहितम अथाहूय ऋत्विजं वसुधाधिपः

अब्रवीद वाक्यसंपन्नः संपद अर्थकरं वचः

3

यॊ मे हिंसितवांस तातं तक्षकः स दुरात्मवान

परतिकुर्यां यथा तस्य तद भवन्तॊ बरुवन्तु मे

4

अपि तत कर्म विदितं भवतां येन पन्नगम

तक्षकं संप्रदीप्ते ऽगनौ पराप्स्ये ऽहं सहबान्धवम

5

यथा तेन पिता मह्यं पूर्वं दग्धॊ विषाग्निना

तथाहम अपि तं पापं दग्धुम इच्छामि पन्नगम

6

[रत्विजह]

अस्ति राजन महत सत्रं तवदर्थं देवनिर्मितम

सर्पसत्रम इति खयातं पुराणे कथ्यते नृप

7

आहर्ता तस्य सत्रस्य तवन नान्यॊ ऽसति नराधिप

इति पौराणिकाः पराहुर अस्माकं चास्ति स करतुः

8

[स]

एवम उक्तः स राजर्षिर मेने सर्पं हि तक्षकम

हुताशनमुखं दीप्तं परविष्टम इति सत्तम

9

ततॊ ऽबरवीन मन्त्रविदस तान राजा बराह्मणांस तदा

आहरिष्यामि तत सत्रं संभाराः संभ्रियन्तु मे

10

ततस ते ऋत्विजस तस्य शास्त्रतॊ दविजसत्तम

देशं तं मापयाम आसुर यज्ञायतन कारणात

यथावज जञानविदुषः सर्वे बुद्ध्या परं गताः

11

ऋद्ध्या परमया युक्तम इष्टं दविजगणायुतम

परभूतधनधान्याढ्यम ऋत्विग्भिः सुनिवेशितम

12

निर्माय चापि विधिवद यज्ञायतनम ईप्सितम

राजानं दीक्षयाम आसुः सर्पसत्राप्तये तदा

13

इदं चासीत तत्र पूर्वं सर्पसत्रे भविष्यति

निमित्तं महद उत्पन्नं यज्ञविघ्न करं तदा

14

यज्ञस्यायतने तस्मिन करियमाणे वचॊ ऽबरवीत

सथपतिर बुद्धिसंपन्नॊ वास्तु विद्या विशारदः

15

इत्य अब्रवीत सूत्रधारः सूतः पौराणिकस तदा

यस्मिन देशे च काले च मापनेयं परवर्तिता

बराह्मणं कारणं कृत्वा नायं संस्थास्यते करतुः

16

एतच छरुत्वा तु राजा स पराग दीक्षा कालम अब्रवीत

कषत्तारं नेह मे कश चिद अज्ञातः परविशेद इति

17

ततः कर्म परववृते सर्पसत्रे विधानतः

पर्यक्रामंश च विधिवत सवे सवे कर्मणि याजकाः

18

परिधाय कृष्ण वासांसि धूमसंरक्त लॊचनाः

जुहुवुर मन्त्रवच चैव समिद्धं जातवेदसम

19

कम्पयन्तश च सर्वेषाम उरगाणां मनांसि ते

सर्पान आजुहुवुस तत्र सर्वान अग्निमुखे तदा

20

ततः सर्पाः समापेतुः परदीप्ते हव्यवाहने

विवेष्टमानाः कृपणा आह्वयन्तः परस्परम

21

विस्फुरन्तः शवसन्तश च वेष्टयन्तस तथा परे

पुच्छैः शिरॊभिश च भृशं चित्रभानुं परपेदिरे

22

शवेताः कृष्णाश च नीलाश च सथविराः शिशवस तथा

रुवन्तॊ भैरवान नादान पेतुर दीप्ते विभावसौ

23

एवं शतसहस्राणि परयुतान्य अर्बुदानि च

अवशानि विनष्टानि पन्नगानां दविजॊत्तम

24

इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे

मत्ता इव च मातङ्गा महाकाया महाबलाः

25

उच्चावचाश च बहवॊ नानावर्णा विषॊल्बणाः

घॊराश च परिघप्रख्या दन्द शूका महाबलाः

परपेतुर अग्नाव उरगा मातृवाग दण्डपीडिताः

1

[s]

evam uktvā tataḥ śrīmān mantribhiś cānumoditaḥ

āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ

brahman bharataśārdūlo rājā pārikṣitas tadā

2

purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ

abravīd vākyasaṃpannaḥ saṃpad arthakaraṃ vaca

3

yo me hiṃsitavāṃs tātaṃ takṣakaḥ sa durātmavān

pratikuryāṃ yathā tasya tad bhavanto bruvantu me

4

api tat karma viditaṃ bhavatāṃ yena pannagam

takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam

5

yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā

tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam

6

[rtvijah]

asti rājan mahat satraṃ tvadarthaṃ devanirmitam

sarpasatram iti khyātaṃ purāṇe kathyate nṛpa

7

hartā tasya satrasya tvan nānyo 'sti narādhipa

iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratu

8

[s]

evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam

hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama

9

tato 'bravīn mantravidas tān rājā brāhmaṇāṃs tadā

āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me

10

tatas te ṛtvijas tasya śāstrato dvijasattama

deśaṃ taṃ māpayām āsur yajñāyatana kāraṇāt

yathāvaj jñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ

11

ddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam

prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam

12

nirmāya cāpi vidhivad yajñāyatanam īpsitam

rājānaṃ dīkṣayām āsuḥ sarpasatrāptaye tadā

13

idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati

nimittaṃ mahad utpannaṃ yajñavighna karaṃ tadā

14

yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt

sthapatir buddhisaṃpanno vāstu vidyā viśārada

15

ity abravīt sūtradhāraḥ sūtaḥ paurāṇikas tadā

yasmin deśe ca kāle ca māpaneyaṃ pravartitā

brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratu

16

etac chrutvā tu rājā sa prāg dīkṣā kālam abravīt

kṣattāraṃ neha me kaś cid ajñātaḥ praviśed iti

17

tataḥ karma pravavṛte sarpasatre vidhānataḥ

paryakrāmaṃś ca vidhivat sve sve karmaṇi yājakāḥ

18

paridhāya kṛṣṇa vāsāṃsi dhūmasaṃrakta locanāḥ

juhuvur mantravac caiva samiddhaṃ jātavedasam

19

kampayantaś ca sarveṣām uragāṇāṃ manāṃsi te

sarpān ājuhuvus tatra sarvān agnimukhe tadā

20

tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane

viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam

21

visphurantaḥ śvasantaś ca veṣṭayantas tathā pare

pucchaiḥ śirobhiś ca bhṛśaṃ citrabhānuṃ prapedire

22

vetāḥ kṛṣṇāś ca nīlāś ca sthavirāḥ śiśavas tathā

ruvanto bhairavān nādān petur dīpte vibhāvasau

23

evaṃ śatasahasrāṇi prayutāny arbudāni ca

avaśāni vinaṣṭāni pannagānāṃ dvijottama

24

indurā iva tatrānye hastihastā ivāpare

mattā iva ca mātaṅgā mahākāyā mahābalāḥ

25

uccāvacāś ca bahavo nānāvarṇā viṣolbaṇāḥ

ghorāś ca parighaprakhyā danda śūkā mahābalāḥ

prapetur agnāv uragā mātṛvāg daṇḍapīḍitāḥ
humorous writings succe| humorous neighborhood writing
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 47