Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 50

Book 1. Chapter 50

The Mahabharata In Sanskrit


Book 1

Chapter 50

1

[आ]

सॊमस्य यज्ञॊ वरुणस्य यज्ञः; परजापतेर यज्ञ आसीत परयागे

तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

2

शक्रस्य यज्ञः शतसंख्य उक्तस; तथापरस तुल्यसंख्यः शतं वै

तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

3

यमस्य यज्ञॊ हरि मेधसश च; यथा यज्ञॊ रन्ति देवस्य राज्ञः

तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

4

गयस्य यज्ञः शशबिन्दॊश च राज्ञॊ; यज्ञस तथा वैश्रवणस्य राज्ञः

तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

5

नृगस्य यज्ञस तव अजमीढस्य चासीद; यथा यज्ञॊ दाशरथेश च राज्ञः

तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

6

यज्ञः शरुतॊ नॊ दिवि देव सूनॊर; युधिष्ठिरस्याजमीढस्य राज्ञः

तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

7

कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; सवयं च कर्म परचकार यत्र

तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

8

इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः करतुं यथा

नैषां जञानं विद्यते जञातुम अद्य; दत्तं येभ्यॊ न परणश्येत कथं चित

9

ऋत्विक समॊ नास्ति लॊकेषु चैव; दवैपायनेनेति विनिश्चितं मे

एतस्य शिष्या हि कषितिं चरन्ति; सर्वर्विजः कर्मसु सवेषु दक्षाः

10

विभावसुश चित्रभानुर महात्मा; हिरण्यरेता विश्वभुक कृष्ण वर्त्मा

परदक्षिणावर्तशिखः परदीप्तॊ; हव्यं तवेदं हुतभुग वष्टि देवः

11

नेह तवदन्यॊ विद्यते जीवलॊके; समॊ नृपः पालयिता परजानाम

धृत्या च ते परीतमनाः सदाहं; तवं वा राजा धर्मराजॊ यमॊ वा

12

शक्रः साक्षाद वज्रपाणिर यथेह; तराता लॊके ऽसमिंस तवं तथेह परजानाम

मतस तवं नः पुरुषेन्द्रेह लॊके; न च तवदन्यॊ गृहपतिर अस्ति यज्ञे

13

खट्वाङ्गनाभाग दिलीप कल्पॊ; ययाति मान्धातृसमप्रभावः

आदित्यतेजः परतिमानतेजा; भीष्मॊ यथा भराजसि सुव्रतस तवम

14

वाल्मीकिवत ते निभृतं सुधैर्यं; वसिष्ठवत ते नियतश च कॊपः

परभुत्वम इन्द्रेण समं मतं मे; दयुतिश च नारायणवद विभाति

15

यमॊ यथा धर्मविनिश्चयज्ञः; कृष्णॊ यथा सर्वगुणॊपपन्नः

शरियां निवासॊ ऽसि यथा वसूनां; निधान भूतॊ ऽसि तथा करतूनाम

16

दम्भॊद्भवेनासि समॊ बलेन; रामॊ यथा शस्त्रविद अस्त्रविच च

और्व तरिताभ्याम असि तुल्यतेजा; दुष्प्रेक्षणीयॊ ऽसि भगीरथॊ वा

17

[स]

एवं सतुताः सर्व एव परसन्ना; राजा सदस्या ऋत्विजॊ हव्यवाहः

तेषां दृष्ट्वा भावितानीङ्गितानि; परॊवाच राजा जनमेजयॊ ऽथ

1

[ā]

somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge

tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhya

2

akrasya yajñaḥ śatasaṃkhya uktas; tathāparas tulyasaṃkhyaḥ śataṃ vai

tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhya

3

yamasya yajño hari medhasaś ca; yathā yajño ranti devasya rājñaḥ

tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhya

4

gayasya yajñaḥ śaśabindoś ca rājño; yajñas tathā vaiśravaṇasya rājñaḥ

tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhya

5

nṛgasya yajñas tv ajamīḍhasya cāsīd; yathā yajño dāśaratheś ca rājñaḥ

tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhya

6

yajñaḥ śruto no divi deva sūnor; yudhiṣṭhirasyājamīḍhasya rājñaḥ

tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhya

7

kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra

tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhya

8

ime hi te sūryahutāśavarcasaḥ; samāsate vṛtrahaṇaḥ kratuṃ yathā

naiṣāṃ jñānaṃ vidyate jñātum adya; dattaṃ yebhyo na praṇaśyet kathaṃ cit

9

tvik samo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṃ me

etasya śiṣyā hi kṣitiṃ caranti; sarvarvijaḥ karmasu sveṣu dakṣāḥ

10

vibhāvasuś citrabhānur mahātmā; hiraṇyaretā viśvabhuk kṛṣṇa vartmā

pradakṣiṇāvartaśikhaḥ pradīpto; havyaṃ tavedaṃ hutabhug vaṣṭi deva

11

neha tvadanyo vidyate jīvaloke; samo nṛpaḥ pālayitā prajānām

dhṛtyā ca te prītamanāḥ sadāhaṃ; tvaṃ vā rājā dharmarājo yamo vā

12

akraḥ sākṣād vajrapāṇir yatheha; trātā loke 'smiṃs tvaṃ tatheha prajānām

matas tvaṃ naḥ puruṣendreha loke; na ca tvadanyo gṛhapatir asti yajñe

13

khaṭvāṅganābhāga dilīpa kalpo; yayāti māndhātṛsamaprabhāvaḥ

ādityatejaḥ pratimānatejā; bhīṣmo yathā bhrājasi suvratas tvam

14

vālmīkivat te nibhṛtaṃ sudhairyaṃ; vasiṣṭhavat te niyataś ca kopaḥ

prabhutvam indreṇa samaṃ mataṃ me; dyutiś ca nārāyaṇavad vibhāti

15

yamo yathā dharmaviniścayajñaḥ; kṛṣṇo yathā sarvaguṇopapannaḥ

śriyāṃ nivāso 'si yathā vasūnāṃ; nidhāna bhūto 'si tathā kratūnām

16

dambhodbhavenāsi samo balena; rāmo yathā śastravid astravic ca

aurva tritābhyām asi tulyatejā; duṣprekṣaṇīyo 'si bhagīratho vā

17

[s]

evaṃ stutāḥ sarva eva prasannā; rājā sadasyā ṛtvijo havyavāhaḥ

teṣāṃ dṛṣṭvā bhāvitānīṅgitāni; provāca rājā janamejayo 'tha
dan baruch| dan baruch
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 50