Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 51

Book 1. Chapter 51

The Mahabharata In Sanskrit


Book 1

Chapter 51

1

[ज]

बालॊ वाक्यं सथविर इव परभाषते; नायं बालः सथविरॊ ऽयं मतॊ मे

इच्छाम्य अहं वरम अस्मै परदातुं; तन मे विप्रा वितरध्वं समेताः

2

[सदस्याह]

बालॊ ऽपि विप्रॊ मान्य एवेह राज्ञां; यश चाविद्वान यश च विद्वान यथावत

सर्वान कामांस तवत्त एषॊ ऽरहते ऽदय; यथा च नस तक्षक एति शीघ्रम

3

[स]

वयाहर्तुकामे वरदे नृपे दविजं; वरं वृणीष्वेति ततॊ ऽभयुवाच

हॊता वाक्यं नातिहृष्टान्तर आत्मा; कर्मण्य अस्मिंस तक्षकॊ नैति तावत

4

[ज]

यथा चेदं कर्म समाप्यते मे; यथा च नस तक्षक एति शीघ्रम

तथा भवन्तः परयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः

5

[रत्विजह]

यथाशास्त्राणि नः पराहुर यथा शंसति पावकः

इन्द्रस्य भवने राजंस तक्षकॊ भयपीडितः

6

[स]

यथा सूतॊ लॊहिताक्षॊ महात्मा; पौराणिकॊ वेदितवान पुरस्तात

स राजानं पराह पृष्टस तदानीं; यथाहुर विप्रास तद्वद एतन नृदेव

7

पुराणम आगम्य ततॊ बरवीम्य अहं; दत्तं तस्मै वरम इन्द्रेण राजन

वसेह तवं मत्सकाशे सुगुप्तॊ; न पावकस तवां परदहिष्यतीति

8

एतच छरुत्वा दीक्षितस तप्यमान; आस्ते हॊतारं चॊदयन कर्मकाले

हॊता च यत्तः स जुहाव मन्त्रैर; अथॊ इन्द्रः सवयम एवाजगाम

9

विमानम आरुह्य महानुभावः; सर्वैर देवैः परिसंस्तूयमानः

बलाहकैश चाप्य अनुगम्यमानॊ; विद्याधरैर अप्सरसां गणैश च

10

तस्यॊत्तरीये निहितः स नागॊ; भयॊद्विग्नः शर्म नैवाभ्यगच्छत

ततॊ राजा मन्त्रविदॊ ऽबरवीत पुनः; करुद्धॊ वाक्यं तक्षकस्यान्तम इच्छन

11

इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः

तम इन्द्रेणैव सहितं पातयध्वं विभावसौ

12

[रत्विजह]

अयम आयाति वै तूर्णं तक्षकस ते वशं नृप

शरूयते ऽसय महान नादॊ रुवतॊ भैरवं भयात

13

नूनं मुक्तॊ वज्रभृता स नागॊ; भरष्टश चाङ्कान मन्त्रविस्रस्त कायः

घूर्णन्न आकाशे नष्टसंज्ञॊ ऽभयुपैति; तीव्रान निःश्वासान निःश्वसन पन्नगेन्द्रः

14

वर्तते तव राजेन्द्र कर्मैतद विधिवत परभॊ

अस्मै तु दविजमुख्याय वरं तवं दातुम अर्हसि

15

[ज]

बालाभिरूपस्य तवाप्रमेय; वरं परयच्छामि यथानुरूपम

वृणीष्व यत ते ऽभिमतं हृदि सथितं; तत ते परदास्याम्य अपि चेद अदेयम

16

[स]

पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि

इदम अन्तरम इत्य एवं तदास्तीकॊ ऽभयचॊदयत

17

वरं ददासि चेन मह्यं वृणॊमि जनमेजय

सत्रं ते विरमत्व एतन न पतेयुर इहॊरगाः

18

एवम उक्तस ततॊ राजा बरह्मन पारिक्षितस तदा

नातिहृष्टमना वाक्यम आस्तीकम इदम अब्रवीत

19

सुवर्णं रजतं गाश च यच चान्यन मन्यसे विभॊ

तत ते दद्यां वरं विप्र न निवर्तेत करतुर मम

20

[आ]

सुवर्णं रजतं गाश च न तवां राजन वृणॊम्य अहम

सत्रं ते विरमत्व एतत सवस्ति मातृकुलस्य नः

21

[स]

आस्तीकेनैवम उक्तस तु राजा पारिक्षितस तदा

पुनः पुनर उवाचेदम आस्तीकं वदतां वरम

22

अन्यं वरय भद्रं ते वरं दविज वरॊत्तम

अयाचत न चाप्य अन्यं वरं स भृगुनन्दन

23

ततॊ वेदविदस तत्र सदस्याः सर्व एव तम

राजानम ऊचुः सहिता लभतां बराह्मणॊ वरम

1

[j]

bālo vākyaṃ sthavira iva prabhāṣate; nāyaṃ bālaḥ sthaviro 'yaṃ mato me

icchāmy ahaṃ varam asmai pradātuṃ; tan me viprā vitaradhvaṃ sametāḥ

2

[sadasyāh]

bālo 'pi vipro mānya eveha rājñāṃ; yaś cāvidvān yaś ca vidvān yathāvat

sarvān kāmāṃs tvatta eṣo 'rhate 'dya; yathā ca nas takṣaka eti śīghram

3

[s]

vyāhartukāme varade nṛpe dvijaṃ; varaṃ vṛṇīveti tato 'bhyuvāca

hotā vākyaṃ nātihṛṣṭntar ātmā; karmaṇy asmiṃs takṣako naiti tāvat

4

[j]

yathā cedaṃ karma samāpyate me; yathā ca nas takṣaka eti śīghram

tathā bhavantaḥ prayatantu sarve; paraṃ śaktyā sa hi me vidviṣāṇa

5

[rtvijah]

yathāśāstrāṇi naḥ prāhur yathā śaṃsati pāvakaḥ

indrasya bhavane rājaṃs takṣako bhayapīḍita

6

[s]

yathā sūto lohitākṣo mahātmā; paurāṇiko veditavān purastāt

sa rājānaṃ prāha pṛṣṭas tadānīṃ; yathāhur viprās tadvad etan nṛdeva

7

purāṇam āgamya tato bravīmy ahaṃ; dattaṃ tasmai varam indreṇa rājan

vaseha tvaṃ matsakāśe sugupto; na pāvakas tvāṃ pradahiṣyatīti

8

etac chrutvā dīkṣitas tapyamāna; āste hotāraṃ codayan karmakāle

hotā ca yattaḥ sa juhāva mantrair; atho indraḥ svayam evājagāma

9

vimānam āruhya mahānubhāvaḥ; sarvair devaiḥ parisaṃstūyamānaḥ

balāhakaiś cāpy anugamyamāno; vidyādharair apsarasāṃ gaṇaiś ca

10

tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ śarma naivābhyagacchat

tato rājā mantravido 'bravīt punaḥ; kruddho vākyaṃ takṣakasyāntam icchan

11

indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ

tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau

12

[rtvijah]

ayam āyāti vai tūrṇaṃ takṣakas te vaśaṃ nṛpa

śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt

13

nūnaṃ mukto vajrabhṛtā sa nāgo; bhraṣṭaś cāṅkān mantravisrasta kāyaḥ

ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti; tīvrān niḥśvāsān niḥśvasan pannagendra

14

vartate tava rājendra karmaitad vidhivat prabho

asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi

15

[j]

bālābhirūpasya tavāprameya; varaṃ prayacchāmi yathānurūpam

vṛṇīva yat te 'bhimataṃ hṛdi sthitaṃ; tat te pradāsyāmy api ced adeyam

16

[s]

patiṣyamāṇe nāgendre takṣake jātavedasi

idam antaram ity evaṃ tadāstīko 'bhyacodayat

17

varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya

satraṃ te viramatv etan na pateyur ihoragāḥ

18

evam uktas tato rājā brahman pārikṣitas tadā

nātihṛṣṭamanā vākyam āstīkam idam abravīt

19

suvarṇaṃ rajataṃ gāś ca yac cānyan manyase vibho

tat te dadyāṃ varaṃ vipra na nivartet kratur mama

20

[ā]

suvarṇaṃ rajataṃ gāś ca na tvāṃ rājan vṛṇomy aham

satraṃ te viramatv etat svasti mātṛkulasya na

21

[s]

āstīkenaivam uktas tu rājā pārikṣitas tadā

punaḥ punar uvācedam āstīkaṃ vadatāṃ varam

22

anyaṃ varaya bhadraṃ te varaṃ dvija varottama

ayācata na cāpy anyaṃ varaṃ sa bhṛgunandana

23

tato vedavidas tatra sadasyāḥ sarva eva tam

rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam
folk tales tall tales legends myth| opossum myth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 51