Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 55

Book 1. Chapter 55

The Mahabharata In Sanskrit


Book 1

Chapter 55

1

[वै]

गुरवे पराङ नमस्कृत्य मनॊ बुद्धिसमाधिभिः

संपूज्य च दविजान सर्वांस तथान्यान विदुषॊ जनान

2

महर्षेः सर्वलॊकेषु विश्रुतस्यास्य धीमतः

परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः

3

शरॊतुं पात्रं च राजंस तवं पराप्येमां भारतीं कथाम

गुरॊर वक्तुं परिस्पन्दॊ मुदा परॊत्साहतीव माम

4

शृणु राजन यथा भेदः कुरुपाण्डवयॊर अभूत

राज्यार्थे दयूतसंभूतॊ वनवासस तथैव च

5

यथा च युद्धम अभवत पृथिवी कषयकारकम

तत ते ऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ

6

मृते पितरि ते वीरा वनाद एत्य सवमन्दिरम

नचिराद इव विद्वांसॊ वेदे धनुषि चाभवन

7

तांस तथारूपवीर्यौजः संपन्नान पौरसंमतान

नामृष्यन कुरवॊ दृष्ट्वा पाण्डवाञ शरीयशॊ भृतः

8

ततॊ दुर्यॊधनः करूरः कर्णश च सहसौबलः

तेषां निग्रहनिर्वासान विविधांस ते समाचरन

9

ददाव अथ विषं पापॊ भीमाय धृतराष्ट्रजः

जरयाम आस तद वीरः सहान्नेन वृकॊदरः

10

परमाण कॊट्यां संसुप्तं पुनर बद्ध्वा वृकॊदरम

तॊयेषु भीमं गङ्गायाः परक्षिप्य पुरम आव्रजत

11

यदा परबुद्धः कौन्तेयस तदा संछिद्य बन्धनम

उदतिष्ठन महाराज भीमसेनॊ गतव्यथः

12

आशीविषैः कृष्णसर्पैः सुप्तं चैनम अदंशयत

सर्वेष्व एवाङ्गदेशेषु न ममार च शत्रुहा

13

तेषां तु विप्रकारेषु तेषु तेषु महामतिः

मॊक्षणे परतिघाते च विदुरॊ ऽवहितॊ ऽभवत

14

सवर्गस्थॊ जीवलॊकस्य यथा शक्रः सुखावहः

पाण्डवानां तथा नित्यं विदुरॊ ऽपि सुखावहः

15

यदा तु विविधॊपायैः संवृतैर विवृतैर अपि

नाशक्नॊद विनिहन्तुं तान दैवभाव्य अर्थरक्षितान

16

ततः संमन्त्र्य सचिवैर वृषदुःशासनादिभिः

धृतराष्ट्रम अनुज्ञाप्य जातुषं गृहम आदिशत

17

तत्र तान वासयाम आस पाण्डवान अमितौजसः

अदाहयच च विस्रब्धान पावकेन पुनस तदा

18

विदुरस्यैव वचनात खनित्री विहिता ततः

मॊक्षयाम आस यॊगेन ते मुक्ताः पराद्रवन भयात

19

ततॊ महावने घॊरे हिडिम्बं नाम राक्षसम

भीमसेनॊ ऽवधीत करुद्धॊ भुवि भीमपराक्रमः

20

अथ संधाय ते वीरा एकचक्रां वरजंस तदा

बरह्मरूपधरा भूत्वा मात्रा सह परंतपाः

21

तत्र ते बराह्मणार्थाय बकं हत्वा महाबलम

बराह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः

22

ते तत्र दरौपदीं लब्ध्वा परिसंवत्सरॊषिताः

विदिता हास्तिनपुरं परत्याजग्मुर अरिंदमाः

23

त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च

भरातृभिर विग्रहस तात कथं वॊ न भवेद इति

अस्माभिः खाण्डव परस्थे युष्मद्वासॊ ऽनुचिन्तितः

24

तस्माज जनपदॊपेतं सुविभक्तमहापथम

वासाय खाण्डव परस्थं वरजध्वं गतमन्यवः

25

तयॊस ते वचनाज जग्मुः सह सर्वैः सुहृज्जनैः

नगरं खाण्डव परस्थं रत्नान्य आदाय सर्वशः

26

तत्र ते नयवसन राजन संवत्सरगणान बहून

वशे शस्त्रप्रतापेन कुर्वन्तॊ ऽनयान महीक्षितः

27

एवं धर्मप्रधानास ते सत्यव्रतपरायणाः

अप्रमत्तॊत्थिताः कषान्ताः परतपन्तॊ ऽहितांस तदा

28

अजयद भीमसेनस तु दिशं पराचीं महाबलः

उदीचीम अर्जुनॊ वीरः परतीचीं नकुलस तथा

29

दक्षिणां सहदेवस तु विजिग्ये परवीरहा

एवं चक्रुर इमां सर्वे वशे कृत्स्नां वसुंधराम

30

पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता

षट सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः

31

ततॊ निमित्ते कस्मिंश चिद धर्मराजॊ युधिष्ठिरः

वनं परस्थापयाम आस भरातरं वै धनंजयम

32

स वै संवत्सरं पूर्णं मासं चैकं वने ऽवसत

ततॊ ऽगच्छद धृषीकेशं दवारवत्यां कदा चन

33

लब्धवांस तत्र बीभत्सुर भार्यां राजीवलॊचनाम

अनुजां वासुदेवस्य सुभद्रां भद्र भाषिणीम

34

सा शचीव महेन्द्रेण शरीः कृष्णेनेव संगता

सुभद्रा युयुजे परीता पाण्डवेनार्जुनेन ह

35

अतर्पयच च कौन्तेयः खाण्डवे हव्यवाहनम

बीभत्सुर वासुदेवेन सहितॊ नृपसत्तम

36

नातिभारॊ हि पार्थस्य केशवेनाभवत सह

वयवसायसहायस्य विष्णॊः शत्रुवधेष्व इव

37

पार्थायाग्निर ददौ चापि गाण्डीवं धनुर उत्तमम

इषुधी चाक्षयैर बाणै रथं च कपिलक्षणम

38

मॊक्षयाम आस बीभत्सुर मयं तत्र महासुरम

स चकार सभां दिव्यां सर्वरत्नसमाचिताम

39

तस्यां दुर्यॊधनॊ मन्दॊ लॊभं चक्रे सुदुर्मतिः

ततॊ ऽकषैर वञ्चयित्वा च सौबलेन युधिष्ठिरम

40

वनं परस्थापयाम आस सप्त वर्षाणि पञ्च च

अज्ञातम एकं राष्ट्रे च तथा वर्षं तरयॊ दशम

41

ततश चतुर्दशे वर्षे याचमानाः सवकं वसु

नालभन्त महाराज ततॊ युद्धम अवर्तत

42

ततस ते सर्वम उत्साद्य हत्वा दुर्यॊधनं नृपम

राज्यं विद्रुत भूयिष्ठं परत्यपद्यन्त पाण्डवाः

43

एवम एतत पुरावृत्तं तेषाम अक्लिष्टकर्मणाम

भेदॊ राज्यविनाशश च जयश च जयतां वर

1

[vai]

gurave prāṅ namaskṛtya mano buddhisamādhibhiḥ

saṃpūjya ca dvijān sarvāṃs tathānyān viduṣo janān

2

maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ

pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmita tejasa

3

rotuṃ pātraṃ ca rājaṃs tvaṃ prāpyemāṃ bhāratīṃ kathām

guror vaktuṃ parispando mudā protsāhatīva mām

4

śṛ
u rājan yathā bhedaḥ kurupāṇḍavayor abhūt

rājyārthe dyūtasaṃbhūto vanavāsas tathaiva ca

5

yathā ca yuddham abhavat pṛthivī kṣayakārakam

tat te 'haṃ saṃpravakṣyāmi pṛcchate bharatarṣabha

6

mṛte pitari te vīrā vanād etya svamandiram

nacirād iva vidvāṃso vede dhanuṣi cābhavan

7

tāṃs tathārūpavīryaujaḥ saṃpannān paurasaṃmatān

nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśo bhṛta

8

tato duryodhanaḥ krūraḥ karṇaś ca sahasaubalaḥ

teṣāṃ nigrahanirvāsān vividhāṃs te samācaran

9

dadāv atha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ

jarayām āsa tad vīraḥ sahānnena vṛkodara

10

pramāṇa koṭyāṃ saṃsuptaṃ punar baddhvā vṛkodaram

toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat

11

yadā prabuddhaḥ kaunteyas tadā saṃchidya bandhanam

udatiṣṭhan mahārāja bhīmaseno gatavyatha

12

āś
viṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat

sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā

13

teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ

mokṣaṇe pratighāte ca viduro 'vahito 'bhavat

14

svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ

pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvaha

15

yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api

nāśaknod vinihantuṃ tān daivabhāvy artharakṣitān

16

tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ

dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat

17

tatra tān vāsayām āsa pāṇḍavān amitaujasaḥ

adāhayac ca visrabdhān pāvakena punas tadā

18

vidurasyaiva vacanāt khanitrī vihitā tataḥ

mokṣayām āsa yogena te muktāḥ prādravan bhayāt

19

tato mahāvane ghore hiḍimbaṃ nāma rākṣasam

bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākrama

20

atha saṃdhāya te vīrā ekacakrāṃ vrajaṃs tadā

brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ

21

tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam

brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tata

22

te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ

viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ

23

ta uktā dhṛtarāṣṭreṇa rājñā śātanavena ca

bhrātṛbhir vigrahas tāta kathaṃ vo na bhaved iti

asmābhiḥ khāṇḍava prasthe yuṣmadvāso 'nucintita

24

tasmāj janapadopetaṃ suvibhaktamahāpatham

vāsāya khāṇḍava prasthaṃ vrajadhvaṃ gatamanyava

25

tayos te vacanāj jagmuḥ saha sarvaiḥ suhṛjjanaiḥ

nagaraṃ khāṇḍava prasthaṃ ratnāny ādāya sarvaśa

26

tatra te nyavasan rājan saṃvatsaragaṇān bahūn

vaśe śastrapratāpena kurvanto 'nyān mahīkṣita

27

evaṃ dharmapradhānās te satyavrataparāyaṇāḥ

apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃs tadā

28

ajayad bhīmasenas tu diśaṃ prācīṃ mahābalaḥ

udīcīm arjuno vīraḥ pratīcīṃ nakulas tathā

29

dakṣiṇāṃ sahadevas tu vijigye paravīrahā

evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām

30

pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā

ṣaṭ sūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramai

31

tato nimitte kasmiṃś cid dharmarājo yudhiṣṭhiraḥ

vanaṃ prasthāpayām āsa bhrātaraṃ vai dhanaṃjayam

32

sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat

tato 'gacchad dhṛṣīkeśaṃ dvāravatyāṃ kadā cana

33

labdhavāṃs tatra bībhatsur bhāryāṃ rājīvalocanām

anujāṃ vāsudevasya subhadrāṃ bhadra bhāṣiṇīm

34

sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā

subhadrā yuyuje prītā pāṇḍavenārjunena ha

35

atarpayac ca kaunteyaḥ khāṇḍave havyavāhanam

bībhatsur vāsudevena sahito nṛpasattama

36

nātibhāro hi pārthasya keśavenābhavat saha

vyavasāyasahāyasya viṣṇoḥ śatruvadheṣv iva

37

pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam

iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam

38

mokṣayām āsa bībhatsur mayaṃ tatra mahāsuram

sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām

39

tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ

tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram

40

vanaṃ prasthāpayām āsa sapta varṣāṇi pañca ca

ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayo daśam

41

tataś caturdaśe varṣe yācamānāḥ svakaṃ vasu

nālabhanta mahārāja tato yuddham avartata

42

tatas te sarvam utsādya hatvā duryodhanaṃ nṛpam

rājyaṃ vidruta bhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ

43

evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām

bhedo rājyavināśaś ca jayaś ca jayatāṃ vara
armina gadelica| ilva gadelica
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 55