Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 56

Book 1. Chapter 56

The Mahabharata In Sanskrit


Book 1

Chapter 56

1

[ज]

कथितं वै समासेन तवया सर्वं दविजॊत्तम

महाभारतम आख्यानं कुरूणां चरितं महत

2

कथां तव अनघ चित्रार्थाम इमां कथयति तवयि

विस्तर शरवणे जातं कौतूहलम अतीव मे

3

स भवान विस्तरेणेमां पुनर आख्यातुम अर्हति

न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत

4

न तत कारणम अल्पं हि धर्मज्ञा यत्र पाण्डवाः

अवध्यान सर्वशॊ जघ्नुः परशस्यन्ते च मानवैः

5

किमर्थं ते नरव्याघ्राः शक्ताः सन्तॊ हय अनागसः

परयुज्यमानान संक्लेशान कषान्तवन्तॊ दुरात्मनाम

6

कथं नागायुत पराणॊ बाहुशाली वृकॊदरः

परिक्लिश्यन्न अपि करॊधं धृतवान वै दविजॊत्तम

7

कथं सा दरौपदी कृष्णा कलिश्यमाना दुरात्मभिः

शक्ता सती धार्तराष्ट्रान नादहद घॊरचक्षुषा

8

कथं वयतिक्रमन दयूते पार्थौ माद्री सुतौ तथा

अनुव्रजन नरव्याघ्रं वञ्च्यमानं दुरात्मभिः

9

कथं धर्मभृतां शरेष्ठः सुतॊ धर्मस्य धर्मवित

अनर्हः परमं कलेशं सॊढवान स युधिष्ठिरः

10

कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः

अस्यन्न एकॊ ऽनयत सर्वाः पितृलॊकं धनंजयः

11

एतद आचक्ष्व मे सर्वं यथावृत्तं तपॊधन

यद यच च कृतवन्तस ते तत्र तत्र महारथाः

12

[व]

महर्षेः सर्वलॊकेषु पूजितस्य महात्मनः

परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः

13

इदं शतसहस्रं हि शलॊकानां पुण्यकर्मणाम

सत्यवत्य आत्मजेनेह वयाख्यातम अमितौजसा

14

य इदं शरावयेद विद्वान यश चेदं शृणुयान नरः

ते बरह्मणः सथानम एत्य पराप्नुयुर देवतुल्यताम

15

इदं हि वेदैः समितं पवित्रम अपि चॊत्तमम

शराव्याणाम उत्तमं चेदं पुराणम ऋषिसंस्तुतम

16

अस्मिन्न अर्थश च धर्मश च निखिलेनॊपदिश्यते

इतिहासे महापुण्ये बुद्धिश च परिनैष्ठिकी

17

अक्षुद्रान दानशीलांश च सत्यशीलान अनास्तिकान

कार्ष्णं वेदम इदं विद्वाञ शरावयित्वार्थम अश्नुते

18

भरूण हत्या कृतं चापि पापं जह्याद असंशयम

इतिहासम इमं शरुत्वा पुरुषॊ ऽपि सुदारुणः

19

जयॊ नामेतिहासॊ ऽयं शरॊतव्यॊ विजिगीषुणा

महीं विजयते सर्वां शत्रूंश चापि पराजयेत

20

इदं पुंसवनं शरेष्ठम इदं सवस्त्य अयनं महत

महिषी युवराजाभ्यां शरॊतव्यं बहुशस तथा

21

अर्थशास्त्रम इदं पुण्यं धर्मशास्त्रम इदं परम

मॊक्षशास्त्रम इदं परॊक्तं वयासेनामित बुद्धिना

22

संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे

पुत्राः शुश्रूषवः सन्ति परेष्याश च परियकारिणः

23

शरीरेण कृतं पापं वाचा च मनसैव च

सर्वं तत तयजति कषिप्रम इदं शृण्वन नरः सदा

24

भारतानां महज जन्म शृण्वताम अनसूयताम

नास्ति वयाधिभयं तेषां परलॊकभयं कुतः

25

धन्यं यशस्यम आयुष्यं सवर्ग्यं पुण्यं तथैव च

कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा

26

कीर्तिं परथयता लॊके पाण्डवानां महात्मनाम

अन्येषां कषत्रियाणां च भूरि दरविण तेजसाम

27

यथा समुद्रॊ भगवान यथा च हिमवान गिरिः

खयाताव उभौ रत्ननिधी तथा भारतम उच्यते

28

य इदं शरावयेद विद्वान बराह्मणान इह पर्वसु

धूतपाप्मा जितस्वर्गॊ बरह्मभूयं स गच्छति

29

यश चेदं शरावयेच छराद्धे बराह्मणान पादम अन्ततः

अक्षय्यं तस्य तच छराद्धम उपतिष्ठेत पितॄन अपि

30

अह्ना यद एनश चाज्ञानात परकरॊति नरश चरन

तन महाभारताख्यानं शरुत्वैव परविलीयते

31

भारतानां महज जन्म महाभारतम उच्यते

निरुक्तम अस्य यॊ वेद सर्वपापैर परमुच्यते

32

तरिभिर वर्षैः सदॊत्थायी कृष्णद्वैपायनॊ मुनिः

महाभारतम आख्यानं कृतवान इदम उत्तमम

33

धर्मे चार्थे च कामे च मॊक्षे च भरतर्षभ

यद इहास्ति तद अन्यत्र यन नेहास्ति न तत कव चित

1

[j]

kathitaṃ vai samāsena tvayā sarvaṃ dvijottama

mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat

2

kathāṃ tv anagha citrārthām imāṃ kathayati tvayi

vistara śravaṇe jātaṃ kautūhalam atīva me

3

sa bhavān vistareṇemāṃ punar ākhyātum arhati

na hi tṛpyāmi pūrveṣāṃ śṛvānaś caritaṃ mahat

4

na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ

avadhyān sarvaśo jaghnuḥ praśasyante ca mānavai

5

kimarthaṃ te naravyāghrāḥ śaktāḥ santo hy anāgasaḥ

prayujyamānān saṃkleśān kṣāntavanto durātmanām

6

kathaṃ nāgāyuta prāṇo bāhuśālī vṛkodaraḥ

parikliśyann api krodhaṃ dhṛtavān vai dvijottama

7

kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ

śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā

8

kathaṃ vyatikraman dyūte pārthau mādrī sutau tathā

anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhi

9

kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit

anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhira

10

kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ

asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjaya

11

etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana

yad yac ca kṛtavantas te tatra tatra mahārathāḥ

12

[v]

maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ

pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmita tejasa

13

idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām

satyavaty ātmajeneha vyākhyātam amitaujasā

14

ya idaṃ śrāvayed vidvān yaś cedaṃ śṛuyān naraḥ

te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām

15

idaṃ hi vedaiḥ samitaṃ pavitram api cottamam

śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam

16

asminn arthaś ca dharmaś ca nikhilenopadiśyate

itihāse mahāpuṇye buddhiś ca parinaiṣṭhikī

17

akṣudrān dānaśīlāṃś ca satyaśīlān anāstikān

kārṣṇaṃ vedam idaṃ vidvāñ śrāvayitvārtham aśnute

18

bhrūṇa hatyā kṛtaṃ cāpi pāpaṃ jahyād asaṃśayam

itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇa

19

jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā

mahīṃ vijayate sarvāṃ śatrūṃś cāpi parājayet

20

idaṃ puṃsavanaṃ śreṣṭham idaṃ svasty ayanaṃ mahat

mahiṣī yuvarājābhyāṃ śrotavyaṃ bahuśas tathā

21

arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param

mokṣaśāstram idaṃ proktaṃ vyāsenāmita buddhinā

22

saṃpratyācakṣate caiva ākhyāsyanti tathāpare

putrāḥ śuśrūṣavaḥ santi preṣyāś ca priyakāriṇa

23

arīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca

sarvaṃ tat tyajati kṣipram idaṃ śṛvan naraḥ sadā

24

bhāratānāṃ mahaj janma śṛṇvatām anasūyatām

nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kuta

25

dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca

kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā

26

kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām

anyeṣāṃ kṣatriyāṇāṃ ca bhūri draviṇa tejasām

27

yathā samudro bhagavān yathā ca himavān giriḥ

khyātāv ubhau ratnanidhī tathā bhāratam ucyate

28

ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu

dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati

29

yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ

akṣayyaṃ tasya tac chrāddham upatiṣṭhet pitṝn api

30

ahnā yad enaś cājñānāt prakaroti naraś caran

tan mahābhāratākhyānaṃ śrutvaiva pravilīyate

31

bhāratānāṃ mahaj janma mahābhāratam ucyate

niruktam asya yo veda sarvapāpair pramucyate

32

tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ

mahābhāratam ākhyānaṃ kṛtavān idam uttamam

33

dharme cārthe ca kāme ca mokṣe ca bharatarṣabha

yad ihāsti tad anyatra yan nehāsti na tat kva cit
kelloggs all bran bran muffin recipie| keith meyer dedication fire truck
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 56