Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 59

Book 1. Chapter 59

The Mahabharata In Sanskrit


Book 1

Chapter 59

1

[व]

अथ नारायणेनेन्द्रश चकार सह संविदम

अवतर्तुं महीं सवर्गाद अंशतः सहितः सुरैः

2

आदिश्य च सवयं शक्रः सर्वान एव दिवौकसः

निर्जगाम पुनस तस्मात कषयान नारायणस्य ह

3

ते ऽमरारिविनाशाय सर्वलॊकहिताय च

अवतेरुः करमेणेमां महीं सवर्गाद दिवौकसः

4

ततॊ बरह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च

जज्ञिरे राजशार्दूल यथाकामं दिवौकसः

5

दानवान राक्षसांश चैव गन्धर्वान पन्नगांस तथा

पुरुषादानि चान्यानि जघ्नुः सत्त्वान्य अनेकशः

6

दानवा राक्षसाश चैव गन्धर्वाः पन्नगास तथा

न तान बलस्थान बाल्ये ऽपि जघ्नुर भरतसत्तम

7

[ज]

देवदानव संघानां गन्धर्वाप्सरसां तथा

मानवानां च सर्वेषां तथा वै यक्षरक्षसाम

8

शरॊतुम इच्छामि तत्त्वेन संभवं कृत्स्नम आदितः

पराणिनां चैव सर्वेषां सर्वशः सर्वविद धयसि

9

[व]

हन्त ते कथयिष्यामि नमस्कृत्वा सवयं भुवे

सुरादीनाम अहं सम्यग लॊकानां परभवाप्ययम

10

बरह्मणॊ मानसाः पुत्रा विदिताः षण महर्षयः

मरीचिर अत्र्यङ्गिरसौ पुलस्त्यः पुलहः करतुः

11

मरीचेः कश्यपः पुत्रः कश्यपात तु इमाः परजाः

परजज्ञिरे महाभागा दक्ष कन्यास तरयॊदश

12

अदितिर दितिर दनुः काला अनायुः सिंहिका मुनिः

करॊधा परावा अरिष्टा च विनता कपिला तथा

13

कद्रूश च मनुजव्याघ्रदक्ष कन्यैव भारत

एतासां वीर्यसंपन्नं पुत्रपौत्रम अनन्तकम

14

अदित्यां दवादशादित्याः संभूता भुवनेश्वराः

ये राजन नामतस तांस ते कीर्तयिष्यामि भारत

15

धाता मित्रॊ ऽरयमा शक्रॊ वरुणश चांश एव च

भगॊ विवस्वान पूषा च सविता दशमस तथा

16

एकादशस तथा तवष्टा विष्णुर दवादश उच्यते

जघन्यजः स सर्वेषाम आदित्यानां गुणाधिकः

17

एक एव दितेः पुत्रॊ हिरण्यकशिपुः समृतः

नाम्ना खयातास तु तस्येमे पुत्राः पञ्च महात्मनः

18

परह्रादः पूर्वजस तेषां संह्रादस तदनन्तरम

अनुह्रादस तृतीयॊ ऽभूत तस्माच च शिबिबाष्कलौ

19

परह्रादस्य तरयः पुत्राः खयाताः सर्वत्र भारत

विरॊचनश च कुम्भश च निकुम्भश चेति विश्रुताः

20

विरॊचनस्य पुत्रॊ ऽभूद बलिर एकः परतापवान

बलेश च परथितः पुत्रॊ बाणॊ नाम महासुरः

21

चत्वारिंशद दनॊः पुत्राः खयाताः सर्वत्र भारत

तेषां पथमजॊ राजा विप्रचित्तिर महायशाः

22

शम्बरॊ नमुचिश चैव पुलॊमा चेति विश्रुतः

असि लॊमा च केशी च दुर्जयश चैव दानवः

23

अयः शिरा अश्वशिरा अयः शङ्कुश च वीर्यवान

तथा गगनमूर्धा च वेगवान केतुमांश च यः

24

सवर्भानुर अश्वॊ ऽशवपतिर वृषपर्वाजकस तथा

अश्वग्रीवश च सूक्ष्मश च तुहुण्डश च महासुरः

25

इसृपा एकचक्रश च विरूपाक्षॊ हराहरौ

निचन्द्रश च निकुम्भश च कुपथः कापथस तथा

26

शरभः शलभश चैव सूर्या चन्द्रमसौ तथा

इति खयाता दनॊर वंशे दानवाः परिकीर्तिताः

अन्यौ तु खलु देवानां सूर्यचन्द्रमसौ समृतौ

27

इमे च वंशे परथिताः सत्त्ववन्तॊ महाबलाः

दनु पुत्रा महाराज दश दानव पुङ्गवाः

28

एकाक्षॊ मृतपा वीरः परलम्बनरकाव अपि

वातापिः शत्रुतपनः शठश चैव महासुरः

29

गविष्ठश च दनायुश च दीर्घजिह्वश च दानवः

असंख्येयाः समृतास तेषां पुत्राः पौत्राश च भारत

30

सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम

सुचन्द्रं चन्द्र हन्तारं तथा चन्द्र विमर्दनम

31

करूर सवभावं करूरायाः पुत्रपौत्रम अनन्तकम

गणः करॊधवशॊ नाम करूरकर्मारि मर्दनः

32

अनायुषः पुनः पुत्राश चत्वारॊ ऽसुर पुङ्गवाः

विक्षरॊ बलवीरौ च वृत्रश चैव महासुरः

33

कालायाः परथिताः पुत्राः कालकल्पाः परहारिणः

भुवि खयाता महावीर्या दानवेषु परंतपाः

34

विनाशनश च करॊधश च हन्ता करॊधस्य चापरः

करॊधशत्रुस तथैवान्यः कालेया इति विश्रुताः

35

असुराणाम उपाध्यायः शुक्रस तव ऋषिसुतॊ ऽभवत

खयाताश चॊशनसः पुत्राश चत्वारॊ ऽसुर याजकाः

36

तवष्टावरस तथात्रिश च दवाव अन्यौ मन्त्रकर्मिणौ

तेजसा सूर्यसंकाशा बरह्मलॊकप्रभावनाः

37

इत्य एष वंशप्रभवः कथितस ते तरस्विनाम

असुराणां सुराणां च पुराणे संश्रुतॊ मया

38

एतेषां यद अपत्यं तु न शक्यं तद अशेषतः

परसंख्यातुं महीपाल गुणभूतम अनन्तकम

39

तार्क्ष्यश चारिष्टनेमिश च तथैव गरुडारुणौ

आरुणिर वारुणिश चैव वैनतेया इति समृताः

40

शेषॊ ऽनन्तॊ वासुकिश च तक्षकश च भुजंगमः

कूर्मश च कुलिकश चैव काद्रवेया महाबलाः

41

भीमसेनॊग्र सेनौ च सुपर्णॊ वरुणस तथा

गॊपतिर धृतराष्ट्रश च सूर्यवर्चाश च सप्तमः

42

पत्रवान अर्कपर्णश च परयुतश चैव विश्रुतः

भीमश चित्ररथश चैव विख्यातः सर्वविद वशी

43

तथा शालिशिरा राजन परद्युम्नश च चतुर्दशः

कलिः पञ्चदशश चैव नारदश चैव षॊडशः

इत्य एते देवगन्धर्वा मौनेयाः परिकीर्तिताः

44

अतस तु भूतान्य अन्यानि कीर्तयिष्यामि भारत

अनवद्याम अनुवशाम अनूनाम अरुणां परियाम

अनूपां सुभगां भासीम इति परावा वयजायत

45

सिद्धः पूर्णश च बर्ही च पूर्णाशश च महायशाः

बरह्म चारी रतिगुणः सुपर्णश चैव सप्तमः

46

विश्वावसुश च भानुश च सुचन्द्रॊ दशमस तथा

इत्य एते देवगन्धर्वाः परावेयाः परिकीर्तिताः

47

इमं तव अप्सरसां वंशं विदितं पुण्यलक्षणम

परावासूत महाभागा देवी देवर्षितः पुरा

48

अलम्बुसा मिश्रकेषी विद्युत पर्णा तुलानघा

अरुणा रक्षिता चैव रम्भा तद्वन मनॊरमाः

49

असिता च सुबाहुश च सुव्रता सुभुजा तथा

सुप्रिया चातिबाहुश च विख्यातौ च हहाहुहू

तुम्बुरुश चेति चत्वारः समृता गन्धर्वसत्तमाः

50

अमृतं बराह्मणा गावॊ गन्धर्वाप्सरसस तथा

अपत्यं कपिलायास तु पुराणे परिकीर्तितम

51

इति ते सर्वभूतानां संभवः कथितॊ मया

यथावत परिसंख्यातॊ गन्धर्वाप्सरसां तथा

52

भुजगानां सुपर्णानां रुद्राणां मरुतां तथा

गवां च बराह्मणानां च शरीमतां पुण्यकर्मणाम

53

आयुष्यश चैव पुण्यश च धन्यः शरुतिसुखावहः

शरॊतव्यश चैव सततं शराव्यश चैवानसूयता

54

इमं तु वंशं नियमेन यः पठेन; महात्मनां बराह्मणदेव संनिधौ

अपत्यलाभं लभते स पुष्कलं; शरियं यशः परेत्य च शॊभनां गतिम

1

[v]

atha nārāyaṇenendraś cakāra saha saṃvidam

avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ surai

2

diśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ

nirjagāma punas tasmāt kṣayān nārāyaṇasya ha

3

te 'marārivināśāya sarvalokahitāya ca

avateruḥ krameṇemāṃ mahīṃ svargād divaukasa

4

tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca

jajñire rājaśārdūla yathākāmaṃ divaukasa

5

dānavān rākṣasāṃś caiva gandharvān pannagāṃs tathā

puruṣādāni cānyāni jaghnuḥ sattvāny anekaśa

6

dānavā rākṣasāś caiva gandharvāḥ pannagās tathā

na tān balasthān bālye 'pi jaghnur bharatasattama

7

[j]

devadānava saṃghānāṃ gandharvāpsarasāṃ tathā

mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām

8

rotum icchāmi tattvena saṃbhavaṃ kṛtsnam āditaḥ

prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvavid dhyasi

9

[v]

hanta te kathayiṣyāmi namaskṛtvā svayaṃ bhuve

surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam

10

brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ

marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratu

11

marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ

prajajñire mahābhāgā dakṣa kanyās trayodaśa

12

aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ

krodhā prāvā ariṣṭā ca vinatā kapilā tathā

13

kadrūś ca manujavyāghradakṣa kanyaiva bhārata

etāsāṃ vīryasaṃpannaṃ putrapautram anantakam

14

adityāṃ dvādaśādityāḥ saṃbhūtā bhuvaneśvarāḥ

ye rājan nāmatas tāṃs te kīrtayiṣyāmi bhārata

15

dhātā mitro 'ryamā śakro varuṇaś cāṃśa eva ca

bhago vivasvān pūṣā ca savitā daśamas tathā

16

ekādaśas tathā tvaṣṭā viṣṇur dvādaśa ucyate

jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhika

17

eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ

nāmnā khyātās tu tasyeme putrāḥ pañca mahātmana

18

prahrādaḥ pūrvajas teṣāṃ saṃhrādas tadanantaram

anuhrādas tṛtīyo 'bhūt tasmāc ca śibibāṣkalau

19

prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata

virocanaś ca kumbhaś ca nikumbhaś ceti viśrutāḥ

20

virocanasya putro 'bhūd balir ekaḥ pratāpavān

baleś ca prathitaḥ putro bāṇo nāma mahāsura

21

catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata

teṣāṃ pathamajo rājā vipracittir mahāyaśāḥ

22

ambaro namuciś caiva pulomā ceti viśrutaḥ

asi lomā ca keśī ca durjayaś caiva dānava

23

ayaḥ śirā aśvaśirā ayaḥ śaṅkuś ca vīryavān

tathā gaganamūrdhā ca vegavān ketumāṃś ca ya

24

svarbhānur aśvo 'śvapatir vṛṣaparvājakas tathā

aśvagrīvaś ca sūkṣmaś ca tuhuṇḍaś ca mahāsura

25

isṛpā ekacakraś ca virūpākṣo harāharau

nicandraś ca nikumbhaś ca kupathaḥ kāpathas tathā

26

arabhaḥ śalabhaś caiva sūryā candramasau tathā

iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ

anyau tu khalu devānāṃ sūryacandramasau smṛtau

27

ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ

danu putrā mahārāja daśa dānava puṅgavāḥ

28

ekākṣo mṛtapā vīraḥ pralambanarakāv api

vātāpiḥ śatrutapanaḥ śaṭhaś caiva mahāsura

29

gaviṣṭhaś ca danāyuś ca dīrghajihvaś ca dānavaḥ

asaṃkhyeyāḥ smṛtās teṣāṃ putrāḥ pautrāś ca bhārata

30

siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam

sucandraṃ candra hantāraṃ tathā candra vimardanam

31

krūra svabhāvaṃ krūrāyāḥ putrapautram anantakam

gaṇaḥ krodhavaśo nāma krūrakarmāri mardana

32

anāyuṣaḥ punaḥ putrāś catvāro 'sura puṅgavāḥ

vikṣaro balavīrau ca vṛtraś caiva mahāsura

33

kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ

bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ

34

vināśanaś ca krodhaś ca hantā krodhasya cāparaḥ

krodhaśatrus tathaivānyaḥ kāleyā iti viśrutāḥ

35

asurāṇām upādhyāyaḥ śukras tv ṛṣisuto 'bhavat

khyātāś cośanasaḥ putrāś catvāro 'sura yājakāḥ

36

tvaṣṭāvaras tathātriś ca dvāv anyau mantrakarmiṇau

tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ

37

ity eṣa vaṃśaprabhavaḥ kathitas te tarasvinām

asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā

38

eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ

prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam

39

tārkṣyaś cāriṣṭanemiś ca tathaiva garuḍāruṇau

āruṇir vāruṇiś caiva vainateyā iti smṛtāḥ

40

eṣo 'nanto vāsukiś ca takṣakaś ca bhujaṃgamaḥ

kūrmaś ca kulikaś caiva kādraveyā mahābalāḥ

41

bhīmasenogra senau ca suparṇo varuṇas tathā

gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptama

42

patravān arkaparṇaś ca prayutaś caiva viśrutaḥ

bhīmaś citrarathaś caiva vikhyātaḥ sarvavid vaśī

43

tathā śāliśirā rājan pradyumnaś ca caturdaśaḥ

kaliḥ pañcadaśaś caiva nāradaś caiva ṣoḍaśaḥ

ity ete devagandharvā mauneyāḥ parikīrtitāḥ

44

atas tu bhūtāny anyāni kīrtayiṣyāmi bhārata

anavadyām anuvaśām anūnām aruṇāṃ priyām

anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata

45

siddhaḥ pūrṇaś ca barhī ca pūrṇāśaś ca mahāyaśāḥ

brahma cārī ratiguṇaḥ suparṇaś caiva saptama

46

viśvāvasuś ca bhānuś ca sucandro daśamas tathā

ity ete devagandharvāḥ prāveyāḥ parikīrtitāḥ

47

imaṃ tv apsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam

prāvāsūta mahābhāgā devī devarṣitaḥ purā

48

alambusā miśrakeṣī vidyut parṇā tulānaghā

aruṇā rakṣitā caiva rambhā tadvan manoramāḥ

49

asitā ca subāhuś ca suvratā subhujā tathā

supriyā cātibāhuś ca vikhyātau ca hahāhuhū

tumburuś ceti catvāraḥ smṛtā gandharvasattamāḥ

50

amṛtaṃ brāhmaṇā gāvo gandharvāpsarasas tathā

apatyaṃ kapilāyās tu purāṇe parikīrtitam

51

iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā

yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā

52

bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā

gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām

53

yuṣyaś caiva puṇyaś ca dhanyaḥ śrutisukhāvahaḥ

śrotavyaś caiva satataṃ śrāvyaś caivānasūyatā

54

imaṃ tu vaṃśaṃ niyamena yaḥ paṭhen; mahātmanāṃ brāhmaṇadeva saṃnidhau

apatyalābhaṃ labhate sa puṣkalaṃ; śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim
plotinus ennead| plotinus ennead
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 59