Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 6

Book 1. Chapter 6

The Mahabharata In Sanskrit


Book 1

Chapter 6

1

[स]

अग्नेर अथ वचः शरुत्वा तद रक्षः परजहार ताम

बरह्मन वराहरूपेण मनॊमारुतरंहसा

2

ततः स गर्भॊ निवसन कुक्षौ भृगुकुलॊद्वह

रॊषान मातुश चयुतः कुक्षेश चयवनस तेन सॊ ऽभवत

3

तं दृष्ट्वा मातुर उदराच चयुतम आदित्यवर्चसम

तद रक्षॊ भस्मसाद भूतं पपात परिमुच्य ताम

4

सा तम आदाय सुश्रॊणी ससार भृगुनन्दनम

चयवनं भार्गवं बरह्मन पुलॊमा दुःखमूर्च्छिता

5

तां ददर्श सवयं बरह्मा सर्वलॊकपितामहः

रुदतीं बाष्पपूर्णाक्षीं भृगॊर भार्याम अनिन्दिताम

सान्त्वयाम आस भगवान वधूं बरह्मा पितामहः

6

अश्रुबिन्दूद्भवा तस्याः परावर्तत महानदी

अनुवर्तती सृतिं तस्या भृगॊः पत्न्या यशस्विनः

7

तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा

नाम तस्यास तदा नद्याश चक्रे लॊकपितामहः

वधू सरेति भगवांश चयवनस्याश्रमं परति

8

स एवं चयवनॊ जज्ञे भृगॊः पुत्रः परतापवान

तं ददर्श पिता तत्र चयवनं तां च भामिनीम

9

स पुलॊमां ततॊ भार्यां पप्रच्छ कुपितॊ भृगुः

केनासि रक्षसे तस्मै कथितेह जिहीर्षवे

न हि तवां वेद तद रक्षॊ मद भार्यां चारुहासिनीम

10

तत्त्वम आख्याहि तं हय अद्य शप्तुम इच्छाम्य अहं रुषा

बिभेति कॊ न शापान मे कस्य चायं वयतिक्रमः

11

[प]

अग्निना भगवांस तस्मै रक्षसे ऽहं निवेदिता

ततॊ माम अनयद रक्षः करॊशन्तीं कुररीम इव

12

साहं तव सुतस्यास्य तेजसा परिमॊक्षिता

भस्मीभूतं च तद रक्षॊ माम उत्सृज्य पपात वै

13

[सूत]

इति शरुत्वा पुलॊमाया भृगुः परममन्युमान

शशापाग्निम अभिक्रुद्धः सर्वभक्षॊ भविष्यसि

1

[s]

agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām

brahman varāharūpeṇa manomārutaraṃhasā

2

tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha

roṣān mātuś cyutaḥ kukṣeś cyavanas tena so 'bhavat

3

taṃ dṛṣṭvā mātur udarāc cyutam ādityavarcasam

tad rakṣo bhasmasād bhūtaṃ papāta parimucya tām

4

sā tam ādāya suśroṇī sasāra bhṛgunandanam

cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrcchitā

5

tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ

rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām

sāntvayām āsa bhagavān vadhūṃ brahmā pitāmaha

6

aśrubindūdbhavā tasyāḥ prāvartata mahānadī

anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvina

7

tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā

nāma tasyās tadā nadyāś cakre lokapitāmahaḥ

vadhū sareti bhagavāṃś cyavanasyāśramaṃ prati

8

sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān

taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm

9

sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ

kenāsi rakṣase tasmai kathiteha jihīrṣave

na hi tvāṃ veda tad rakṣo mad bhāryāṃ cāruhāsinīm

10

tattvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā

bibheti ko na śāpān me kasya cāyaṃ vyatikrama

11

[p]

agninā bhagavāṃs tasmai rakṣase 'haṃ niveditā

tato mām anayad rakṣaḥ krośantīṃ kurarīm iva

12

sāhaṃ tava sutasyāsya tejasā parimokṣitā

bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai

13

[sūta]

iti śrutvā pulomāyā bhṛguḥ paramamanyumān

śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi
new testament act| new testament act
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 6