Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 7

Book 1. Chapter 7

The Mahabharata In Sanskrit


Book 1

Chapter 7

1

[सूत]

शप्तस तु भृगुणा वह्निः करुद्धॊ वाक्यम अथाब्रवीत

किम इदं साहसं बरह्मन कृतवान असि सांप्रतम

2

धर्मे परयतमानस्य सत्यं च वदतः समम

पृष्टॊ यद अब्रुवं सत्यं वयभिचारॊ ऽतर कॊ मम

3

पृष्टॊ हि साक्षी यः साक्ष्यं जानमानॊ ऽनयथा वदेत

स पूर्वान आत्मनः सप्त कुले हन्यात तथा परान

4

यश च कार्यार्थतत्त्वज्ञॊ जानमानॊ न भाषते

सॊ ऽपि तेनैव पापेन लिप्यते नात्र संशयः

5

शक्तॊ ऽहम अपि शप्तुं तवां मान्यास तु बराह्मणा मम

जानतॊ ऽपि च ते वयक्तं कथयिष्ये निबॊध तत

6

यॊगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु

अग्निहॊत्रेषु सत्रेषु करियास्व अथ मखेषु च

7

वेदॊक्तेन विधानेन मयि यद धूयते हविः

देवताः पितरश चैव तेन तृप्ता भवन्ति वै

8

आपॊ देवगणाः सर्वे आपः पितृगणास तथा

दर्शश च पौर्णमासश च देवानां पितृभिः सह

9

देवताः पितरस तस्मात पितरश चापि देवताः

एकीभूताश च पूज्यन्ते पृथक्त्वेन च पर्वसु

10

देवताः पितरश चैव जुह्वते मयि यत सदा

तरिदशानां पितॄणां च मुखम एवम अहं समृतः

11

अमावास्यां च पितरः पौर्णमास्यां च देवताः

मन मुखेनैव हूयन्ते भुञ्जते च हुतं हविः

सर्वभक्षः कथं तेषां भविष्यामि मुखं तव अहम

12

चिन्तयित्वा ततॊ वह्निश चक्रे संहारम आत्मनः

दविजानाम अग्निहॊत्रेषु यज्ञसत्र करियासु च

13

निरॊं कारवषट्काराः सवधा सवाहा विवर्जिताः

विनाङ्गिना परजाः सर्वास तत आसन सुदुःखिताः

14

अथर्षयः समुद्विग्ना देवान गत्वाब्रुवन वचः

अग्निनाशात करिया भरंशाद भरान्ता लॊकास तरयॊ ऽनघाः

विधध्वम अत्र यत कार्यं न सयात कालात्ययॊ यथा

15

अथर्षयश च देवाश च बराह्मणम उपगम्य तु

अग्नेर आवेदयञ शापं करिया संहारम एव च

16

भृगुणा वै महाभाग शप्तॊ ऽगनिः कारणान्तरे

कथं देव मुखॊ भूत्वा यज्ञभागाग्र भुक तथा

हुतभुक सर्वलॊकेषु सर्वभक्षत्वम एष्यति

17

शरुत्वा तु तद वचस तेषाम अग्निम आहूय लॊककृत

उवाच वचनं शलक्ष्णं भूतभावनम अव्ययम

18

लॊकानाम इह सर्वेषां तवं कर्ता चान्त एव च

तवं धारयसि लॊकांस तरीन करियाणां च परवर्तकः

स तथा कुरु लॊकेश नॊच्छिद्येरन करिया यथा

19

कस्माद एवं विमूढस तवम ईश्वरः सन हुताशनः

तवं पवित्रं यदा लॊके सर्वभूतगतश च ह

20

न तवं सर्वशरीरेण सर्वभक्षत्वम एष्यसि

उपादाने ऽरचिषॊ यास ते सर्वं धक्ष्यन्ति ताः शिखिन

21

यथा सूर्यांशुभिः सपृष्टं सर्वं शुचि विभाव्यते

तथा तवद अर्चिर निर्दग्धं सर्वं शुचि भविष्यति

22

तद अग्ने तवं महत तेजः सवप्रभावाद विनिर्गतम

सवतेजसैव तं शापं कुरु सत्यम ऋषेर विभॊ

देवानां चात्मनॊ भागं गृहाण तवं मुखे हुतम

23

एवम अस्त्व इति तं वह्निः परत्युवाच पितामहम

जगाम शासनं कर्तुं देवस्य परमेष्ठिनः

24

देवर्षयश च मुदितास ततॊ जग्मौर यथागतम

ऋषयश च यथापूर्वं करियाः सर्वाः परचक्रिरे

25

दिवि देवा मुमुदिरे भूतसंघाश च लौकिकाः

अग्निश च परमां परीतिम अवाप हतकल्मषः

26

एवम एष पुरावृत्त इतिहासॊ ऽगनिशापजः

पुलॊमस्य विनाशश च चयवनस्य च संभवः

1

[sūta]

śaptas tu bhṛguṇā vahniḥ kruddho vākyam athābravīt

kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam

2

dharme prayatamānasya satyaṃ ca vadataḥ samam

pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama

3

pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet

sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān

4

yaś ca kāryārthatattvajño jānamāno na bhāṣate

so 'pi tenaiva pāpena lipyate nātra saṃśaya

5

akto 'ham api śaptuṃ tvāṃ mānyās tu brāhmaṇā mama

jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat

6

yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu

agnihotreṣu satreṣu kriyāsv atha makheṣu ca

7

vedoktena vidhānena mayi yad dhūyate haviḥ

devatāḥ pitaraś caiva tena tṛptā bhavanti vai

8

po devagaṇāḥ sarve āpaḥ pitṛgaṇās tathā

darśaś ca paurṇamāsaś ca devānāṃ pitṛbhiḥ saha

9

devatāḥ pitaras tasmāt pitaraś cāpi devatāḥ

ekībhūtāś ca pūjyante pṛthaktvena ca parvasu

10

devatāḥ pitaraś caiva juhvate mayi yat sadā

tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛta

11

amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ

man mukhenaiva hūyante bhuñjate ca hutaṃ haviḥ

sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham

12

cintayitvā tato vahniś cakre saṃhāram ātmanaḥ

dvijānām agnihotreṣu yajñasatra kriyāsu ca

13

niroṃ kāravaṣaṭkārāḥ svadhā svāhā vivarjitāḥ

vināṅginā prajāḥ sarvās tata āsan suduḥkhitāḥ

14

atharṣayaḥ samudvignā devān gatvābruvan vacaḥ

agnināśāt kriyā bhraṃśād bhrāntā lokās trayo 'naghāḥ

vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā

15

atharṣayaś ca devāś ca brāhmaṇam upagamya tu

agner āvedayañ śāpaṃ kriyā saṃhāram eva ca

16

bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare

kathaṃ deva mukho bhūtvā yajñabhāgāgra bhuk tathā

hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati

17

rutvā tu tad vacas teṣām agnim āhūya lokakṛt

uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam

18

lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca

tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ

sa tathā kuru lokeśa nocchidyeran kriyā yathā

19

kasmād evaṃ vimūḍhas tvam īśvaraḥ san hutāśanaḥ

tvaṃ pavitraṃ yadā loke sarvabhūtagataś ca ha

20

na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi

upādāne 'rciṣo yās te sarvaṃ dhakṣyanti tāḥ śikhin

21

yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate

tathā tvad arcir nirdagdhaṃ sarvaṃ śuci bhaviṣyati

22

tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam

svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho

devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam

23

evam astv iti taṃ vahniḥ pratyuvāca pitāmaham

jagāma śāsanaṃ kartuṃ devasya parameṣṭhina

24

devarṣayaś ca muditās tato jagmaur yathāgatam

ayaś ca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire

25

divi devā mumudire bhūtasaṃghāś ca laukikāḥ

agniś ca paramāṃ prītim avāpa hatakalmaṣa

26

evam eṣa purāvṛtta itihāso 'gniśāpajaḥ

pulomasya vināśaś ca cyavanasya ca saṃbhavaḥ
margery england| cherry of zennor
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 7